SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ (३००) अभिधाबराजेन्द्रः । आयारंग यादे समन्तरेव भातश्च रागद्वेपनोहादीनां दोषाया मात्यन्तिकात्। स वाईत पवात प्रारज्यते नुयोगः । सच चतुर्धा तद्यथा धर्मकयानुयोगो, गणितानुयोगा, । कन्यानुयोगश्चरण करणानुयोगश्चेति । तत्र धर्मकथानुयोग उत्तराध्ययनादिकः गणितानुयोगः सूर्यप्रज्ञप्त्यादिकः । कन्यानुयोग स्सम्मत्यादिकश्चरणकरणानुयोग भाचारादिकः स च प्रधानतमः शेषाणां तदर्थत्वात्तदुकं चरणपरिचर्ति दे, जे पाय तिथि अनुमति तथा वरणपरिचतिहेनं, धम्मकहा कादिमाया विषदंसणसेही दंसण गुरुस्सचरर्थ तु । गणधरैरथ त एव तस्यैवादौ प्रणयनमकार्यतस्तत्प्रतिपादककाचागस्यानुयोगः समारज्यते । स च परमपदातिहेतुत्वात्। " श्रेयांसिबडुविघ्नानि भवन्ति महतामपि । अभेषसि प्रवृत्तानां क्वापि पान्ति विनायकाः तस्मादशेषप्रत्यू होपशमनायमङ्गलमभिधेयं दिमध्यावसानभेदात्रिविधं तत्रादिमङ्ग सुने आउ तेर्ण भगवया एवमक्वाय " मित्यादि भत्र च भगवदे. चनानुषादो सङ्ग अथवा धृतमिति सुर्ता तथ नन्प्रतिपातित्वान्मङ्गमित्येवाविध्वेनानितिशाखार्थपार मध्यमङ्गतं सोकसारा ध्ययनपञ्चमादेशसूत्रं से जहा के वि दरए परिपुन्ने तिठ्ठश् समं । सि नोम्मे उवसभर एसा रक्खमाणेत्यादि यत्र पार्ददुर्नराचार्य गुणोत्कीर्तनमाचार्याथ पञ्चनमस्कारान्तः पातित्वान्मङ्गनामस्पेतच्चानिलपित शास्त्रार्थ स्थिरीकरणार्थ अवसानमङ्गलं नवमा भ्ययने ऽवसानसूत्रं अमि निल्चुमे अमाई भ वकदाप प्रयवं समियासी अत्राभिनिर्वृतग्रहणं संसारमहातरुकन्दो तथा गमनकार द्यविप्रतिपत्या ध्यानकारित्वान्मङ्गतमित्येतशिष्यप्रति शि व्यसन्तानान्यच्छेदार्थ नित्यध्ययनगतसूत्रं मत्वप्रतिपादने नैवाभ्ययनानामपि सत्यमुक्तमेवेति न प्रतन्यते सर्वमेयचा मङ्गलं ज्ञानरूपत्वा तस्य निर्जरार्यत्वेनच तस्याविप्रतिपत्ति युक्त (जं अनाणी कम्म बापासकामीदि ताणी तिर्हि गुप्ता प्रवेश उसास मित्तेषं) मङ्गलवनि मां गायत्यपनयति नवादिति ममा विष्णो गासो या नाश शास्त्रस्येति ममित्यादिशेापपरिहारा दिक मन्यतोयसेयमिति। साम्प्रतमाचारानुयोग प्रारज्यते श्राचारस्यानुयोगो ऽर्थकथनमाचारानुयोगः सूत्रादनु परयादर्थस्य योगोऽनुयोगः । साम्प्रतमाचाङ्गस्योपक्रमादीनामनुयो गधाराणां समायोग किम्बिभिणिषु रशेषप्रत्यूहोपशमनाय मनायें प्रेक्षापूर्वकारि च प्रवृत्यर्थ सम्बन्धानिधेय प्रयो जनप्रतिपादिकानि युक्तिकारो गाथामाद ॥ वन्दित् सम्यसि जय अणु भोगदायरसच्वे । आयारस्स भगवओ निति कित्तयिस्थामि । चन्दित्वा सर्वसिकान् जिनांधेति मनुयोगदायकानि तच सम्बन्धवचनमपि श्राचारस्वेत्यभिधेयवचनं नियुक्ति करिष्ये इति प्रयोजन कथनमितितात्पर्यार्थः । अवययार्थस्तु वन्दित्वेति पदमभियादस्तु रित्यर्थया मिधायिधातुस्तत्रानि वादनं कायेन । स्तुतिर्वाचाऽनयोश्चमनः पूर्वकत्या करणत्रयेापि नमस्कार आविदितो प्रति सितं ध्यानमेषामिति सिद्धाः प्रक्रीणाः सर्वे ते सखियाः सर्वग्रहणं तीर्थाांती यांनन्तरपरंपरादिसिद्धप्रति Jain Education International आयारंग पादतान्यदिति सम्बन्धः सर्वत्र योज्यः । रामजितो जिनास्तीर्थ कृतस्तानपि सर्वानतीतानागतवर्तमान सर्व क्षेत्र गतानिति अनुयोगदायिनः सुधर्मस्वामि प्रनृतयो यावदस्य भगवतो नियुक्ति कारस्य भवाडुस्वामिनधतुर्दशपूर्वर स्याचार्योऽत स्तान् सर्वानित्यनेन चाम्नाय कथनेन स्वमनी बिकान्युदासः तो नयति यन्दित्तकृत्वा प्रत्ययस्योत्तरक्रिया सभ्यपेत्या दुतरक्रियामाद आचारस्य यथार्थनाम्नः भगवत इति श्रर्थधर्मप्रयत्नगुणभाजस्तस्यैव विधस्य निश्चये नार्थप्रतिपादिका युक्ति नियुक्तिस्तां कीर्तयिष्ये अनिधास्ये इति मन्तस्तत्वेन निष्पक्ष नियुक्ति यदि स्तत्वेन प्रकाश विष्यामीत्यर्थः यया प्रतिज्ञातमेव विभणिषु निकेपार्हाणि पदानि सात हत्याचार्यः संपीय कथयति । आयार अंगमुपसंध, वंजचरथे तब पसत्येय | परिभाए निक्खेयो, तह दिसाणं च ॥ २ ॥ न० १ अ. १ उ. । आयारेत्यादि आचार अङ्गश्रुतस्कन्ध अावरण शस्त्रपाि संा दिसा मित्येतेषां निशेषः । कर्तव्यशर्त तत्राचार ब्रह्मचरण शस्त्र परिज्ञा शब्दानां निष्पने निक्केपे प्रष्टव्या अङ्गश्रुत स्कन्ध शब्दा भोघनिष्पन्नसंज्ञादि सूत्रा लापक निष्पन्ने निष्केपे षष्टव्या इति एतेषां मध्ये कस्य कति विधो निकैप इत्यत आह ॥ 66 चरणदिसावज्जाणं, निक्खेवो चउकप्रय नायव्वो । चरणमिच्छवि खलु सत्तविहो हो ओदिसाणं ॥ ३. माचा० १.१ ० चरणादिवनां चतुर्विधो नि पः चरणस्य परुविधा दिकशब्दस्य सविधो निपः अत्र च क्षेत्रकालादिकं यया सम्नवमायोज्यं नामादिचतुष्टयं सर्वत्रन्यपस्थया दर्शयितुमाद आचा० १ ० १ ० । जत्य य जं जाणेज्जा, निक्खेवं निक्खिवे निरवसेसं जत्यवि न जायेज्जा, चलकयं निक्खिवे तत्य ॥ अत्ययज्ञमत्यादि यत्र चरणदिशब्दादी निक्षेत्रका सादिकं जानीयात् तत्र निरवशेषं निषेद्यत्र तु निरवशेषं न जानीयादाचाराद्वादी तथापि नामस्थापना द्रव्यभावस्तु कात्मकं निज्ञेपनि पेदित्युपदेश इति गाथार्थः । प्रदेशान्तरम सिकस्यार्थस्य सावमिच्छता नियुक्तिकारेया गाथापा आगारे मिय, पुत्र ोि पटकनिक्यो । नवरं पुण नातं, जात्रायारंमि तं वोच्छं ॥ ५ ॥ मायारे इत्यादि कुलिकाचार कथायामाचारस्यप्यौदोन शेपोयस्य तु चतुरङ्गाभ्ययनं पश्चात्र विशेषः सोभिधीयते भावाचार विषय इति ॥ यथा प्रतिज्ञातमाद् ॥ तस्संग पण, पढमंगगणी तहेच परिमाणे । समोयारे सारेय, सतरि दारेहिं नाणचं | तस्येत्यादि गाथा तस्य भावाचारस्य एकार्याभिधायिनो चाच्या केन प्रकारेण प्रवृतिः प्रवर्तनमाचारस्यानृतय वाय तया प्रथमाङ्गता च बाच्या तथागण्याचार्यस्तस्य कतिविधं स्थानमिदमिति च वाच्यं परिमाणमियता वाच्या तथा किं समयतारस्येतीत्येतचवाच्यं तथा सारथ वाच्य इत्यभि कीरैः पूर्वस्माङ्गावाचारादस्य नेदो नानात्वमिति पिंकार्यः । अवयवार्यस्तु निर्युक्तितृदेवाभिधातुमाह । For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy