SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ (३६९) पायार अभिधानराजेन्ज:। आयारंग कुसुनरागो आयारमंतो अणयारमंतो किमिरागो। वास आचारातिक्रमे दोषो पथा। णाए कवेल्लुगादीणि आयारमंताण वरं अशायारमंतं ।सुफ' आयारंगं अणंतगमपज्जवहिं पएणविजमाणं समवधारिसाझहियादि । सिक्खावणं परुश्च आयारमंताणि वायसगो यं तत्य यं उत्तिसायारे पएणविजत्ति तेसिं च णं जे वगादि भंगादि अणायारमंताणि सुकरणे सुवम्म आयारमंतं घंटालोई अणायारमंतं । अविरोह पमुश्च पयसकराणं भायारो केइ साह वासाहुणी वा एणयरमायारमइकमज्जा से णं दहितल्लायविरोधे अणायारमंता॥ गारबीहिं उवम्मेयं अहएणहा समणुढे वायरेज्जा पएणदवाणि जाणि लोए, दव्यायारं वियाणाहि। विज्जा वा तओ णं अएंतसंसारी नवेजा ।।महा.१ अ.। णाणे दंतणचरणे, तए विरिए य जावमायारो। गाहा। ॥ आचाररहितस्य कर्मोपादानमाचाराने यथा । गुणपर्यायान् द्रवतीति व्यं जाणत्ति अधिदिघसरूपाणि एत्यंपि जाणे उवादीयमाणा जे आयारेण रमंति । अहया पताणि चेव जाणि भणियाणि लोक्यतेशत लोकः पतस्मिन्नपि प्रस्तुते वायुकाये अपिशदात् पृथिव्यादिषु दृश्यते श्त्यर्थः तस्मिन् लोके आधारजूते दवायारं वियागाहि समाश्रितमारंनं ये कुर्वति ते उपादीयन्ते कर्मणावस्यन्ते एकएवमनिहिताननिहितेषु व्येषु अन्याचारो विज्ञातव्य इति स्मिन् जीवनिकाये वधप्रवृत्ताशेषनिकायवधजनितेन कर्मणा गतो दवायारो॥ वा वध्यन्ते किमिति येनहि एकजीवनिकायविषय आरंभः श्याविनावायारो जणस्स सोऽयं पंचविहो श्मो ॥ शेषजीवनिकायोपमर्दमन्तरेण कर्तुं शक्यते अतः स्त्वमेवं णाणदंसणगाइ8, पच्चकण एएसिं पजेया गहिया। जानीहि अनेन श्रोतुः परामर्शः पृयिन्याद्यारंनिणः शेषका यारंजकर्मणापादीयमाना जानीहि के पुनःकर्मणापादी अहट्ठदुवालस, विरिय महाणीतु जातेसिं ७ गाहा। यन्ते इत्याह ( जे भायारेत्ति ) ये अविदित परमार्थाः पाणायारो अटुविहो दसणायारो अकृविहो चरित्ता पंचविधे आचारे न रमन्ते नधृतिं कुर्वन्ति ॥ यारो अटुविहो, तवायारो बारसविहो, वीरिआरो पत्तीस आचा० १ अ०७०।। तिविहाण, ते अत्तीस भेया पए चेव नाणादी मलिया आचारस्वरूपम्महानिशीबे यथा भहा । १ अ. १ उ. । जवंति । बीरिअमिति वीरिआयारो गहिओ अहाथी असीर्ण जं तेसि नाणायाराणं स एव वीरिभायारो भव ॥ सेनयनं १ केरिसे आयारे कयरेवा सेणं अणायारे । आचारस्य नेदाः ॥ गो आयारे अणायारेणं तप्परिपक्वा तस्य जेणं आ. दुविहे आयारे पामत्ते तंजहा णाणायारे चेव नोणाणायारे णापामक्खे बसे णं एगते ण सव्वपयारेहिं णं सव्वहा। चेव । नाणायारे दुबिहे पाणते तं जहा दंसणायारे चेव वज्जणिज्जे। जे य णं णो आणापमिका से णं गंतेणं नोदंसणायारे चेत्र नो दंसणायारे दुविहे पएणते तंजहा सव्वपयारेहिं । सव्वहा आयराणिज्जा । तहा णं गो० चरित्तायारे चेव नोचरित्तायोरेचेव णो चारेत्ताचारे दुविई जंजाणज्जा जहा णं एस एं सामन्नं विहारेज्जा से सव्वहा विवज्जेज्जा महा०॥ पएणते तं जहा तवायारे चेव वीरियायारे चेव ।। आचारप्रतिपादको प्रयोऽप्पाचारः ॥ सम॥नं । आचारस्या. ग.॥ क्रियाभिधानादाचारः । आ. मअ. ॥ श्राचार आचारोपदेसूत्रचतुभ्यं कंठ्यन्नवरं । आचरणमाचारो व्यवहारो ज्ञानं | शहेतुत्वात् । दशए।अ. आचारानिधायकत्वादाचारः। स्थाशुनशानन्तद्विण्य प्राचारः कासादिरविधोकानाचारः॥ १ग. । द्वादशाङ्गचाःप्रयमेने,ध.र. ।। अनु साध्वाचारप्रतिपंचविहे आयारे पएणते तं जहा णाणायारे दसणायारे- पादको ग्रंथ आचार ति।विशेगा एतहुवक्तव्वता (आयारं चरित्तायारे तवायारे चीरियायारे स्या. ग.५। ग) शन्दे । नवमपूर्वस्थ प्रत्याख्यानस्य स्वनामख्याते विंशतिभाचारेणैवात्मसंयमो भवति । उक्तंच । तस्याऽत्मा संयतो वस्तुषुटतीये वस्तुनिच। पचक्याणस्स तश्यवत्यूनो आयायो हि सदाचारे रतः सदा । स एव धृतिमान् धर्मस्तस्यैव च रनामधेजो । व्य० । १२. उत्पादपूर्वादीनि चतुर्दश पूर्वाणि जिनो हितः॥१॥ इति ॥ दश अ. । तथा च धर्मसंप्रदे तत्र नवमं पूर्वप्रत्याख्याननामका तस्मिन् विशतिर्वस्तूनि । घमूत्रगुणेपूक्तमायाणामाप ज्ञानाद्याचाराणं मुख्यत्वख्यापनार्थ स्तूनि नाम अर्थाधिकार विशेषा स्तेषुविंशती वस्तुषु टतीयतरपालनस्य स्वातन्त्र्ये पाऽनिधित्सयाऽह॥ माचारनामधेयं वस्त्विति व्यः । आच०१ आ ईपतू अपरिझानादिपंचाचाराणां, पासनं च ययाक्रमम् । पूर्णा श्त्यर्थचारा हैरिका येते ।प्राचाराश्चारकल्पा इत्यों युक्तायुक्तविभागनिरूपणनिपुणा विनेया इति न. १ श. १.। गच्छवासः कुसंसर्ग, त्यागोऽर्यपदाचंतनम्-धन्अधि.३ दशा॥ आचारशुचौ दि सामान्यायानापि कुलादधुत्पत्तौ पुरुषस्य नाप कुलादधुत्पत्ता पुरुषस्य | आयारउवगच्छण आचारोपगमन न. मायाकरणरूपे योग, महात्म्यमुपपद्यते । यच्चोक्तान कुलं हीनवृत्तस्य, प्रमाणमिति मे आयारोवगयशब्दे कथा । आव०४ अ.॥ मतिः । अन्त्येवपिहि जातानां, वृत्तमेव विशिष्यत, इति ॥ध० | १ अधि.॥ आयारंग आचारंग ॥ न. द्वादशाङ्गायाः प्रथमेग्ने सम आचारमाचरतः प्रशंसा यया ॥ तहतल्या प्राचारांगटीकायाम् । इह हि रागडेपमोहाद्यमियारमायरंते, एगखेत्तेवि गोयमा मुणिणो । नूतेन सर्वेणापि संसारिजन्तुना शरीरमानसानेकपुःखोपह तेन तदपनयनाय हेयोपादे यपदार्थपरिझाने यत्नो विधेयः। स वासमयं पि वसन्ते, गीयत्याराहगे जणिए । बन विशिष्टविवेफमृते । विशिष्टविषेकश्च न प्राप्ताशेषाति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy