SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ ( ५००) पासणअभिग्गह. अभिधानराजेन्धः। ग्रासय कुत्थण आयदयट्ठा, नायग अरिसवायरक्वट्ठा । उपरि च संबके, जी। कल्प। पाणा सीता दीहा, रक्खट्टा होइ फलगंतु । आसत्य-अश्वत्थ-पु० न० पिप्पले नि० चू० स०॥ आओयां चमौ स्याप्यमानाया निषद्यायाः कयनंनवन्तिीत- आश्वस्त-त्रि मागेजनितश्रमापनयनेनाश्वत्थतामपगते, कल्पक लायां च नूमावुपविशतां धान्यं न जीर्यति ततो खानत्वेनात्म भ०११ श.उ.११ मनागाश्वसिते ओ० (आसत्था मंजाय करविराधनोदयार्थ च जीवदयानिमित्तं वर्षाभूमौ नोपवेष्टव्यं । पत्र समोसरह)का०। (उज्जायगंति) भूमेराओंभावेन मलिनीनूतस्योपधे र्जुगुप्सनीय आसदेत्ता-अस्वाद्य-अव्य० आस्वादनं कृत्वेत्य) (सहफरिस तास्यात्पर्शासि वाकुल्येयुः वातोवाऽधिकतर प्रकुष्येत तत- __ रसरूवगन्धे आसदेत्ताभव३) स्या. ७ ग.। पतेषां रकार्थ पीवकं गृहीतव्यं । तथा शीतायां नृमौवहवः आसधर-अश्वधर-पु. अश्वधारकपुरुष, श्री. येऽश्वान् धारयन्ति । पनकप्रततयः प्राणिनः संमूत्रेयुः ततो नूमौ च योनीनां तेषां विराधनाभवति दीर्घजाताया वा नूमर्निर्गत्य दशेयुरुपलकण आसपुरा-अश्वपुरा-स्त्री.पद्मविजये पुरीयुगले, स्था(. दो आमिदं । ततोपधिको न जीर्णतादयोऽपिदोषा नवन्ति । एतेषां सपुरानो) स्या. ग. रक्वार्थ वर्षासु फलकं गृह्यते । वृ.५ १०॥ आसम-आश्रम-पु० तापसावसयोपनविते आश्रयविशेष, व्या गुरोः पुरतः आसन विधि (विणय ) शब्दे वक्ष्यामि । दर्श. जी. प्रयमस्तापसादिभिरावासितः पश्चादपरोऽपितोकसुख स्थिरासनोपेतं-स्थिरसुखमासनमिति पतंजलिहा.श्ता. स्तत्र गत्वावसति वृ.नि. चू. प्रशा. श्री. प्राचा. अनु. तीर्थ स्थाने, च. स्था.॥ आसणअजिग्गह-आसनानिग्रह-पु० या यत्रोपवेष्टुमिन- (ब्राह्मचारी गृहस्थश्च वानप्रस्थोयतिस्तया) इति चतुर्ष, लोक न्ति तत्र तत्रासननयने, पंचा० २ वृ.॥ प्रसिकेषु अवस्थाविशेषभाक् मनुष्येषु । तिष्ठत एव गुरोरादरेणासनानयनपूर्वके अनोपविशत इति | आसमद्दग-अश्वमद्देक-त्रि.घोटकानां मर्दनाधिकारिणि पुरुषे.का । नणने दर्शनविनयभेदे, प्रव०।सम ९१ स.। नि.चू. आसमपय-अाश्रमपद-न. तापसाश्रमोपल्यक्तिते स्थाने. उत्त. उ. ध. ३ अधि.॥ | (कणखसं नाम आसमपदं) प्रा. म.कि.। पासणगय-आसनगत-त्रि० स्वस्थाने स्थिते, उत्तआसना- | श्रासमन्जेय-आश्रमजेद-पु० " ब्रह्मचारी गृहस्थ श्ववानप्र सीने (आसणग कोण पुच्चे जाणवसेजागओकयाइवि)उत्त.। स्योयतिस्तथत्यादिनोक्तस्वरूपे तूमिकाविशेषे, पंचा० १०वृ.। आसणचाग-आसनत्याग-पु० आसनत्यागे, पीउकाद्युपनयने आसमाण-आसीन-वि०निषम,(अजयं आसमाणोय पाण तूयाघा० ३९ हा.॥ हिहिंसई) आसीनो निषम्मतयाऽनुपयुक्त आकुंचनादि नावन. आसपत्थ-आसनस्थ- त्रि० उत्कुटकागोदोहिकावीरासना द०४ अ.। द्यवस्थे, प्राचा. १ श्रु. ए अ.। ( आसणत्यो पढिनमारवा- आसमि-आश्रमिन्-पु० सिङ्गिनि, पं. व. १६.। हेति) नि.नृ.१.। आसमित-अश्वमित्र-पु० सामुच्छेदानां निन्हवानां धर्माचार्य, आसणदाण-आसनदान-न० पीठकाशुपनयने, ध. १ अधि.। योहि महागिरिशिष्यस्य कमिन्यानिधानस्य शिष्यो मिथि श्रामणपयाण-आसनप्रदान-नए प्रासनदानमात्रे दर्शनविनय बायां नगा बदमीगृहेचैत्ये अनुप्रवादाभिधाने पूर्व नैपुणि रूपे विनयभेदे, ग. नि. चू. ॥ के वस्तनि चिन्नच्छेदनाय वक्तव्यतायां (पमुण्पन्नसमया आसणाणुप्पयाण-पासनानुपदान-न० गौरवमाश्रित्यासन- नेरझ्या वाच्चिजिस्सन्ति एवं जाव वैमाणियात्त एवं वितिस्य स्थानान्तरसंचारणे, भ. १४ श. ३ उ. पंचा. १७७ याइ समए सुवत्तव ) मित्येवं रूपमासापकमधीयानो मि स्था .७ .॥ थ्यात्वमुपगतः सामुच्छेदिकनिन्हावान् प्रावर्तयत् इति आसाम-आसन-त्रि. निकटवर्तिनि, उत्त०१ अ.। स्था. या समुच्छेदिकशब्द। विवृत्यार्थिनाऽन्वेष्टव्यः ॥ स्था०७.। म. पंचा. ३३.३.३ अधि. श्राव.! प्रत्यासत्तिमति,षो."उज्जे उत्त, १ अ. विशे.॥ णीए नयरीए आसन्नोणमाणं गामा" आ. म. ॥ आसमुह-अश्वमुख-पु. प्रादर्शमुखबीपस्य परतोऽतरहीप, आसमझकपइज-पासनलब्धप्रतिन-त्रि० परतीर्थीकादी। तत्स्थे मनुष्ये च अन्तरछीपशब्दे विवृत्तिः उत्त. ३६. अ. । नामुत्तरदानसमर्थे, ग.१ अधि.। सूरी. प्रव.॥ प्रव. । २६५ का.। स्था.४ ग.॥ आसमसिछिय-आमन्त्र सिच्छिक-त्रि-समासन्नाभूतनिवृत्ति | आसय-प्राशक- त्रिनोजिनि, आचा०५ अ. ज. आशय के,पं०॥ आसतर-अश्वतर-पु. वेसरे, धनि . चू० ॥ स्वकीयदर्शनाज्युपगमे, सूत्र० ११ १. । परिणामे, Er २५ छा० । अभिप्राये. सूत्र, १ श्रु. १५ अध्यवसायविशेष, आसत्त-आसक्त-त्रि० मिलग्ने झा. मी संवासे न०॥ पो०३ विव.। आसत्ति-आसाक्त-स्त्री योगिपरिभाषितेऽर्थे ज्ञा. नेदे स्था. प्रणिधिप्रवृत्तिविनजय, सिद्धिविनियोगभेदतः प्रायः । बाधिर्यकुंचतांधत्वजमताजिघ्रतामुकताकाण्यपंगुत्वक्लैब्योदा - धर्मइराण्यातः शुभाशयः पंचधात्र विधी ॥६॥ वर्तमत्ततारूपकादोन्न्यिवधतुष्टिनवकविपर्ययसिम्यष्टकविप प्रणिधानादिशिरुक्तस्तमेव संख्याविशिष्टं नामग्राहमाह । र्ययलकणसप्तदशवुद्धिभेदादाविंशतिधासक्तिः ॥ (प्रणिधीत्यादि) प्रणिधिश्च वृत्तिश्च यिनजयश्च सिद्धिश्च आसत्तोमत्त-आमक्तोत्मक्त-त्रिक या अवा अधोनूमौ सक्त विनियोगश्च पतएव भेदास्तानाश्रित्य कर्मणि ल्यब्लोपे पंच आसक्तो नमी बन रत्यर्थः सर्व सक्त तत्सकः नमो नमोचने ! मी । प्रणिधिप्रवृत्तिविजयासाईविनियोगभेदतः प्राय इति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy