SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ (३८२) अभिधानराजेन्द्रः । आयारपकप्प न को जानाति अयाख्यानमपि काचित्केनापि कारणेन प्रि टा सती दद्यात्ततस्तां व्याहृत्य तस्या श्यं वक्ष्यमाणा पुच्छा कर्तव्या ॥ तामेवाह ॥ कइनिक्स्लेवे, आवसियाए निसीहिया । गुरुणं च अपणामेव जण आरोवणा काउ || रुकस्य प्रत्युपेक्का प्रवर्जना व्यतिरेकेण ग्रहणे निकेपणे च तथा आवशिक्या पेधियाकरणे यदि प्रदेशादाग ता बसानः प्रवेशे नमः कमाश्रमणेभ्य इत्येवं गुरुणामप्रणा मा च प्रामाकरणे च का प्रारोपणा प्रायवित्तं नवति ॥ पुट्ठा निव्वहंति, किहिं नहं वाहतो पमाएणं । साहे पमाणं सोप पमादो इमो होइ ॥ सा एव पृष्टा सती यदिन निर्वहति न यथावस्थितमुत्तरं ददाति । तदा सा अनिर्वदंती भूयः प्रष्टव्या । कथं केन कारणेन ते नष्टमाचार प्रकल्पनामकमभ्ययनं किमाबाधेन उत प्रमादेन । तत्र यदि सा कथयति प्रमादेन । स च प्रमादोऽयं वक्ष्यमाणो भवति ॥ तमेवाड़ धम्मक हनिमित्तादि, उपमातो तत्थ होइ नायव्वो । मायवगणसेणा तरंगवश्याओ पम्मका ॥ तत्र तस्यां संयत्यां धर्मकथानिमित्तादिकः आदिशब्दात् ग्रहचरितादिपरिप्रप्रमादो नयति ज्ञातव्यस्तत्र धर्मकथा महयचतीमगधसेनात रंगवती भादिशब्दात् वसुदेवस्था दिपरिग्रहः । एतां कथामधीयानाया विस्मृतिगतं प्रकल्पनामकमध्ययनं ॥ ग्गहचारयविज्जमन्ता, चुम्यनिमित्तादिणा पमाएणं । नमि संपत असंतीवमाननो ॥ " गहचरितं ज्योतिष्कं । ससाधना विद्या । साधनरहितोमंत्रयोगः । निमित्तमतीतादिभाषकथनमादिशन्दात् कुकशास्त्रादिपरिषद् इत्यादिना प्रमाणेन इत्याद्यध्ययनजिन प्रमादेन न प्रकल्पे नाम्नि अध्ययने यदि भूषा सा तत्संदधाति । यदि या न सदधाति तथापि सा संद्धति था यावज्जीवं गणे न लभते ॥ जावजीवं तु ग, इमेहि नाहि लोग सिकहिं ॥ अतिवान जो पाएगाईजन्मफलगोण ।। १ । पाचगणं न लभते पनिरजापालक देहांत पोधे प्रसादाचरितं सम्यन्विदितधनुरादिनिर्ध जीवाभिमान्यसञ्जितानि । किन्तु भझफलकेन सरितपतिसमय मि न केवहां नवज्ञातेन ॥ तत्र प्रथममजापालकदृष्टान्तमाह ॥ रेवते अश्या, पणासिया जेण सो पुणो न बने ॥ सूत्राधिरूपा नडा, वित्रहति एमेव उत्तरिए ॥। १॥ कोइ अयवा झोवे, पण आयातो रक्खेइ तेल | तरता वहगादि, स्वञ्जणादिहि पमाएहिं ॥ २ ॥ नासियातोसो अथा तो दवावितो जण पुणो क्वामि न परिसंकामि, सो एवं जणंतो वि ॥ ३ ॥ ॥ Jain Education International आयारपकप्प जावज्जीवं अनस्य विनति अहमुलं सेचाद्वयं जरोवा ।। अतिया उरो आागतो, ततोनट्ठा ततोदो सो पुना विलनते रक्खिजं ॥ ४ ॥ मकरणमनिका । येन जातादिना करता अजिकार प्रणाशिताः स पुनर्न बनते यावज्जीवमन्यत्राऽप्यता रक्षितु मयखादिरुजा चत्रादिशब्दादत्याज्वरादिपरिषदस्ता प्रजा नष्टास्ततः पुनरपि लभते ।। अधुना वेदज्ञानं भावयति ॥ जति से सत्यं नई पेच्छ पेसष्ठ कोसगं गंतु ॥ हीरति कiकिए, जोगो जूयादिदप्पेणं || कोइ मोर कथं विततोतेां जूयपमादेव विसयपमादे विज्जसत्यं नासियं सत्यकोसगारी पच्छागादीणि किटकांकियाणि न निसीयर अएणया रएां क जायं सदावितोविज्जोसो किवदेसं न किश्चि सकेइ बो ततो रणा जणियं किमियं ततो सो जाइ मेपोत्यगाचोरेह दिया पाकिगं पिनस्थितो मम नई बेवासस्वं नात्थ पुरा मम अह्मोपमातो जेण वेळसत्यं नासिय ताड़े रखा पुरिया पेसिया ॥ यदि (से) तस्य शास्त्र न तर्हि (से) तस्य सूर्य गाथा शासकी तुकं प्रेभ्वं हियते राज्ञः समर्प्यते । दृष्टानि राज्ञा समस्तानि प्रतम नृतीनि शास्त्राणि किटकउंकितानि ततस्तेषु कलकते र कार्त या तादिदतादिना प्रमादेन विनाशितं वैद्यशास्त्रं ततो भोगचिन्नः पश्चादन्यत्र गत्वा वैद्यशास्त्रं पुनरप्युज्ज्वाल्य समागतो भूयोऽपि राज्ञः समीपे भोगान् याचते स च याचमानोऽपि न सजते एवं लोकोत्तरेऽ म्युपनयनाचना मान्य योभावनार्थमाद ॥ दुम्को जड़ सरनेही सहा विपक्षोएड से सरे गंतुं ॥ ककककं वा जग्गमजग्गाणि य परणि ॥ १ ॥ को जोहो भवेयं, अहिज्जितो गुरुवरसे ॥ अन्नासेण य सो, पासंतो विसदेणं ॥ २ ॥ विधति रना कयप नूय, वितिन्नो कतो अन्नया तेण ॥ विसयपमागतं, धणुव्वेय सत्यं तं च ॥ ३ ॥ अनासकरणं नासियं, नया युवकज्जेसमावकिए ॥ एन किन्न सके विधि पराजितं ॥ ४ ॥ मारा पुच्छितो, किमेवेति सो जणइ ॥ नत्थि मे पमादो नाहे रणानणियं ॥ पदनाम प्रमादारणत एकस्वरवेधी स्थापि (से) तस्य शरान् गत्वा प्रलोकयत् किंतत् शरजासमलंकं बाधनूष्यपि जनान्यनग्नानि वा इष्टं शरजालकं कलंकितं धनूंषि भग्नानि ततो ज्ञातं प्रमादतः सबै नष्टं कृतो वृत्तिव्यवच्छेदः सोऽन्यत्र गत्या धनुर्वेदशाखमुन्यात्य कृतान्यासः पुनरागतो वृति याचमानोऽपि बायीन हमले को नयः प्राग्वत्कर्तव्यः । फलकज्ञातमाइ ॥ फानहियस्सवि एवं जश्झतो जग्मग्गोतो।। For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy