SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ आहार अन्निधानराजेन्द्रः। माहार ऊसास सहस्साई जीवतो अफतेवीसं तंसवाहे थश्त्युच्यते कल्लन्ति श्वः प्रातः काश्त्यर्थः प्रस्थो भवति नोज मुंजइ । कहमाउसो अच्छतेसिं तंसवाहे नुंजइ । नायति सायमिति संध्यायां प्रस्थो भोजनायेति १ एकस्मि मागधप्रस्थके कति तंदुरा भवन्ति इत्याह । साह गोयमा मुचनाए खंमियाणं वनियाए पहियाण ख चतुःषष्टि तंदुरसाहनिको मागधप्रस्योभक्त्येकः एवं कवलं यरमसापच्चाहयाणं ववगयतुसकाणयाणं अखएकाणं कार्तभिः तंदुः स्यादित्याह (विसाहस्सिपर्ण कवसेणंति) अफुमियाणं फझगसरीयाएं एकिकं वीयाणं अच्छतेरस- द्विसाहस्रीकेण तंबुलेन कवलो भवति तत्र गुजा कति अवन्ति पलियाणं पत्थयणं सेवियणं पत्थ ए मागहए कांपत्यो यथा एकविंशत्यधिकशतप्रमाणः किचितन्यूना एका गुंजाचति अनेन कवनमानेन पुरुषस्य द्वात्रिंशत् कवरूप आहारो जयतिर १ सायंपत्यो ३ चनसहितंझसाहस्सीओ मागहो ष स्त्रिया अष्टाविंशतिकवनरूप आहारः पंरकस्य नपुंसकस्य त्यो विसाहस्सिएणं करनेणं बतीसं कवना पुरिसस्स चतुर्विंशतिकवलरूप आहारः ३ ( एवमेवेति ) सक्तप्रकारेण आहारो १ अट्ठाविसं इत्यीयाए ३ चनवीसं पं- वक्ष्यमाणप्रकारेण च हे भायुष्मन् पतया गणनया पतन्मानं मगस्त ३ एवमेव पानसो एयाए गणणाए दो असईओ प्रवति । अथासत्यादिमानपूर्वक भष्टाविंशतिसहस्त्राधिकसक पसई १ दो पसईउसेश्या होइश्चउवीसं पंझगस्त ३ एव तंकुलमानं चतुः षष्ठीकवनप्रमाणं प्रस्थद्वयं प्रतिदिनं इंजम् प्रतिवर्षण कति तंबुलवाहान् कतितंमुलांश्च हुनक्तीत्याह मेव आउसो चत्तारी सेइयाकुलन चत्तारिकुलया पत्यो (दो असईओ पसई इत्यादि ) धान्यभृतोऽपामुखीकृतो ४ चत्वारि पत्या आढगं ५ सट्ठीएआढगाणं जहन्नए हस्तोऽसतीत्युच्यते द्वाज्यामसतीभ्यां प्रसृतिः १ द्वाज्यां य कुंने ६ असाए आढगाणं मझिमे कुंने ७ आढगसयं प्रसृतिभ्यां सेतिका भवति । चतसृप्निः सेतिकानिः कुरुषः३ नकोसए कुम्ने - अहेव आढगसयाणि बाहो एएणं चतुर्भिः कुरुवःप्रस्थः ४ चतुर्भिःप्रस्यैराढक: ५ षष्ठ्याप्रावाहपमाणेणं अच्छतेवीस तंदुसवाहे मुंज ते य गणिय ढकर्जघन्यकुंभः ६ प्रशीत्याढकैर्मध्यमकुंजः आढकशतेनो त्कृष्टः कुंभः अष्टभिराढकशतः वाहोनषति ए अनेनवाह निद्दिडा "चत्तार य कोमिसया, सहि चेव य हवंति प्रमाणेन सार्बजाविंशति तंसवाहान् जुनक्ति वर्षशतेनेति ने कोमियो । असीई च तंजुझसय-सहस्सा हवंतित्ति वि च पाहोक्त तंमुसा गणयित्वा संख्यां कृत्वा निर्दिष्टाः कथिताः क्खायं" ४६०७०००००० तं एवं अफतेवीसं तंदुस- यथा चत्वारिकोटिशतानि षष्टिचैवकोटयः अशीतिस्तंदुसशवाहे मुंजतो असन्ढे मुगाकुंने तुंजइ । अपर मु तसहस्त्राणि जयतीत्याख्यातं कथितं एकेनप्रस्थेन चतुःषष्टि स्तंदुलसहस्राणि भवन्ति प्रस्थद्वयनाष्टाविंशतिसहस्त्राधिक गाकुम्ने मुंजतो चनवीसं नेहाढगसयाई नुजा चनवीस सकं भवति प्रतिदिनं द्विभॊजनेन एतावततंझान् शुनक्तीति नेहाढगसयाई जुजतोबत्तीसं अब प्रपत्रसहस्साई लुजइ अतोष्टाविंशतिसहस्राधिकस वर्षशतेन पत्रिंशहिनसहस्रमाबत्तीसं लवणपन्नसहस्साहं नुंजतो उप्पमगसामगसयाई नत्वात् षट्त्रिंशत्सहस्त्रैर्गुण्यन्ते । शून्यानि पंच भवन्ति चत्वा नियंसे दोमासीएण परियट्टणएणं मासिएण वा परि रिकोटिशतानि षष्टि कोटयः अशी तिलवाणि। ४६०००००००० तंकुलानामिति (तं एवंति) तदेवंसा द्वाविंशति तफुलवायटेणं बारसपमसामगसयाइं नियंसेइ एवमेव आजसो हान् चुंजन सार्द्धपंचमुकुंभान् जुनक्ति सापंचमुकुंजान् वाससयाउयस्स सव्वं गणियं तुनियमवियं नेहलवणनोयणं हुंजन चतुर्विंशति महाढकशतानि नुनक्ति चतुर्विशति नेहागयणंपि एवं गणियप्पमाणं दुविहं नणियं महरिसीहिं ढकशतानिनुजन् षट्त्रिंशवणपत्रसहस्राणि जुनक्ति षट्जस्सत्यि तस्स गुणिजइ जस्स नत्थि तस्स किं गणिज्जइ । विशालवणपत्रसहस्राणिमुजन् षट्पटकशाटकशतानि (नियसे इति )परिदधाति द्वाज्यांमासाज्यां (परियट्टएणन्ति) परावर्स'ववहारगणियदिटुं, मुहुमं निच्चयगयं मुणेयव्वं ॥ मानत्वेनेति वा अथवा मासिकेन परावर्तित्वेन द्वादशशतशाटक जइ एयं नविएयं, विसमा गण णा मुणेयव्या' ॥१॥ शतानि नियंसे इति परिदधाति (पवमेवेत्ति) अक्तप्रकारेण हे चत्वारि उच्च्वासकोटिशतानि यावश्चत्वारिंशपुच्छ्वास आयुष्मन् वर्षशतायुषः पुरुषस्य सर्वगुणितं तंऽसप्रमाणादिसहस्राणि जीवन्सार काविंशति तंदुसवाहान् वदयमाण ना तुधितं पत्रप्रपाणादिनाम वित्तमसत्तीप्रसृत्यादिना प्रमाणे स्वरूपान् जुनक्ति। कयं हे आयुष्मन् ! हे सिझार्थनंदन! सार्क न तत्किमित्याह । हलवणभोजनाच्छादनमिति पतत्पूर्वोक्तं विशतितंदुसषाहान् हुनाक्त संसारीति-हे गौतम ! दुर्वलि गणितप्रमाणं द्विधाभणितं महर्षिन्निः यस्य जन्तोरस्ति तं. कया स्त्रिया कंमितानां यावत्या रामया बूटितानांशूपादिना बादिकं तस्य गुण्यते यस्य तु नास्ति तस्य किं गुण्यते न खदिरमुशाप्रत्याहतानां व्यपगततुषकणिकाणां अखंझानां किमपीति व्यवहारगणितएं स्यूबन्यायमंगीकृत्य कथितं संम्पूर्णवयवानां प्रस्फुटितानां राजिरहितानां ( फसगस सूक्ष्म निश्चयगतं ज्ञातव्यं यदि पतनिश्चयगतं नवती तदा पत रियाणं) फाक वीनितानां कर्करादिकर्षणेन एकैकबीजानां व्यवहारगणितं नास्त्येव अतो विषमा गणना ज्ञातव्येति १ वीननार्थ पृथक यकृतानामित्यर्थः । एवं विधानां सार्द्धद्वाद आहारकारणानि ॥ शपनानां तंऽमानां प्रस्थकोभवति णं वाक्याझंकारे ॥ पल गहिं गणेहिं समणे निग्गन्थे आहारमाहारमाणे मानं यथा पंचभिजानिषिः षोमशमाषाः कर्षः अशीतिगुंजाप्रमाण इत्ययः। स यदि कनकस्य तदासुवर्ण संझनान्य णाइकमइ तंजहा "वेयण वेयावच्चे, इरियहाए य संजमहाए। स्यरजतादेरितिचतुर्निः कः पत्रमिति विंशत्यधिकशतत्रय- तह पाणिवत्तियाए, उढे पुण धम्मचिंताए"। गुंजाप्रमाणमित्यर्थः (३२०)सपिच प्रस्यकामगधे जयो माग- | ॥टी०॥कएज्य प्रवर माहारमशनादिक माहारयन्नज्यवह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy