SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ (४३०) मालोयणा अभिधानराजेन्द्रः । आलोयणा मरिचणं नरयतिरिएसु, कुंजीपाएसु कत्थई । निन्विनकामजोगाय, तवं कालं मया पुणो ॥२६॥ कत्यय करवत्तनतहिं, कत्या जिनो न सृलिए ॥६॥ अणुत्तरविमाणेसुं, निम्विसिनणे हमागया । घसणं घोलणं कहविमि, कत्याच्चैयणं जयणं । हवंति धम्मतित्थयरा, सयक्षतेखोकबंधवा ॥२७॥ बंधणं ण कहविमि, कत्यई दमणमंकणं ॥७॥ एस गोयम विनेए , सुपसत्ये पए जावालोयणं । णत्याणं वाहणं कहिमि, कत्थइ बहणत्तानगं । नाम अक्खयंसिवसोक्खदायगो ॥श्नातिबेमि ॥ गुरुकमणं कहिं, विकत्यइ जमवाराविधणं ॥७॥ (३) आलोचनाया मूलगुणोत्तरगुणेन जेदाः । जरपछि अहिकमिनंग, परवसो तएहं हं । भालोचनाया मूलगुणोत्तरगुणनेदेन भेदा यथा ओघ० ॥ संतावुव्बेवदारिद, विसहिहासि पुणो विहं ॥ आलोयणा दुविहा, मूलगुणे चेव उत्तरगुणे य। नारहं चेव सव्वंपि, नियदुच्चारियं जहठियं । एकेका चमकन्ना, दुवग्गसिफावसाणा य ॥१शा आबोएत्ता निंदित्ता, गरहित्ता पायच्चित्तं चरितुणं।१०। भासोचना चहिविधा मूलगुणासोचना । उत्तरगुणालोचना निहहेमि पावयं कम्मं, अतिसंसारदुक्खयं ।। चेति।साहिविधाप्येकैकमूत्रगुणालोचना उत्तरगुणालोचना च (चरकरणावग्गत्ति) प्योरपि साधुसाधीवर्गयोरे फैअन्तुष्ठित्तातवं घोरं, धीरं वीरपरकम ॥ ११ ॥ कस्य चतुष्कर्णा भवति । एक आचार्यः द्वितीयश्वासोचकासाअञ्चतकमयमं कडं, मुक्खरं दुरणुच्चरं । धुरेवं साधुवर्गे चतुष्कर्णा नवति साध्वीवर्गेऽपि चतुष्कर्णा जग्गगायरं जिणानिहियं, सयकल्लाणकारणं ॥१॥ भवति । एका प्रवर्तिनी हितीया तस्या एव या पालोचयतीति पायच्छित्तनिमित्तणं, पाणसंथारकारयं । साध्वी एवं साध्वीवर्गे चतुष्कर्णा नवतीति। श्रथवा एकैका प्रायरेण तवंचरिमो, जेणुल्नेसोक्खइं तणुं॥ १३ ॥ मूत्रगुणे उत्तरगुणे च चतुष्कर्णा भवति । योश्च साधुसाध्वी घर्गयोर्मिलितयोरष्टकर्णा भवति। कथमात्महितीयः प्रवर्तिनी कप्ताए विहलीकटुं, इंदिए पंचनिग्गहं । चात्मद्वितीया आलोचयति यदा तदाऽष्टकर्णा भवति । सामामणोवश्कायदंमाणं, निग्गहं धणियमारंजं ॥१४॥ न्यसाध्वी वा यथासोचयति तदाष्टकर्णाश्चेति अयथा ॥ पासवदारे नेरुजित्ता, चत्तमयमच्छरअमपरिसो । उकएणा होज्जा, यदा वुट्टो आयरिओ हवा । गयरागदोसमोहोई, निस्संगो निपरिग्गहो ॥ १५॥ । तदा एगागिस्सवि, साहुणीदुगं आलोए । निम्ममो निरहंकारं, सरीरअचंतनिप्पिहो । एवं उकएणा हवइ, सव्वहा साहुणीज अज्ज । महब्बयाई पालेमि, निरइयारा निच्चिो ॥ १६ ॥ विश्याए आलोयब्वं, न तु एनागिणी एत्ति ॥ दहीहा अहलोह, पावोपावमती अहं॥ एवं तावदुत्सर्गतः आचार्य आलोचयति शल्यं तदनाघे पाविद्यो पावकम्मोणं, वाहमोहमायारो ॥१७॥ सवदेशेषु निरूपयित्वा मालोचयितव्यं एवं तावत् याषत अहं कुसीबोहचरिती, जिबसूणोवमो अहं॥ सिकानामप्यानोचते साधूनामभावे ततश्चै सिकावसाना आलोचना दातव्येति ॥ चिमातो निक्किचो पावी, कूरकम्माहं निग्घिणो ॥१०॥ तथाच वृहत्कल्पे राहस्यिकी पर्षदमधिकृत्याह ॥ व.॥ णमो मुसहं अनिऊ, सामन्नं नाणदंसणं ॥ सम्युकरणे समणस्स, चाउकामा रहसिया परिसा। चारित्तं वा विराहिता, अणाबोइयनिंदिय ॥ १७ ॥ अजाणं चाउकएणा, बक्कन्ना अट्ठकन्ना वा ॥ गरहियअकयपच्चित्तो, वावज्जतो जई अहं ॥ विविधं शल्यं व्यशल्यं जावशल्यं च द्रव्यशल्य कंटकादि ता निच्छ्यै अणुत्तारे, घोरे संसारसायरे ॥२०॥ प्रावशल्यं मायानिदानमिथ्यात्वादि अथवा भावशल्यं मनोनिव्वुमोलवको मिहिं, समुत्तारं ताण वा पुणो॥ त्तरगुणातिचारस्ततः श्रमणस्य भावशल्योद्धरणे आचार्यजरा जाव ण पीमेइ, बाही जाव न केश मे ॥ १ ॥ समीपे आलोचयत इय॑थः । राहस्यिकी पर्षद् भवति । कथं. जार्विदिया ण हाइंति, ताव धम्मं चरित्तु हैं ।।। जूतत्यत आह । चतुष्कर्णा Eावाचार्यस्य हौ साधोरिति च स्वारः कएर्णा यत्र सा तथा। आचार्याणां चतुष्कर्णा षट्कर्णा निदहमपरेण, पावाई निदिउंगरहिउ चिरं ॥२॥ मा तत्र यदा निग्रंथी निग्रंथ्याः पुरतः आलोचयीत तदा चतुपायच्चित्तं चरिताएं, निक्कलंको जवामि हैं। कर्ण। यया निग्रंथस्य निग्रंथपावें आलोचयतः यदा च निकलुसनिक्कलंकाणं, सुषजावाण गोयमा!॥३॥ हितीयस्थविरगुरुसमीपे आलोचयति सद्वितीया निक्षुकी बन्नो नटं जयं गहिया, सुहराम विपरिवनित्तुणं । तदा षट्कर्श । स द्वितीयतरुणगुरुसमीपेसहितीयाया स भिकुक्या आलोचयन्त्या अष्टकर्णा तत्र प्रथमतः सयतस्य कलिकबुसकम्ममलमुकं, जइणो सिकिज्जतक्षणं ।।। चतुष्कर्णा जावयति। ताव यं देवरोगम्मि, निबुप्रो एसयंपहे। आलोयणे पनंजइ, गारवपरिवन्जितो गुरुसगासे । देवकुंडहिनिग्घोसे, अच्छरासयसंकुझे ॥२५॥ एगंतमणावाए, एगो एगस्स निस्साए । तो चुया इहागंतुं, सुकुझुप्पत्ति सजित्तुणं । एकांते अनायाते एकोऽद्वितीय एकस्याद्वितीयस्याऽचार्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy