SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ आवस्सय श्रावस्यं तु काउं, निव्वाघारण होइ गंतव्वं । बायारण उजपणा, देस सव्यं । (868) अभिधानराजेन्द्रः । I व्याघातस्य स्तेनादिप्रतिबंधस्याऽभावोनियघातेन भवति यं वसतिराचार्यः सममावश्यकं कृत्वा व्याघातो न पुनर्हेतु जूतेन नजनाविकल्पेन का भजनेत्यत आह । देशं वा आवश्य कंकृत्वा सर्व वावश्यकमकृत्वा संप्रति यैः कारणैः प्रतिबन्धस्ताम्युपदर्शयति । णासावयवाला, गुम्मिय आराखनत्रणपीणीए । इत्निपुंससत नास चिरकाकंडे य ॥ " स्तेनाधरास्ते संध्यासमयकारकलुषिते संचरेति । याप दानानि यसि तदा तान दिया था ह अंगमादयो वातादिपानाय नूयांसः संवति तचा गुल्मेन स समुदायेन संचरतीति गौल्मिका आरक्षिकाणामत्युपरिस्थाविनोदका पुररकारले कामना तथा वति । कचिदेशे एवं रूपा स्थापना क्रियते । तथा अस्तमिते सूर्वे रथ्यादिषु सर्वथा न संवरणीयमिति प्रत्यनीको वा कोयं साविघातकरणार्थ निवर्त्तते खियो नपुंसक या काम हुलास्ता उपसर्गयेयुः । संसक्तो वा प्राणजातिनिरयांतरा मार्गः । ततोऽयकारणयपथिकीन शुद्धयति वर्ष वा यत्तत् संतापते (वासविख्यति कम या पथि भूयानस्ति । ततो रात्रौ पादक्षम्नः कर्दमः कथं क्रियते ( कंटन्ति ) कंटका वा मार्गेऽतिवहस्ते रात्री परिहर्तुं न शक्यते पतियाघातकारगैः समुपस्थितैः देशतः सर्वतो वा वश्यकमकृत्वा गच्छति तदेशतः कथमकृत्येत्यत बाद ॥ पुतिमंगलकितिकम्मे, उस्सग्गो यतिविहकियकम्मे । तत्तो य पकिमणे, आलोयणायाए किति कम्मो ॥ स्तुतिमंगलमकृत्वा स्तुतिमंगहाकरणे चायं विधिः । आवश्य के समाप्ते द्वे स्तुती उच्चार्य तृतीयांस्तु तिमकृत्वा अभिशय्यां ग कति तत्र गत्वा चर्यापथिकिं प्रतिक्रम्य तृतीयां स्तुतिं ददति अवश्य समझे कां स्तुति कृत्वा स्तुती प्रशि गत्वा पूर्वविधिनोच्चारयति । अथ वा समाप्ते श्रावश्यके अभिशय्यां गत्वा तत्र तिस्रः स्तुतीर्ददति । अथवा स्तुतिज्यो यदवतिवहतिक तस्मिन्नकृतेऽनियां गत्वा तत्रेर्याप चिप्रतिक्रम्य मुख प्रत्युपेत्य कृतिका ददति (कागो य तिविहन्ति) त्रिविधे कार्योत्सर्गे क्रमेण ते तथा परमकार्योत्सर्गमत्वा अनिशव्यांगत्या तंत्र पर मकायोत्सर्गी दिकं कुर्वति । श्रवा द्वीकार्योत्सर्गौ चरमावकत्वा यदि वा त्रीनपि कार्यासंगान अकृत्वा अथ वा कार्योत्सयत् कृतिक तह उपरणमेतत् । ततो अर्याने कामणेयदि वा ततोऽन्यर्वाक्तने कृतिकर्म्मणि अकृते श्रथ वा ततोऽप्यवकने प्रतिक्रमणे प्रकृते यदि वा ततोऽप्ययांकले सोखने हते अथवा ततोऽप्यर्याने कृतिकर्मणि प्रकृते अभिशय्यामुपगम्य तत्र तदाद्यावश्यकं कर्तव्यमिति । पवमावश्यकस्य देशतोऽकरणमुक्तमिदानीं सर्वस्याकरणमाह । काउसरगमकाऊं, कितिकम्मालोयणं जहोणं । गमणम्मी एसपी, आगमणम्मीविहीं दो || यो मेसिका तिचारानुप्रेकार्थे प्रथमः कार्योत्सर्गस्तमप्यकृस्वा किमुकं भवति । सर्वमावश्यकमकृत्वा ऽभिशय्यां गच्ति । किमयमेव गच्छन्ति । उतास्ति कश्चन विधिरुच्यते । अस्तीति भ्रमः । तथा चार । (किनिकम्मालोयणं जगणंति) । Jain Education International यावस्सय जघन्येन जयपदे सर्वमावश्यकमकृत्वा सर्वे गुरुयो कृत्या सर्वोतमोज्येष्ठः साच्य तदनंतरमनांग त्या सर्वमावश्यकमदीनं कुर्वति । एपोनयां गमने Sभिजातः प्रत्यागमने पुनयविधिस्तमिदानीं वक्ष्ये ॥ प्रतिमेव नियति आवस्सगं अकाशं निव्याधारण होइ आगमणं । पायाम्प जपणा, देशं स च काचणं ॥ यदि कनापि ध्यायातो न नयति तोनियांघातेन व्याघा ताभावेनावश्यकमकृत्याभिशय्यातो वसतायागमनं भवति । श्रागत्य च गुरुभिः सहावश्यकं कुर्वति व्याघाते नजना कापुनजनेत्यत आह । देशमावरकस्य कृत्वा सर्व वाऽऽवश्यकं कृत्वा तत्र देशत आवश्यकस्य करणमाह ॥ काउसका किर्तिकम्पा झोपणं परिक्रमणं । किश्कम्पं तिविद्धं वा काउस्सगं परिचय | कार्योत्सर्गमाद्यं कृत्वा वसतावागत्य शेष गुरुभिः सह कुर्वति श्रय या प्रोकार्योत्सग कृत्वा यदिवा श्री कार्योत्सर्गान् कृत्वा अथवा कार्योत्समंत्र्यानंतरं यत् कृतिकर्म तत्कृत्वा - थवा तदनंतरमाचमपि वा यदि वा तत्परं त्यतिमणं तदपि कृत्वा अथवा तदनन्तरं यत्कृतिकर्म विभेद का मणादवनं परचेत्यर्थः ॥ तदपि कृत्वा पाठांतरं तिविहं ते विभूतिकमा त्रिविधं वा कृतिकर्म्म कृत्वा श्रथवा कायोत्सर्गे चरम पाण्मासिकं कृत्वा परिज्ञाप्रत्याख्यानं तामपि वा कृत्वा । अत्रायं विधिः । सर्वे साधवश्वरम कायोत्सर्ग वसतावागत्य गुरुसमीपे वंदनकं कृत्वा सर्वोत्तमश्च ज्येष्ठः आलोच्य सर्वे प्रत्याख्यानं गृह्णीत । अथवा सर्वमावश्यकं कृत्वा एकां स्तुति दत्वा शेषे स्तुती कृत्वा शेष गुरुसकाशे कुर्वति तदेवमुक्तं देशतः आवश्यकस्य करणमधुना सर्वतः कारणमाइ ॥ युति मंगलं च काऊं, आगमणं होति अनिनिसिज्जातो । चितियपदे जयणाऊ, गिलाणमादी उकायन्वा ॥ अयया प्रत्याख्यानं तदनंतर स्तुतिमंग व स्तुतित्रया कर्षणरूपं तत्र कृत्वा अनिशय्यात श्रगमनं भवति । तत्रेयं समारी गुरु ज्येष्ठ एक आलोक्यति भाष्य प्रत्यापेस्य पुरत आलोचना प्रत्यायानं कृतं वंदनकं च सर्वे दति कामणं च । द्वितीयपदे अपवादपदेानादिषु प्रयोजनेषु नजना कर्तव्या किमुकं प्रयति नानादिकं प्रयेजनमुद्दिश्य वसतौ नागच्छेयुरपीति खाना दीन्येव प्रयोजनान्याह || लावा समाहिता, पदुक ते जरे निवेगी ॥ हिगर हत्यि संजम ए, गेलम्मनिवेयणा नवरं ॥ लानत्वमेकस्य बहूनां साधूनां तत्राऽनवत् तत्ः सर्वेऽपि साधवस्तत्र व्यापृतीचूता इति न वसतावागमनं अथवा वर्षे पतितुमारब्धं मिहिका वा पतितुं लग्ना यद्वा ( पटुत्ति ) प्रविष्टाः कोऽप्यंतराविरूपकरणाय तिष्ठति । अतः पुरं वा तदा नीं निर्गतुमारब्धं । तत्र च राज्ञा उद्घोषितं यथा पुरुषेण न केनापि रथ्यासु संचरितव्यं । राजा वा तदा निर्गच्छति । तत्र गजपुरुषादीनां संगमा तोऽधिकरणं वा गृहस्थेन समं कथमपि जाते ह स्तदुपशमयितुं लग्ना दस्तिमो वा जातः किमुकं भवति । For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy