SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ( ३७८) मायारपकप्प अभिधानराजेन्द्रः। पायारपकप्प अष्टाविंशत्या भाचारप्रकल्पैः आचार आचारांगं प्रकल्पो आयारो अग्गति, पकप्पे तह चुलीया णिसीहंति । निशीयाध्ययनं तस्यैव पंचमचूना । भाचारणे सहितः णिसीतं सुत्तत्थ तहा, तह आए पुबिअक्खातं शगाहा।। प्रकल्प आचारप्रकल्पस्तैः पंचविंशत्यध्ययनात्मकत्वात्पंचा एसादारगाहा वक्खमाणसरुवा आयारमाईयाणि इमा शतिविध आचार द्धातिममनुद्धातिममारोपणेति त्रिधा प्रक सामाणिक्खेवलक्खणा गाहा ।। पोमीलनेऽष्टाविंशतिविधस्तत्र पंचविंशतिरभ्ययनान्यमूनि॥ आयारे णिक्खेवो, चविधो दशाविधो य अग्जाम्म । सत्यपरिक्षा १ रोगविजयो ५ सीओसणीज्जं ३ बकायपकप्पंमि, चनीयाए निशीथे या नि..१उ. संमतं व आवंतियोगसारंवा ५ धुयं ६ क्मिोहो ७ उव आचारप्रकल्पः पंचविधः तहाच स्थानांगे ॥ हाणसुअंत महापरिश्मा एपिसणा १० सिज्जा११ पंचविहे आयारपकप्पे पं0 तं०। मासिए उग्याइए १ माइरिया १५ नासाजायं १३ वत्येसणा १४ पाएसणा१५ सिये अग्याइए २ चउम्मासिए उग्याइए ३ चजग्गहपमिमा १६ गणसत्तिक्कयं १७ निसीहासत्ति उम्मासिये अाग्याइये ४ अरोवणा ।। स्था.५ ग.।। कर्य १० उच्चारणसवणसत्तिकयं १५ सदसत्तिकयंशन आचारस्य प्रयमांगस्य पदविनागसमाचारी वकणरूवसत्तिकयं १ पराकरिसत्तिकयं २ अन्नोन्नकि- प्रकृष्टकल्पाऽनिधायकत्वात्प्रकल्प प्राचारप्रकल्प निशीथाध्यरिासत्तिकयं २३ नावणा शव विमुत्ति २५.ध.३.अ. यनं स च पंचविधः । पंचविधप्रायाश्चत्तानिधायकत्वात्तथा हि। तत्र केषुचिऽद्देशकेषु बधुमासप्रायश्चित्तापत्तिरुत्पयते १ आयरणं आयायारो सो य पंचविहो पाणदंसण केषुचिच्च गुरुमासापत्तिः एवं अघुचतुर्मास ३गुरुचतुर्मासाथ चरित्ततवाक्यारो य तस्स पकारसेणं कप्पणा पक- रोपणाश्चेति एतत्र मासेन निष्पन्नं मासिकं तपस्तश्च उद्घातो प्पणा सपनेदनिरूपणा आ.चू.४ अ. नि. चू. नोगपातो यत्रास्ति तदुद्घातिकं सध्वित्यर्थः। यत उक्तं अकेण बिन्ने सेस, पुन्बकेणं तु संजुयं कालं । देजाहि सहु य दाणं, गुरुदाणं तत्तियं चेवत्ति ॥१॥ पंचेवत्ति । एतावना मासिभाचारः प्रयमांगन्तस्य प्रकल्पोऽध्ययनविशेषोनिशीथामत्य कतपोऽधिकृत्योपदश्यते । मासस्याऽईच्छिन्नस्य शेष दिनानां परानिधानस्य वाऽऽचारस्य वा साध्वाचारस्य ज्ञानादि विषय पंचदशकं तन्मासापेक्षया च पूर्वस्थ पंचविंशतिकस्याऽन स्य प्रकल्पोऽध्यवसायामित्याचारप्रकल्पः। सम० स. २० ॥ साधादशकेन संयुतं कृतं सार्दा सप्तविंशतिनेवतीति । श्राआचारस्य प्रथमांगस्य पदविभागसमाचारीलक्षणप्रकृरकल्पा रोपणा तु (चढावणित्ति जणियं हो३) योहि यथा प्रतिषेवित निधायकत्वात् प्रकल्प आचारप्रकल्पः निशीथाभ्ययनं आचारां मालोचयतितस्य प्रतिषेवानिष्पन्नमेव मासाघुमासगुरुप्रनृतिगस्य निशीथाध्ययने, स्था०५हा.। कं दीयते । यस्तु न तथा तत्तावद्दीयते एवमायासनिष्पन्नं यस्मात्तत्रदशविध आचारः ज्ञानदर्शनचारिश्रतपोवीर्याचा चान्यदारोप्यत श्त्यारोपणेति ॥ ग० टी० ग०५॥ रश्च प्रकल्पते ण्याप्यते प्रज्ञाप्यते इत्यर्थ इत्यत आचारप्रक- अस्याष्टाविंशतिभेदाः समवायाने यथा ॥ ल्प इति पं०० अट्ठाविस विहे आयारपकप्पे ५० तं० ॥ मासिया प्राप्राचारप्रकल्पस्य नामधेयानि निशीथचूर्णी यया । रोवणा सपंचरामासीया आरोवणा सदसराइमासियाआयारपकप्पस्स उ, इमाई गोणाई णामधिज्जाई। आरोवणा सपन्नरसराइमासिया आरोवणा । सवीसश्राआयारमाइयाई, पायच्छितेणहीगारो ॥३॥गाहा इमासिया आरोवणा । सपंचवीसराइमासिया आरोवणा। आयरणं आयारो सो य पंचविहो णाणदसणचरित्ततव एवं चव दोमासीया आरोवाणा सपंचराश्दोमासीया वीरियायारोय तस्स पकरिसेणं कप्पणा पकप्पणा सप्रभे आरोवणा एवं तिमासीया आरोवणा चउमासीयाआरोदप्ररुपऐत्यर्थः श्माईति वक्खमाणात्ति गोणग्रहणं पारिजासिय नदासत्यं तंजहा अमुद्दोसमुदो इंदं गोवयतीति इंद वणा नवघाइयाआरोवणा अणुघाश्या आरोवणा कगोवगो एवं तस्स आयारपकप्पस्स णाम न भवति गुणा- सिणा आरोवणा अकसिणा आरोवणा। एतावता आप्फर्म भवतिं "गुणनिष्फम्मं गोणं, तंचेव जहत्य मत्थवीपति यारकप्पे एतावताय आयरियव्वे । सम. १० स.॥ तं पुण खवयो जमणो, तवणो पवणो पदीवो य ॥१॥" णामाणि, अभिधेयाणि नामधेज्जाणि अहवा धरणियाणि वा धे अत्रैव निगमनमाह। जाति णामधेज्जाति सार्थकाणीत्यर्थः । आयारो आदीजास एतावांस्तावदाचारप्रकल्प इह स्थानके प्रारोपणामाश्रित्य विवक्तिोऽन्यया तध्यतिरेकेणाऽपि तस्यैतद्वातिकरूपस्यताणि नामाणि पायारादीणि पंच पायच्छिते अहीगारेसि भत्थेलु, दारं सीसो पुजाति ण पायच्छिते अहिगारोत्ति भावात् अथ चैतावानेवायं तावदाचारप्रकल्पः शेषस्यात्रैषांत पुच्चाहि अत्याहिकार एव नणिओ आयरिओनणति सन्य नावात् स. स. २८॥ तत्थ नणिओ इह विशेषज्ञापनार्थ भणति अमत्थवि ऑयारस श्राचारप्रकल्पो महानिशीथः । स च प्रत्याख्यानपूर्वस्य य सवणा कया श्हतु आयारसरुवंपायचित्तंपरूविज्जति अहवा तृतीयं वस्तु तस्यापि यदाचाराख्यं विंशतितमं प्रान्त प्रायश्चित्ते प्रयत्न श्त्यर्थः॥ ततो नियूद इति प्राचा० कि. श्र. भ. १ ॥ प्रदवा शहभणिो तत्थ दट्ठन्यो प्रायारमाझ्याति जंभणि तथा च निशोथों । यंताणि य इमाणि ॥ निर्मायं णवमा पुव्वा, पञ्चक्खाणस्स तत्तियवत्युउ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy