SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ आयारपकप्प अभिधानराजेन्द्रः। पायारपकप्प आयारनामधेज्जा, वासनिजापाहुमच्छेदा ॥१५॥ ओसप्पिणीसवणाणं, हाणिं णानण आगबमाणं। पुव्वगतेहि तो पश्चक्खाणपुचणाम णवमपुव्वात्तस्सं वीस होहिं तु वग्गधं, करा पुव्वगतं मि पहीणंमी॥२॥ वत्पु वत्युत्ति वत्थुनूतं वीसं अत्याधिकारात्तसु तत्तिय भाया खेतस्स य कानस्स य, परिहाणिं गहणधारणाणं च। रणामधिज्जं जं वत्युं तस्स वत्थुस्स बीसं पाहुरच्छेदो परिमाणपरिजिम्माप्राभृतवत् अर्थच्छेदपाहुमजेदा जति । तेसु वि बनविरिए संघयणे, सफाउच्गहतो चे व॥३॥ जं वीसतिम पाडुमच्छदं ततो णिसीहं सिकं॥ किं खेत्तं कालो वा, संकुयति जेण तेण पारहाणी। तथाच व्यवहारकटपे॥ जप न संकुयंति, परिहाणी तेसि तु गुणहिं॥४॥ यारपकप्पो ऊ, नवमे पुव्वंमि आसि सोधीय । जणियबदुसमाए, गामा होहंति त्तमसाणसामाइय । तत्तोचि य निज्जदो, शहाणियतो किं न सुधिजवे॥ आचारप्रकल्पः पूर्व नवमे पूर्वे आसीत् शोधितश्च ततोऽनषत् खत्तगुणहाणि काले, विनहोतिमाहाण समये ।।५।। श्वार्नी पुनरिहाचारांगे तत एव नवमानियूह्याऽनीतः । ततः समयणता परिहा, यंते उवएहमादीया । किमेष आचारप्रकल्पो न भवति किं वा ततः शोधिनापजाय. दव्वादीपज्जाया, अहोरत्तं तत्तीयं चेव ॥ ६ ॥ ते । एणेण्याचारपकल्प: शोधिश्चास्मादवशिष्टा भवतीति भावः ॥ व्य. ३०॥ उसमग्रम एमुजोवणं, साहुज्जोग्गा तु सुयनाखेत्ता तथाच पंचकल्पनाये ॥ कालोचे य दुल्लक्खा, अलिक्खणं होंतिममरायं ।। आयरदसाकप्पो ववहारो नवमपुव्वा णिसं दोचारित्तर- दूसमअनारेण यपरिहाणीहोति श्रो सहवाणं । क्खपट्ठा सुयकमस्सुवरिविताई अंगदसा एहा वि तेणमणुाणं पि, तु अाउगमे हादि परिहाणि ॥७॥ दु नब्बासगादीण तेणतु विसेसो आयारदसा नइमो दारा संघयणं पि य हिय इतत्तोय हाणीय घितिबलस्स जेणेत्यं वएिहयायारो, दसकप्पववहारा एगमुतखंधे कर नवो विरिय सारिरबलं तंपिय परिहातिसत्तं च हायंति इच्छति । केई च दसाएकं कप्पववहारवीयं तु रयणा यसहाओ गहणे परियट्टणे यमणुयाणं उच्चाहो उज्जो गरयाणीयं णवमं पुन्वं तु तस्स नीसंदो परिगान- गो अणालमत्तं च एगट्ठाश्यणा उं परिहाणि अणुपरिस्सावो । ग्गहट्ठाए एस साहुणं णिज्जूढणुकंपाए दिलुतेहिं इमेहि (जम्हा तेण नगवता आयरपकप्पा दसाकप्पव्यवहाराय तु पगरणे चेमणुकंपादक विदश्तेहिं होयगारीणं जह उमेवी नवमपुत्वनिसंदनवा निजूढा) तेनाऽसौपूजाईः भायारपकप्प यत्नत्त राहा दिएहं जहएणवयस्स एवं अप्पतच्चिय पुव्व इति विधिः यस्मात्तत्र दशविध आचारो ज्ञानदर्शनचारित्रतपोवीर्याचारश्च प्रकल्पते ॥ ख्याप्यते प्रज्ञाप्यत इत्यर्थः॥ गतं के मा हु मरिहिं तिन्नोउयरिऊण ततो हेठाओ श्त्यत आचारप्रकल्पः दशाकल्पव्यवहाराणां पूर्वोक्तं निरुक्तं | तारियं तेहिं । दारं । मायदु बोलिज्जीहिती चरणणुउ॥ पं. चू. ॥ एते दशकप्पववहाराः किं कारणं ॥ गोत्ति तेण णिज्जूदं । वोच्छीएहे बहुयं मी चरणाजावोन निज्जदाचरित्तसारिस्स,रक्वणट्टाए खझियस्स। विज्जाहि कहं पुण तेण गेहं तु दिएहाई तत्थीमो तु तहिं सोहि किरति, तहो होति निरुपहतं । पं. जा. ॥ दिट्ठतो जहकोई पुरारोहो सुसुरनिकुसुमो तु कप्पवुमो चारित्र इति चारित्तरक्खणट्टा गाहा पंचप्रकारं चारित्रं सा पुरिसा केइ असत्ता तं आरोदुण कुसुमगहणहा तेसिं मायिकाद्यमथाख्यातपर्यवसानं तस्य रकणार्थ जूतिः रक्कायाः परिपालनार्थमित्यर्थः । पं. चू.॥ अणुकंपणहा कोइ ससत्तो समारुझा धेत्तुं कुसुमा सुहसूयक मुवरिवित्ता, जह्मा त पंचवासपरियायो॥ महणहतुगं गथिनं दले तेसिं तह चोदसपुव्वतरु आरुढो। सुयकममहज्जतिनुत्तो, ज्जोग्गो होतिसो तेसि ॥ जद्दबाहू तु अणुकंपट्टा गुथितुं सुयगमस्सुप्परिं ववीरो सूत्रकृतांगस्योपरि व्यवस्थापित आह । किमर्य सूत्रकृतां ।दारं । तं पुणतो वयेसेण वेव गहितं एसेच्छाये ग्रह गस्योपरि व्यवस्थापित अधोवा न व्यवस्थापितः । न- गहिए दोसो असाह गाहोंति नाणमाईणं केसवनेच्यते।सूत्रोपदेशादिति यस्माद् व्यवहारसूत्रे तृतीयोद्देशकेऽ रीणि तं वक्खातं पुव्वसामइए अहवा तिगीच उ तुज प्युक्तं त्रिवर्षपर्यायस्य कहपते आचारप्रकल्प इति णहियं वावी उसहं देज्जा तेहिं तुण कज्जसिकि विव तया व्यवहारस्लेव दशमोद्देशके सूत्रमस्ति त्रिवर्षपर्याय रीयए जवति दाणं पारिच्छपरिच्छीतु यकप्पमादि दलं स्य कल्पते सूत्रकृतांगमुद्देष्टुं एतदर्थ सूत्रकृतांगस्योपरि ति जोग्गस्स परिणामादीणं तुदारुगमादिहीं णात्तहिं कृता इति किं कारणं तेण जगवता नवमात्रओ पुवाओ। पारिच्छा आदिसुत्ते पुच्वं जणियातु जान विहिमुत्ते नीणीओ उच्यते पं. चू०॥ पं० जान्॥ सेण घणादि परिसा पूरंताइ यनामिहिं परिसा । दारं । श्रणकप्पा वोच्छेदो, कुसुमानेरी तिगिच्छपारिच्छा। जाणितं कप्पदारं॥कमेण हु इदाणिं किं पुण उकमकरणं कप्पे परिमा य तहा, दिता आदिसुत्तमि ॥१॥ बहुत्तव्यात नानणं किंपुण कप्पज्जयणे बं निज्जर Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy