SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ आयारपकप्प . जोगोहीरति सव्वेसि पि य नशोगहारो जवेकले ॥ १ ॥ कोई गवनप्पति, पत्तसागादिकलिए || फलए हानि, निछतो सोवि सपपमारणं ॥ २ ॥ जयपमाण वा न रक्खड़ न व पाणिएणं ॥ पाति सोय फलहो, लोगे णाणरूवे हि य ॥ ३॥ उषितो को, य न किंचि ततो बाफलादि ॥ प्रागच्छर, फलह सामिणा जणियं ॥ ४ ॥ किमयं सो जार, किं करोमि रकवेमि तानई । नत्थि मे पमादो, रातो फलहसामिणा फक्षहो गवेसावितो ॥ ५ ॥ ( ३८३ ) अभिधानरराजेन्द्रः । तथाचार (पाकिकस्य फलकस्थामिन एवं पूर्वरान्तेषु राह श्व फलगवेषणा चिन्ता जाता । यदि फलको प्रसुनो प्रविष्यति ततोऽस्य भोगोलियां वर्तमानसामीप्येव मानव"तिपचतो भविष्यति वर्तमानता कस्मात् हरिष्यते इत्याह कार्ये प्रयोजन समापतिते सर्वेषामधि कुन भोगदान स्थादिति देतो पण ते फमको गोपादिनिविना बुझो जनसेनाकरचतस्तरास्तस्य पृतिदिना ततो नाई नूय एवं करिष्यामीति याचमा नोऽपि यायीयं न पियकर्त यस्तेमवाद | एवं दप्पपणासिते, पण विदिति गए पकप्पमायणे ॥ प्रवाहेणं नासिए, लादिण दक्षयंति ॥ १ ॥ एवं पूर्वोक्रान्तप्रकारेण दर्पतो धर्मकथाभ्ययनतो व्याकरणाभ्ययनतो निमित्त शास्त्राद्यभ्ययनतो वा इत्यर्थः प्रणाशिते प्रकल्पनारम्यभ्ययने यावज्जीवमाचार्यस्तस्या गणनदद मिश्रबातिनत्यादिना पुनर्नाशितो भूयः प्रत्यादिसति प्रयच्छति । एतदेव सप्रपंचं नावयति ॥ गेला अस वाओ, मोयरिया य राय डे वा ॥ er नासियं मी, सन्धे माणए दिति गणं ॥ १ ॥ मानत्वे वा जाते मानप्रतिजागरणे या कृते शिवे बा समुपस्थित अवमौदर्ये वा दुर्भिक्के जाते भिकापरिभ्रमणतो राजधि वा पलायनतो वा यदि नष्टं प्रकल्पनामकमध्ययनं तत पतैः कारणैर्नाशितेऽपि पुनः सम्बन्धंत्या गणं ददति प्रय छति । नाचितमधुना नियन्यसूत्रे विनाय तदेवं निधी चिपुराह ॥ एवमेव य साहूणं, वागरणनिमित्तछन्दकमादी । बीयं गातो मे अडाणी चेव वृजेय ।। एवमेव अंजनप्रकारेण साधूनामपि सूर्य भावनीयं नरे त प्रमादो व्याकरण निमित्तच्छदः कथा द्यधीयानस्य प्रतिपत्तम्यः । द्वितीयमाबाधलक्तणं कारणं सूतै। ग्लाने ग्ज्ञानप्रतिजागरणे या भयमोद अशिषादिकारणतोऽभ्यनि वा गमने स्था कष्टम्यमियमत्र भावना । यदि व्याकरणाध्ययनतो निमित्त शास्त्राभ्ययनतश्छन्दः शास्त्राध्ययनतो धर्मकथाभ्ययनत प्रादिशब्दाधिद्यामन्यादिव्यापतो यदि प्रकल्पाभ्ययनं नाशितं तापचापि यायञ्जीवं तस्मै गणं सूरयो न Jain Education International आयारपकप्प प्रयच्छेति मय ज्ञानत्वाच्यावाचतो नाशितं तदा तस्मिन्पुनरबलिप्रतिप्रमाददोषाभावात् तत्र खानत्वाविषय आ बाधः प्रतीतः ॥ सम्प्रति स्तूपविषयमाह ॥ महरा मगाया, बणदेवयश्रा आणवेजति । किं मम अजतीए, अप्पतिय दोहिती कर्ज यूगति तच प्रणिवि वा यच्छम्मास संघो को | सत्तोखमगस्सभ्गा, कंपणखिसणमुक्का कयपरगा ॥ मथुरायां नगर्यो कोsपि कृपणक आतापयति यस्यातापनां दृष्ट्वा देवता आवृता तमागतमागत्य वन्दित्वा ब्रूते यन्मय (कर्तव्यं तन्ममाज्ञापयेऊवानिति । एवमुक्ते स कपकेण नण्यते । किं मम कार्यमसंयत्या भविष्यति । ततस्तस्या देवताया अप्रीतिकमतूद | अप्रीतिवत्यचेतनयोक्तमवश्यं तव मया कार्य भविष्यति । ततो देवतया सर्वरत्नमयः स्तूपो निर्मितस्तत्र भिक्वो रक्तपटा वपस्थिताः प्रयमस्मदीयः स्तूपस्तैः समं संघस्य षण्मासान्विवादो जातस्ततः संघो ब्रूते को नामात्राऽर्थे शक्तः केनापि कथितं या अमुकः कूपकस्ततः संघेन स नएयते कपक ! कायोत्सर्गेण देवता माकंपय । ततः कृपकस्य कायोत्सर्गकरणं देवताया कम्पनम् | सा आगता छूते । संदिशत किंकरोमि रूपकेण भणिता तथा कुरुत यथा संघस्य जयो नवति ततो देवतया कृपकस्य ख्रिसना कृता । यथा एतन्मया असंयत्या अपि कार्ये जातं एवं सिंसित्वा सा ग्रूते । यूयं राज्ञः समीपं गत्वा श्रुत । यदि रक्तपटानां स्तूपः । ततः कल्ये रक्ता पताका दृश्यतां अथाऽस्माकं तर्हि शुक्ला पताका । राज्ञा प्रतिपन्नमेवं भवतु ततो राज्ञा प्रत्यकिपुर स्तूपो रक्षापितो रात्री देव तया गुपताका कृता । प्रभाते दृष्टा स्तूपे युक्का पताका जितं सघेन व्य० सू० ५ उ. ।। थेरा थेरपित्ताणं प्रावारपकप्पे णाम प्रकरूपये परिभवे सिया कप्पतिं तेसिं ठवेत्ताणं वा आयरियत्ते वा जायगणावच्छेयणं वा तरित्तिएवा धारित एमा । व्य. एच. ॥ व्या०स्यविराणांऽस्थविरभूमिं प्राप्तानामाचार्यपदं प्राप्तानामाचारप्रकल्पो नामान्यधर्म परिन स्यात्कल्पते । तेषां सूर्य से स्थापयतामसंस्थापयतां वाचार्यत्वं वा यावत्करणाडुपाध्यायत्वं वा शत परिग्रहः । गणावच्छेदकत्वमुद्देष्टुमनुज्ञातुं - जीर्णमदत्वकरणतः सूत्रधारणात्। एष सूत्रसंक्षेपार्थः ॥ सम्प्रति भाष्यविस्तरः । सुत्ते अणिते लगा, अत्ये प्रणिते धरेंति चउगुरुगा । सुनेा वायणा, अत्ये सोही तो दोड़ एछाया ॥ इदं सूत्रमापवादिकमुत्सर्गतः पुनः सूत्रे अनागच्छति यदि गणं धारयति तदा तस्य प्रायश्चित्तं चत्वारो लघुकाः । प्रर्थेऽनागच्छति यदि गणं धारयति चत्वारो गुरुकाः । प्राशादयध दोषास्तस्मादुषधारणगणोधारचितव्यः। किंफारणमत आद सूत्रेणगच्छता वाचनां ददाति । अर्थनागच्छता प्रायश्चित्तस्थानमापन्नानां शोधिं करोति । तस्मात् धात्र्यामपि संपन गणधारणेऽनुज्ञातः ॥ विपविणासुणं ववहारे पचतो होइ ॥ तेण उणधारि सो तो ॥ १ ॥ मपि च पिनास पहारे क्रियमाणे प्राययो भवति । For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy