SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ पावरसय अभिधानराजेन्द्रः। श्रावस्सय हस्ती कथमप्याऽयानस्तंभं क्या शन्यासनःस्वेच्छया तदा च तदैव च श्रावकप्रतिदिन क्रियां प्रतिपादयताऽचार्येण परिभ्रमति । एतेषु कारणेषु नागरायुरपि बसति नवरमेतेषु चिश्वंदणमो इत्येतावदेवोक्तमय वषे । कारणेषु मध्ये मानत्वे विशेषः यदि म्यानम्वमागाढमुपजातमे समण सावएणय, अवस्सकायब्वयं हवश्जम्हा। कस्यबहूनां वा तदा गुरूणां निवदना कर्तव्या ।। व्य. १०.॥ अंतो ग्रहो निसिस्सय, तम्हा आवस्मयं नाम ।। काआयतिक्रमेणाध्वश्यके प्रायश्चित्तम् । तथा च महानिशीये इत्यस्यामनुयोगहारगाथायां श्रावकस्य तदुपदिष्टमिष्टमि७ .॥ चौ हेतुः नैवं तत्र चैत्यवदनादिनवावश्यकस्य गतार्थत्वाएवं जेणं निकाखू सुताइक्कमणं कालाकमेणं आवस्सगं चतोयदवावश्यं कर्तव्यं तदेवावश्यकमवश्यकर्तव्यं च चैत्यकुनीया । तस्स एणं कारणिगस्स मिक्कमंगोयमा! पायधि पूजावंदनादिश्रावकस्य यदि पुनरिदं षषिधावश्यकमवश्यक ज वसेज्जा जइ णं आकरिणिगतसिं तूणं जहाजो तव्यतया श्रावकस्योपदिष्टमनविष्यत्तदाय एवषविधावश्य ककारी सपव श्रावकोजवियनचैवविरतानामाप सामायिगं चनत्थाई॥ ककारिणां श्रावकत्वान्युपगमादिति । अत्रोच्यते । यदुक्तमुपावश्यके च प्रमादो न कार्यः। पं० प्रा० । पासकरशादावमुक्तत्वात् भावकाणामावश्यकमयुक्तमिति । माकुणहप्पमायं, आवस्सएहिं संजमतवोतहाणेहिं । तदयुक्तमनुपदिष्टत्वस्यासिहत्वात्तथाहि । यद्यप्युपासकदशाहिस्सारं माणुस्त, दुसनमानं वियाणेत्ता। दो नोपदिष्टं । ततेग तथाप्यनुयोगद्वारेषु तदुपदिष्टं तथाहि ॥ (माकुण हप्पमायं,) प्रमानानाः प्रतिषेधे माकुरुत कषाययो- जं इमंसमणे समणीवा सावए वा साचिया वा तच्चित्ते गादिभिः प्रमादं आवश्यकरणीयमावश्यकं । किंचित् तदा- तम्मणे जाव उनोकालं उब्विहं आवस्सयं करेंति वश्यकं संयमतपोध्यानादिनिः । एष आवश्यकः तप एष सत्तं सोनुत्तरियं जावावस्सयंति॥ उपधानं तपो पधानं किमये । यस्मानिः सारं मानुष्यं जल यत्रोक्तं । चैत्यवन्दनादि श्रावकस्याऽवश्यकमिति तदप्यसं. बुद्बुदसमानं कुशाग्रजचिमुसन्निभं चेत्यादि सतश्चैवं गुणं गत (मज्क्रयण उसवग्गो) इत्यादि तदेकर्थिकपदापन्यासेन जातीयं उसनं प्राप्यमित्यर्थः । विविधमनेकप्रकारं वा तस्य पतिधत्वेन निश्चितत्वाऽमास्वातिवाचकेनाऽप्यस्थ समज्ञात्वा दिटुतो ।। पं.च.॥ र्थितत्वात्तवाहितेलोकसम्यग् दर्शनसंपन्नः पहिधाषश्य श्रावट्यकप्रमादे प्रायश्चित्तम् ॥ कनिरतश्च श्रावको भवतीति गम्यते । तथा प्रशउसमाचरित सेजयवं जेणं गणी किंचि आवस्सगं पमाएज्जा गोयमा ! त्वादिजीतप्रकणानामिहोपपद्यमानत्वेन जीताभिधानपंचमव्यजेणंगणा प्रकाराणगे किंचीखएमेगमवि पमाएसेणं अ- वहारसमार्थतत्वात्तथा । यदुक्तं । (समणेण सावरण य) बदंउवसेजाजओणं तुम महाकारणिगे वि संते गणी इत्यत्र गाथायां यदि षडियावश्यक वियक्तिमभविष्यत्तदा खणमेगमविणकिंचि पियमावस्सगं पमाए सेणं वंदे पए तत्कारिण एवथावका अभविष्यन्नान्ये इति । तदप्यसंगत । श्रमणपकेऽप्यस्य दूषणस्य समानत्वात्तयादि। य एव पद्धिमा दहब्वे जावणं सिके बुके पारगएखीणटकम्ममन्ने नीरए वश्यकं कुर्वन्ति त एवं श्रमणाः स्युस्ततश्च कारणजाते प्रतिनवइसेज्जा सेसं तु महयाए बंधेणं सत्याणे चेव नाणिहिइ क्रमणकारिणां मध्यमतीर्थसाधूनामश्रमणता स्यान्न चवमय एवं पच्चिने विहिं सोनणाणती अदीशमणो जंजय चरमतीर्थसाधूनाश्रित्येयं गायोक्ता । सत्यं । केवलं यदि जहा थाम जे से आराहगे जाणए ।महा० ७ अ०॥ श्रावकाणां पद्विघावश्यकमज्ञापनार्थापि स्यात्तदा किंवृषण मिति । अथ पूषे षविधावश्यकमतिचारकिरूपं वर्तते । न सम्प्रति श्रावकस्य बहारंजरतस्याऽप्यावश्यके न पुःखांतो च श्रावकाणामालोचनादि दशप्रकारशुकेमध्यादेकापि प्रकनवतीति दर्शयितुमाह।। स्पादिग्रंथेषपनज्यते । न च तेषामतिचारा घटते । संज्वलनोश्रावस्तरण एएण, सावग्रो जवि वहरओ होइ । दय एव तेषामुक्तवादित्यत्रोच्यते । यद्यपि थाषकाणां प्रकल्पा सुक्खाधमतकिरियं, काही अचिरेण कालेणं दिग्रंथेषु शुद्धिर्न दृश्यते । तथाऽप्यसौश्रावकजीतकरूपादे सका आवश्यकेनतेनेतिषविधभावावश्यकरूपेण नतु दंतधावना- शादवश्यान्युपगंतव्या । अन्यथोपासकदशासु यमुक्तं किस दिना द्रव्याघश्यकेण श्रावको यद्यपि बहुरजा बहुबरूधमान. भगवान् गौतममुनिरानन्दश्रावकं प्रत्यवादीत् ॥ कम्बहरतो वार्विविधसावगरंभासको भवति तथापीत्यभ्या तु मएणं आणं दाएयस्स अट्ठस्स आसोयाहि पमिकमाहि हाराद् दुः सानां शारीरमानसानां (अंतकिरिय) अंतक्रियां विनाशं करिष्यत्यचिरेण स्तोकनैव काझेग-प्रत्र चांतक्रिया, निंदाहि गरिहाहि अहारिहं तवोकम्मपायाचित्तं पामयां अनंतरहेतुर्यथास्थातचारित्रं तथापि परंपराहेतुरिदमपि बज्जाहीति ॥ जायते सुदर्शनादेरिवेति । ध०१ आधि.॥ तत्कथं घटेताऽतएव ज्ञापकादतिचारा अपि तेषां भवतीति श्रावकस्याऽवश्यकम् ॥ सिहं याचारा असंज्वलनोदयेऽपि भवन्ति । तथा प्रागुक्तं अविरुको बहारो, काले तह जोयणं च संवरणं ।। किंच यदीदं चैत्यवंदनादिकमावश्यकं स्यासदाऽतो अहो निसिस्लय शत मुनिवचनेन सध्यादय एष श्रावकस्य तद्विचे इहरागमसवणं, सकारो वंदणाईय ॥ पंचा० धेयं स्यात् श्रूयते । पुनरवं ॥ नत्वावश्यककरणमित्यसंगतं श्रावकं प्रति व्रतावियत्तस्या दंसागसुकिनिमित्तं, तिकानं देववंदणाश्यांत गमे विधेयतया उपविष्टत्वात्तथा ह्यसौ सपामकवशादी मूमा. । अतः सन्ध्याध्यकरणनियमः षविधावश्यकस्यैवोपपद्यते गमेनोपदेशोकापकं चोपलज्यते तपाररूपे श्रावकमप्यादी साधनामिवेति किंच॥ Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy