SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ (४२९) पालोयणा अभिधानराजेन्द्रः। आलोयणा (१२) आलोचनासमयवर्णनम् । अथालोचनाशब्दार्थमाह ॥ (१३) कस्य समीपे आलोचना कर्तव्या आमोयणं आकिच्च, अनिविहिणा देसणं तिलिंगेहिं । (१४) गीतार्यमवाप्य शयानुकरणादौ दोषगुणादि- वइमादिएहिं सम्मं, गुरुणो आलोयणेया ॥३॥ के जावयता यद्विधेयत्वम् । व्याख्या । आलोचनमा खोचना झेयेति योगः। आलोचनमेव (१५) मरणानिमुखेनाप्यासोचना करणीयात्र ब्राह्म किमित्याह । अकृत्ये अकरणीयविषये स्वगतस्याकृत्यस्येत्यर्छ। अभिविधिना सामस्त्येनेत्यायः दर्शनं प्रकाशनमिति सोचणदृष्टान्तः। धातोःकारितां तस्यार्थ शतिशब्दोऽने योक्ष्यते । कथमकृत्यद (१६) अदत्तालोचने व्याघदृष्टान्तजावना । निमित्याह । भिंगैः परोकाकृत्यगमकैहेंतुभिर्वागादिभिर्वचन(१७) स्वगणपरगणवासिकानां समीपे आलोचना। कायविकारविशषैः। सम्यक्भाव शुभ्या कस्य तदर्शनमित्याह । (१७) आसोचनाया अष्टौ स्थानकाः दशस्थानकाच गुरोरालोचनाचार्यस्येति । एषा आलोचना प्रकरणाद्विकया सातव्या तच्चब्दज्ञानार्थिनिरिति गाथार्थः ॥ पंचा.व.१५ (१ए) सामुदानिकाऽतिचारासोचना । आलोचनास्वरूपं व्यवहारकल्पे यथा ॥ (२०) आलोचयित्रा एतानि वर्जनीयानि । "आलोचना नाम अवश्यकरणीयस्य कार्यस्य पूर्व कार्यसमा(१) सम्यगालोचनादाने कि लिंङ्गम् । कर्फ वा यदि वा पूर्वमाप पश्चादपि गुरोः पुरतो वचसा (२२) कृतानां कर्मणां क्रमत अालोचना। प्रकटीकरणम् ॥ ३॥ व्य. १ उ.॥ (२३) आलोचनायां दत्तायां न विरतिजंगः सदृष्टा (३) व्यादिनिक्षेप आयोचनायाः ॥ आलोचनानिकेपश्चतुर्धा तथाच महानिशीथे प्र.७॥ (२४) आयोचनायामकृतायां मृत्वाऽनाराधको जवति। तंजहा नामालोयणं ग्वणाबोयणं दन्यासोयणं जावा. (५२ ) आबोचनायाः कसम् । सोयणं एते चउरो वि पए अणे गहा वि[१ ) (१) आलोचनाया व्युत्पत्तिरर्थस्स्वरूपं च ॥ उघोज्जति तत्य ताव समासेणं णामालोयणं नाममेतेणं आ अनिविधिना सकसदोषाणां सोचना गुरुपुरतः प्रकाशना उवणालोयणं पोत्थयाइसुमालिहियं दव्वालोयणं नाम जं प्रासोचना भ० श. १७ न.३| आलोएत्ताणं असढनावत्ताए जहोवश्टुं पायच्चित्तं प्रासामस्त्येन स्वगताऽकरणीयस्य वागादियोगत्रयेण गुरोः पुरो मावशुध्या प्रकटनमालोचना ध. अधि.२ गुरुत्यो नाणूचिठे एते तोवि पए एगतेणं गोयमा ! अपसत्थे जे निजदोषकथने, ध० अधि. २॥ आमादायां सोचूदर्शने यणं से चनत्यपए जावालोयणं नाम तेणं तु गोयमा!। आलोचना नाम आलोचना प्रकटना ऋजुभावनेति ॥५००॥ आलोएत्ताणं निंदित्ताणं गरहिसाणं पायच्चित्तमणु. आलोचनमालोचना मर्यादयाऽझोचनं दर्शनमाचार्यादेरासो- चरित्ताणं जाव ण आयहियहाए संपज्जित्ताणं संक. चनेत्यभिधीयते । ओघ०॥ ज्जुत्तमढं आराहेज्जा से जवयं कयरेणं से चउत्थे यए आलोयणा णाम जहा अप्पणो जाणति तहा परस्स पागम् करे।नि० चू० ज०३०॥ गोयमा ! नावालोयणं से जयवं! जावालोयणं जेणं आ अपराधमर्यादया सोचनं दर्शनमाचार्यादेः पुरत इत्या निकाबू परिसे संवेगग्गगए सीखतवदाणजावण लोचना ध० अधि.३। चनबंधसुसमणधम्ममाराहणाकंतरसिए मयजयगारवागुरोः स्वचरितप्रकाशनात्मके, प्रायश्चित्तनेदे,॥ पंचा. वृ.१६ दीहिं अचंतविप्पमुक्के सच्चनावनाजावंतरोहिं नीसवे आ" व्यवहारो आसोयणा सोही पच्चिसमेव एगठ्ठा" व्यव- सोइत्ताणं विसोहिए य पमिगाहित्ताणं तहत्ति समाहिहार आलोचना शोधिः प्रायश्चित्तमित्येकार्थः॥ व्य०. प्रास्रोचनाया एकार्थिकानि प्रतिपादयन्नाह ॥ . या सबुत्तमं संजमकिरियमणुपाझिज्जा ।। तं जहा ।। आलोयणा वियमणा, सोही सब्जावदायणा चेव । कयाई पाबाई, इमाई जेहिं अहाणवज्जए । निंदागरहविउहा, सध्युचरणेय एगहा ॥१३॥ तेसिं तित्ययरवयणहिं, सुखी अम्हाणकीरज ॥१॥ आलोचना विकटना शुद्धिः सावदापना जिंदणगरहण परिनिवाणं तयं कम्म, घोरं संसारदुक्खदं । विठ्ठण सल्तुभधरणं चेति एकार्थिकानि इति। ओघ.॥ मगोजयकायकिरियाहिं, सीबजारं घरेमि॥३॥ आलोचना प्रयोजनतो हस्त शताहिर्गमनादौ गुरोर्विकटना जह जाण सम्वन्नू, केवली तित्थंकरे । ॥ आव०॥ स्थाग.४॥ पायरिए चरित्त, उबकाए य सुसाहुणो ॥ ३॥ जे जिका मासिय परिहारहाणं पमिसेविता आलो जह पंचझोयपाले, य सताधम्मे य जाणए । एज्जा । व्य० उ०१॥ आलोचयेत् लोचूदर्शने चुरादित्वामिन् आङ्मादायाम तहाम्रोएमिहं, सव्वं तिसमित्तं पि न निन्हवं ॥४॥ आ मर्यादया (जह बासोपंतो) इत्यादि रूपया प्रास्रोचयेत् तत्य जं पायचित्तं, गिरिवरगुरुयं पि आवए । प्रयात्मनस्तया गुरोः प्रकटीकुर्यात् ।। व्य० २.१। तमणुच्चरोमि है, सुखी जह पावं विविज्जए ॥५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy