SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ इंदभू इंदभू भनिधानराजेन्द्रः। किंमन्ने अस्थि जीवो, जयाहु नत्यित्ति संसओ तुजा । भावातू-तदयुक्तम् भूतगुणत्वे सति पृथिव्याः कानिम्यस्यैव वेयपयाण य अत्यं, न याणसी तेसिमो अस्थो । सर्वत्र सर्वदा चोपलंजप्रसंगात् । न च सर्वत्र सर्वदा चोपहेगौतम ! किं मन्यसे अस्ति जीव उत नास्तीति नन्व सत्यते चैत्यन्यं लोष्ठादौ मृतावस्थायां चानुपसम्भात् । अथ यमनुचित एव संशयो यतोऽयं संशयस्तव विरुरूवेदपद तत्रापि चैतन्यमस्ति केवसं शक्तिरूपेण ततो नोपनत्यते तदश्रुतिनिबंधन इति । तान्यमूनि वेदपदानि “ विज्ञानधन ए सम्यम्विकल्पध्यानतिक्रमात सा-हि शक्तिचैतन्याबिसकणा चैतेच्यो जूतेज्यः समुत्याय पुनस्तान्येवानुविनश्यति न उत चैतन्यमेव यदि विकणा ततः कथमुच्यते शक्तिरूपेण चैप्रेत्यसंझास्तीत्यादि " तथा स वै अयमात्मा ज्ञानमय श्त्या तन्यमस्ति न हि पटे विद्यमाने पटरूपेण घटस्तिष्ठतीति वक्तुं:दीनि च एतेषां च वेदपदानामयमों भवतश्चेतसि विप शक्यं तथाचाहान्योऽपि "रूपान्तरेण यदि सत्तदेवास्तीति रिवर्त्तते । विज्ञानमेव घनानन्दादिरूपत्वात् विज्ञानघनः स मा रटीः । चैतन्यादन्यरूपस्य भावे तमियते कथम् " । अथ पव एतेज्योऽध्यकतः परिजिद्यमानस्वरूपेन्यः पृथिव्यादि हितीयः पकस्तार्ह चैतन्यमेव तत्कथमनुपक्षयः भावृतत्वा सकणेज्यो जूतेज्यः समुत्थाय उत्पद्य पुनस्तान्यवानुविनव्य दनुपनम्न तिचेत्तत्त्वावृत्तिराधरणं तबावरणं किं भूतानां विति तान्येव नूतानि अनुसृत्य विनश्यति तत्रैवान्यक्तरूपतया यक्तिपरिणामाना-मुत परिणामान्तर-माहोस्विदन्यदेव जूतासंझीनो भवतीति भावः न प्रेत्यसंझास्ति मृत्वा पुनर्जन्म तिरिक्त किश्चित् । तत्र न तावद्विवक्कितपरिणामामावः एकान्ततु प्रेत्येत्युच्यते तत्संझास्ति न परोकसंकाऽस्तीति भावः । जरूपतया तस्यावारकत्वायोगात् अन्यथा तस्याप्यतुधरूप ततः कुतो जीवः युक्योपपन्नश्चायमर्थ इति ते मतिः यतो तया जावरूपतापत्तिोषत्वे पृथिव्यादीनामन्यतमो भाषो मासौ प्रत्यकेण परिगृह्यते अतीन्धियत्वात् नाप्यनुमानेन यत जवेत"पृथिव्यावीन्येव नूतानि तस्वामतिषचनात्"पृयिव्यादी. स्तविकलिङ्गिसम्बन्धपूर्वकञ्च । न चात्र लिङ्गिना सह सम्ब निच नृतानि चैतन्यस्य व्यजकानि नावारकाणीति कथमान्धः प्रत्यक्गम्यो निङ्गिनोऽ तीन्जियत्वात् । नाप्यनुमानगम्यो पारकत्वं तस्योपपत्तिमत-अथपरिणामान्तरं तदयुक्त परिणाऽनवस्याप्रसकेस्तदपि हि सिङ्गशिङ्गिसम्वन्धग्रहणपूर्वकं तत्रा मान्तरस्यापि चूतस्वभावतया नूतपदव्यजकत्वस्योपपत्तेनीपिचेयमेव वार्ता, इत्यनवस्थानुषङ्गः नाप्यागमगम्यः पर वारकत्वस्य, अथान्यदेव जूतातिरिक्तं किश्चित्तदतीषासस्परविरुवार्थतया तयागमानां प्रमाणत्वाभावात् । तथाहि मीचीनम् । लतातिरिक्ताऽज्युपगमे चत्वार्येव पृथिव्याकेचिदेवमाहुः"पतावानेव लोकोऽयं, यावदिन्छियगोचर भने दीनि सूतानि तस्यामिति तत्त्वसंख्याब्याघातप्रसंगात् प्रापि वृकपदं पश्य यद्वदन्त्य बहुश्रुताः" इत्यादि । अपरे प्राहु-नरूप चेदं चैतन्यं प्रत्येकं वा नूतानां धर्मः समुदायस्य था मीकवः पुमला इत्यादि पुरुले रूपं निषेधयन्ति अन्ततत आत्मे न तावत्प्रत्येकमनुपअम्लात् नहि प्रतिपरमाणुसंवेदनमुपक्षत्यर्थः अन्ये पुनरेवम् " अकर्ता निर्गुणो नोक्ता" इत्यादि । ज्यते । अपि च यदि प्रतिपरमाणुसंवेदनं प्रवेत्तर्हि पुरुष अपरे एवम् " स वै अयमात्मा ज्ञानमय इत्यादि, नचैते सर्व सहस्रचतन्यवृन्द मिव परस्परं जिन्नस्वभाषमिति नैकरूप पव प्रमाणम् परस्परविरोधात् व्यानिधायकपरस्परविरु नवेत् । अय चैकरूपमुपत्रज्यते अहं पश्यामि अहं करोमीत्येवं कवाक्यपुरुषवातवत् आत्मानं विनः किमस्ति नास्तीत्यय सकाशरीराधिष्ठितानेकस्वरूपतयानुभवात् प्रथ समुदायतवानिप्रायः। तत्र वेदपदानांचार्थ न जानासि च शब्दात् युक्ति स्य धर्मस्तदप्यसत्प्रत्येकमसत्समुदायेऽपि न भवति यया द्वयं च तथाहि वेदपदानामयमर्थः विज्ञानघन एवेति ज्ञानोप रेगुषु तैनं स्यादेतन्मधानेषु प्रत्येक मवशक्तिरदृष्टापि समुदा योगदर्शनोपयोगरूपं विज्ञानं ततोऽनन्यत्वात्मात्मा विज्ञानघन: येऽपि जवन्ती दृश्यते तचैतन्यमपि भविष्यति को दोषः तद प्रतिप्रदेशमनन्तविज्ञानपर्यायःसंपातात्मकत्वात्वा विज्ञानधन सम्यक् प्रत्येकमपि मणरेषु मदशक्त्यनुयायिमाधुर्यादिगुणदएव शब्दोऽवधारणे विज्ञानघनादनन्यधनत्वात् विज्ञानघन एव र्शनात् तथाहि दृश्यते माधुर्यमिकुरसे धातकीपुष्पे च मनाक् पतेज्योलतेन्या कित्युदकादित्यः समुत्थाय कयंचित्पद्यति विकतोत्पादिन चैवं चैतन्यं सामान्यतोऽपि नूतेषु प्रत्येकमुप घटविज्ञानपरिणतो हि आत्मा घटाद्भवति तज्ञिानकयोपश सन्यते ततः कयं समुदाये तद्भवितुमर्हति मा प्रापत्सर्वस्य मनस्य तत्रारूपत्वात् अन्यथा निरालम्बनतया तस्य मिथ्या सर्वत्रानावप्रसक्तातिप्रसङ्गात् । किंच यदि चैतन्यं भूतधर्मस्वप्रसक्तरेवं सर्वत्र नावनीयम् । तत उक्तं तेन्यः समुत्थाय त्वेन प्रतिपनं ततोऽवश्यमस्यानुरूपो धर्मः प्रतिपत्तव्यः भानुरूकचिपुत्पद्येति पुनस्तानेव नूतानि अन विनश्यति ते विवकितेषु तेषु व्यवहितेषु वा आत्मापि तबिकानधनात्मना प्याभावे जमकाविन्ययोरिव परस्परधर्मधम्मिभावोऽनुपातः उपरमते अन्यविज्ञानात्मना उत्पद्यते यदि वा सामान्य नच नूतानामनुरूपो धर्मी वैवकण्यात तथाहि चैतन्यं बोधतन्यरूपतयाऽवतिष्ठत इति न प्रेत्यसंकास्ति न प्राकृतिकघटा स्वरूपममूर्तं च नतानि तद्विलकणानि ततः कयमेषां पर स्परं धर्मधर्मिनावः । नापि चैतन्यमिदं जूतानां कार्यमत्यंत दिविज्ञानसंज्ञाऽवतिष्ठते । सांप्रतविज्ञानोपयोगनिधितत्वात अथवा एवं व्याख्या विज्ञानधन पवैतेन्यो तेत्यः समुत्थाय विकणतया कारपन्नावस्याप्ययोगात् तया बोक्कम "कापुनस्तान्येवानुविनश्यतीत्येतन यतःप्रेत्यसंझास्ति परलोक चिन्याचोधरूपाणि, चूतान्यध्यकसिद्धितः । चेतनाजगतपा संझास्ति । यदप्युक्तं नासौ प्रत्यकेण परिगृह्यते इति तदप्यस सा कर्य तत्फलं नवेत्" अपिच यदि नूतकार्य चैतन्य तर्हि किं मीचीनमात्मनः प्रत्यक्वसिद्धात्तद्गुणस्य ज्ञानस्य स्वसंवेदन न सकलमपि जगत् प्राणिमय प्रवति परिणतिविशेषसद्भावा प्रमाणसिकत्वात्तयाहि स्वसंविदिता पवावग्रहापायादय भावादिति चेन्ननु सोऽपि परिणतिविशेषसद्भावः सर्वप्रापि उदयन्ते लीयन्ते वा ततस्तद्गुणस्य स्वसंविदितत्वात् सिक- कस्मास प्रवति सोऽपि हि नूतमात्रनिमित्तक पव ततः कथं मात्मनः प्रत्यकत्वम् । अथ अवीव जूतगुणाश्चैतन्यं तथा वेदे- तस्यापि कचित् कदाचिद्भावः । अन्यथ स किंरूपः परिणप्युक्तम् "पतेन्यो नूतेज्यस्समुत्थायेत्यादि"ततः कथं ज्ञानस्य तिविशेष इति वाच्यं कधिनत्वादिरूप इति चेत्तथाहि काष्ठास्वसंविदितत्वे ते प्रात्मनः प्रत्यक्त्वं ज्ञानस्यात्मत्राणत्वा | दिषु दृश्यन्ते घूणादिजन्तवो जायमानास्ततो यत्र कधिनत्वा Jain Education International För Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy