SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ (४९९) भासण अभिधानराजेन्द्रः । पासण तेन कारणेन वारित पतारशस्तासामभिप्रहः। किन्तु ॥ व्या.। यान्येतानि व्युत्सृष्टकायिकत्वादीनि पदान्युक्तानि तानि जे य दंसादओपाण, जेय संसप्पगा तुवि । कारणे सिंहादिनिरभित्रूतस्य देवताकंपननिमित्तं वा गीता बिस्नुस्स अट्ठियातावि, सहन्ति जह संनया ॥ र्थस्याऽ गीतार्थस्य वा कल्पन्ते अकारणे पुनरगीतार्थस्य व्या । वह विधा कायोत्सर्गश्चष्टायामन्निभवेत्तत्राभिन्नव न कल्पन्ते गीतार्थस्य निष्कारणे निर्जरानिमित्तं कल्पन्ते कायोत्सर्गस्तासां प्रतिषिक रति कृत्वानिधीयते ये च दंश अचेझत्वादकमा गीतार्थस्य जिनकल्प प्रतिपद्यमानस्य मशकादयः प्राणिनो ये च नुवि संसर्पकाः संचरणशीला कल्पते एवं संयतपक्के एतान्यचेन्नतादीनि सर्वाएयपि पदानिनन्दिरकीटकादयस्ते कृतानुपज्वान् यथासंयताः सहन्ते विभाषयेत । सावश्यके आसने निर्ग्रन्थीनां ॥ तथा ता अप्यार्यिकाबेष्टाकायोत्सर्गस्थिता आवश्यकादि नो कप्पा निग्गन्थीणं सावस्मयंसि पासणसि आसइत्त वेबायां सम्यक् सहन्ते तत एवं ता अपि कर्मनिर्जरां कुर्वन्ति एवा तु अहित्तएचा कप्पा निग्गन्थाणं सावस्सयांस श्राह यादीर्णकर्मणा तरुणादिना प्रेर्यमाणापि सा संयती- आसणारी प्रासश्त्तएवा तु यहित्तएवा । नामुत्पादयति ततः किमिति येनानिमहाविशेषेण बहुतरा कर्म सावधयं नाम यस्य पृष्ठतोऽवष्टंनो जवति । एवंविधे भासने निर्जरा प्रवति सर्वा यत उच्यते ॥ निर्ग्रन्थीनां नोकल्पते निर्ग्रन्थानां सावश्रये आसने आसितुं वा वसिज्जा बनचरंसि, नुज्जमाणी तुकीदितु । कस्पते निर्ग्रन्थ्य पतारशे आसने यापविशति शेरते वा तदा तदाचित्तं तत्तति, थेरा आवयसन्नीरुणो॥ तएव गर्वादयो दोषाश्चतुर्गुरु च प्रायश्चित्तं द्वितीयपदे अस्पव्या। यद्यपि काचिदार्यिका धृतियलयुक्ता युज्यमाना प्रति सागारिकस्थविरोम्बानो वा उपदिशेत् । निन्यानामपि न कल्पते यापविशन्ति तदा चतुर्बघु सूत्रं तु काराणिकं तदेव सेव्यमानापि भावतो ब्रह्मचर्ये वसेत् तथापि स्थविरा गौतमा कारणमाह ॥ दयः सूरयः प्रवचनापयशः प्रमादन्नीरवस्तां न पूजयन्ति नप्र सावस्सय इत्यादि पश्चाई योवृक प्राचार्यःस पूर्वकृते गृहसंतीत्यर्थः किंच॥ स्थैस्सा निष्पादित सावायऽप्यासने उपषिष्टोऽसागरिके तिव्वानिग्गहसंजुत्ता, घाणमोणासणे रता। एकान्तवा यहिनयानां वाचनां दद्यात् सूत्रम् ॥ जहा मुज्झन्ति जयउ, एगाणेगं विहारिणो । नोकप्पा निग्गीणं सविसाणंसि परिसि वा फलगांस लज्जं च बंजचज च, रक्खंतीनतवारता । वा आसइत्तएवा तुयहि एवा कप्पा निग्गयाणं सविसागच्चे चव विमुज्जन्ति, तहा अणसणादिहि ॥ णंसि पीवंसिवा फलगंसि वा प्रासश्त्तएवा तुयहित्तएवा।। व्या। तीर्डव्यादिविषयैरभिप्रहै। संयुक्तः स्थानमौनासन | सविषाणं नाम यथा कपाटस्योभयतः शृंगे भवतः । एवं यत्र विशेषेषु रता एकानेकविहारिणः कचिदेकाकिविहारिणो भिसिकादौ पीठे फलके वा विषाणं शृङ्ग भवति तत्र निम्रजिनकल्पिकादय इत्यर्खः केचिश्चानेकविहारिस्थविरकर्हिपका न्थीनामासिवा न कल्पते निर्ग्रन्थानान्तु कल्पते । निर्ग्रन्थास्तु इत्यर्थः एवंविधा यतयोयथा शुध्यन्ति तथा निर्ग्रन्थ्योऽपि सज्जा सविषाणे पीठे फलके वा यापविशन्ति शेरते च तदा चतुब्रह्मचर्य च सूत्रोक्तविधिना रवन्त्यस्तपोरता स्वाध्यायादितपः गुरुके आझादयश्च दोषाः । तथा ॥ कर्मपरायणा गच्छ एव वसन्त्योऽनशनादिभिर्यथोचितस्तपो सविसाणे नडाहो, पावमादीयते पमिक्कुटम् । भिः शुरुचन्ति न तीरनिग्रहैः । अपिच ॥ वितियपए वासासु, कप्पा विएणे विसाणम्मि । जोविदिकंधणोहुजा, इत्यविधोनुकेवल्ली। सविषाण आसने उपविशत्यामार्यिकायामुडाहो भवति । नसते सोवि गच्छंती, किमुच्चीवेदसिंघणा॥ पादकर्मादयश्च दोषास्सनवन्ति । ततः प्रतिकुष्टं तत्रोपवेशन न्यायोपि दग्धेन्धनो जस्मीकृतवेदमोहनीयकर्मा स्त्रीचिन्हो मितिगम्यते द्वितीयपदे वर्षासु पीवफलकदुर्लभतायां सविषाण बहिःस्त्रीलकणसक्तिः केवली भवति सोऽपिगच्छवासे वसति मपि गृह्यते तस्य च विषाणंचिता परिष्ठाप्यते एवं चिन्ने किंपुनर्या संयती स्त्रीवेदेन सन्धनासासुतरां गच्छे वसेदिति- विषाणे स्थविराया अन्यस्या वा कस्पते ॥ जावः। यद्यप्युक्तं यदि न स्वादयति ततः कोनाम तस्याअनिग्रह जंतु लज्म नित्तुं तं, थेरीणं दसंति सविसाणं । ग्रहणदोषः तदप्ययुक्तं प्रतिसेव्यमानाया पास्वादनस्य याह इति यसे दंम्पानं, उणघणमट्टिया एवा । त्रिकत्वात्कथमिति चेदुच्यते ॥ यत्र पुनःस्थातुं न कल्पते ततः सविषाणमपि तदासनं स्थअलायं घट्ठियं ज्काइ, फुफुगा सहसाय । विरसाधीनां साधषः प्रयच्छन्ति । तदियं च दंम्पादोग्न कोवितो वकृती बाहा, इत्थी वेदेवि सोगमो॥ घनं गदयन्ति । तेनच चेष्टयित्वा स्थूबतरं कुर्वन्तीत्यर्थः । मृ. व्या. । प्रनातं अल्मकं घटितं चालितं सत् यया ध्यायति त्तिकया परिवेष्टयन्ति निग्रंथानां सविषाणमपि कस्पते । कुन प्रज्यसति यया फुफुकाघहितं साहसायात भृशं दीप्यते यथा इत्याह। व्याधिरपथ्यासवनादिना कोपितो बढ़ते । स्त्रीवेदस्याऽपि समणाणउ ते दोसा, न हुँति तेण तपणुमा य । समवगमो मन्तव्यः सोपि घट्टितः प्रज्वलतीत्यर्थः । अतोयाह पीठं आसणहेलं, फसगं पुण होइ सेन्जट्ठा । शिक स्यादमिति आह । संयतीनां प्रतिषिका अमी श्रमणानां पुनस्ते पादकदियो दोषान जयन्ति ततो अपि प्रनिग्रहाः परं संयतानां का वार्ता अत्रोच्यते। पीवकफलके सविषाणेप्यनुज्ञात । तत्र पीउमासनहेतोः फलक कारणमकारणधिय, गीयत्यमिय तहा अमीयमि । पुनः शय्यार्थ शयननिमित्तं वर्षासुगृह्यते। अथ किमर्थं वर्षास एए सब्वे विपए, संजयपक्खे विनासिज्जा ।। तत्रोपवेशनं शयनं वा क्रियते इत्याह । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy