SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ ( ५४८) पाहार अभिधानराजेन्डः। आहार रन् नातिकामत्याज्ञां पुष्टिकारणत्वादन्यथात्वतिक्रामत्येव रागा अथवा षभिः स्यानैवदयमाणस्वरूपैः संयतः आहारं न कुदिनावा त्तद्यथा वेदनेत्यादिगाथा वेदना च कुवेदनावैयावृत्यं र्यात् तत्र विचित्रा सूत्रगतिरिति षष्ठं शरीर-व्यवच्छेदलक्षणं चाचार्यादिकृत्यकरणं वेदना वैयावृत्यं तत्र विषये तुजीत वेद कारणं व्याख्यानयति ( पच्छा इत्यादि ) पश्चात शिप्यानप्पा. नोपशमनार्य वैयावृत्यकरणार्यंचेति नावः ईर्या गमनं तस्याः दनादि सकसकर्तब्यतानंतरे पश्चिमे काले पाश्चात्त्ये वयसि विशुर्युिगमात्रनिहितष्ठित्वमार्याविशुमिस्तस्यै इदमीर्यायि- ( अप्पक्खमति)संलेखनाकरणेनात्मानं वपयित्वा यावज्जीवशुभ्यर्थे वह च विकिशब्दसोपादीर्यार्थमित्युक्तं बुजुक्कितो मशनप्रत्याख्यानकरणस्य कम योग्यमात्मानं कृत्वा नोजनं हार्या शुद्ध्यावशक्तः स्यादिति तदर्थामात च समुच्चये संय- परिहरेशान्यया । एतेन शिप्यनिप्पन्नाद्यन्नावे प्रथमेवा द्वितीय मा प्रकोत्ताप्रार्मजनादिलकणस्तदर्थ तथेति कारणान्तरस वा वयसि संलेखनामन्तरेण वा शरीरपरित्यागार्थमदानप्रत्या मुख्य प्राणा उच्छ्वासादयोबबंवा प्राणास्तेषां तस्य वा वृत्तिः ख्यानकरणे जिनाझाभङ्गमुपदर्शयति । पिंक०॥ पाननं तदर्थ प्राणसंधारणार्थमित्यर्यः षष्ठं पुनः कारणं धर्मचि (नावत एवाहरेदिति अस्मिन्नेव शब्द ।) न्तायै गृपनानुत्प्रेहायमित्यर्थः इत्येतानि षट् कारणानीति आहारत्यागकारणानि । स्था०६गणा। हिं गणेहिं समणे निग्गंधे आहारं वोच्चिदमाणे अधुनाकारणे द्वारमाह । गहि कारणेहिं साहू, आहारेन्तो य ायर धम्म । गाइक्कमइ तंजहा " आतंके उवसग्गे, तितिक्रवणे बंज गह चेव कारणेहिं, नज्जूहिन्तो वि यावर ॥ चेरगुत्तीए । पाणिदया तवहेलं, सरीरवोच्छेयणढाए" पानिर्वदयमाणस्वरूपैः साधुराहारयाप्याहारमाचरति (वोदिमाणेत्ति ) परित्यजन् आतंके ज्वरादावुपसर्गे धर्म पभिरेवकारणे वत्यमाण स्वरूपै भोजनकारणनिबंधनैः राजस्वजनादिजनिते प्रतिकूल स्वभावे तितिक्कणे अधिसहने (निज्जाहिन्तो वित्ति) परित्यजन्नप्याचरति धर्म तत्र यैःषम्निः कस्याः ब्रह्मचर्यगुप्तेः मैथुनव्रतसंरक्षणस्याहारत्यागिनो हि कारणराहारमाहारयति तानि निार्दशति "वेयण वेयाषच्चे, ब्रह्मचर्य सुरकं स्यादिति। प्राणिदया च संपातिम-प्रसादिसंरइरियट्ठाए य संजमट्ठाए । तहपाणिवत्तियाए, नटुं पुण धम्म कणं तपश्चतुर्थादि षण्मासान्तं प्राणिदया तपस्तच तहचिन्ताए " इह पंदैकदेशे पदसमुदायोपचारात् (बेयात्ति) तुश्च प्राणिदया तपो हेतुस्तस्मात् प्राणि दया तपो हेतोर्दयादि कुवेदनोपशमनाय तथा आचार्यादीनां वैयावृत्तिकरणाय तथा निमित्तमित्यर्थस्तथा शरीरव्यवच्छेदार्थ देहत्यागाय पाहारं यापार्थि संशोधनार्थ तथा प्रेवादिसंयमनिमित्तं तथा प्राण- व्यवचिन्दनातिकामत्याज्ञामिति प्रक्रम इह गाथे। “आयंको प्रत्ययार्थ प्राणसंधारणार्य षष्ठं पुनः कारणं धर्मचिन्तानिवृ- जरमाई, रायासन्नागयज्यसगे। बंजवयपासणटा, पाणिदया ध्यर्थं तुञ्जीतेति क्रियासंबन्धः। वासमहियाई ॥ १ ॥ तवहेल चनस्था, जाव य उम्मासिनो एनामेव गाथां विवृएववन्नाह । तवो हो । नटुंसरीरवोच्छे यण-ट्टयाहोति प्रणाहारोत्तिा॥" नत्थि बुहाए सरिसा, वियणा मुंजेज तप्पसमणहा । स्था०६ग०॥ गमो वेयावचं, न तर काउं अओ लुंजे ॥ ___संप्रत्यभोजनकारणानि निर्दिशति । शरियं न विसोहेई, पेहाश्यं च संजमं कालें । श्रायंके नवसग्गे, तितिक्खए बंजचेरगुत्तीम् । यामो वा परिहायई, गुणनमणुप्पेहासु य असुत्तो ।। पााणिदया तबहेउ, शरीरवोच्यणहाए । नास्ति कुधाया पुलुक्काया सदशी वेदना उक्तं च “ पंथसमा आतंके ज्वरादावुत्पन्ने ससि न मुंजीत । तथा उपसर्गे राज नत्थि जरा, दालिहसमो य परिजवो नत्थि । मरणसमं नस्थि स्वजनादिकृते देवमनुष्यतिर्यक् कृते वा संजाते सति तितिकार्थ प्रयं,खुहासमा वेयणा नत्थिानस्थि जन्न वाहरु,तिमतुसमि मुपसर्गसहनार्थ तथा ब्रह्मचर्यगुप्तिस्विति । अत्र षष्ठवर्थे सप्तमी। ततोऽयमर्थः ब्रह्मचर्यगुप्तीनां परिपालनाय तथा प्राणिसंपियए कायस्सासनिकंसवउहाई,देति आहारहिययस्स" दयार्थ तथा तपोहेतोस्तपः करणनिमित्तं तथा चरमकाले ततस्तत्पशमनार्य मुंजीत तया कामो बुनुक्कितः सन् वैयावृत्त्य शरीरव्यवच्छेदार्थ सर्वत्र न झुंजीतेति क्रियासंघन्धः । न शक्नोति कर्तु। तथाचोक्त। "गश्ववं उच्चाहो, अवे सिढिने इसयबवावारे । नास सत्तं अरई, विवट्ट असणरहियस्स" एनामेव गाथां विवृण्वन्नाह ॥ श्रतो वैयावृत्त्यकरणाय तुंजीत । तथा बुलुक्तिःसन्नीर्यापये न आयको जरमाई, रायासनाइ गय उवसग्गे । शोधयत्यशक्तत्वादतस्तच्चोधननिमित्तं वा अश्नीयात् तथा का बंजवयपाक्षणहा, पाणिदया वासमाहियाई ।। धातः सन् न प्रेक्वादिकं संयमं विधातुमसमतः संयमानिवृयय तुजीतं तथा स्थामं बझं प्राण इत्येकार्थःततःबुलुक्तिस्य अातंको ज्वरादिस्तस्मिन्नुत्पन्ने सति नहुंजीत यत उक्तं "बलापरिहीयते परिहार्न याति। ततोऽश्नीयात् तथा गुणनं ग्रन्थ वरोधिनिर्दिष्टं ज्वरादौ संघनं हितं । कृतेऽनिलसमक्रोध-शोक परावर्तनमनुप्रेक्का चिन्ता तयोरुपसक्कणमेतत् वाचनादिश्याप कामकतज्वरान्, राजस्वजनादिकृते उपसर्गे यद्वा देवमनुष्यबुनुक्तितः सन् असक्तोऽसमर्थो जवति ततोऽश्नीयात् इत्यंभू तिर्यकृते उपसर्गे जाते सति तपशमनार्थ नाऽश्नीयात् । तश्च निः कारणैः समपैरन्यतमेन वा कारणंनाहारयन्नति तथा मोहोदये सति ब्रह्मवतपावनार्थ न तुंजीत नोजननिषेधे हि त्रायो मोहोदयोविनिवर्तते । तथा चोक्तम् ॥ " विषया कामति। संप्रत्यनोजनकारणप्रतिपादनार्थ संबंधगाथामाह । विनिवर्तन्ते, निराहारस्य देहिनः । रसवर्ज रसोऽप्येवं, परं राष्ट्रा निवर्तते"। तथा । वर्षे वर्षति मिहिकायां वा निपतम्यां अहवन कुज्जाहारं, हिंगणेहिं संजओ। प्राणिदयार्थ ना यात् । आदिशब्दात् सूदमममूकादिसं. पच्चा पच्चिमकालाम्म, कारं अप्पखमं खमं ।। सक्तायां नूमौ प्राणियार्थमटनं परिहरन् न तुजीत । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy