SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ प्राउ अभिधानराजेन्द्रः। प्राउ कुपितः प्रभुमपाक्षी-रकेनामारि प्रभुर्जगौ ॥ १५ ॥ यज्ञाऽऽदौ मार्यमाणानां, छागानामिव याज्ञिकैः ॥ ८॥" विशन्तं स्वां पुरी दृष्टा , यस्य शीर्ष स्फुटिष्यति । श्रा० क० १ ०। कुटुम्बं प्रेष्य विमोऽपि , स्वयं यावन्निरेति सः ॥१६॥ आह-जति आउयबंधो उपकमिजति । तेण कयविष्यतावद् दृष्टे विशन् विष्णु-स्ततोऽतिभयसंभ्रमात् । णासा, अकयभागमो य होइ । कहं जेण वाससय पाउयं ययौ पतितवस्कुम्भ-स्तन्मुण्डं शतखण्डताम् ॥१७॥ बद्धं सो तं सव्वं श्राउबंधं न भुजति, जहा तण कयचिप्पश्रा० क० ११०। श्रा० म०। (विस्तरतो गजसुकुमारक णासो तस्स य तत्थ मारिव्यए जे उरम उरति तण अकयथा-'गजसुकुमाल' शब्दे तृतीयभागे वक्ष्यते ) भागमो भवति । एस यदि दोसो भवति तो पत्थि मोक्खो निमित्तादप्यायुः क्षीयते, तच्चानेकधा मोक्खगया वि पडंतु । उच्यते नाणस्स कथमुपालंभः पक्का दंड-कस-सत्थ-रज्जू , अग्गी-उदगपडणं विसं वाला। वि दोसो न भवति । कहं जण तं सब्वं वेदति । कहं पलालसीउएहं अरइ भयं, खुहा पिवासा य वाही अ॥७२॥ । ट्टिदिटुंतसाहरणा, जहा-पलालबट्टी हत्थसयदीहा अंते मुत्तपुरीसनिरोहे , जिन्नाजिन्ने अभोणे बहुसो। पदीविया चिरेण डझति । पुञ्जिया तक्खणा चव उज्झति । एसो से उयणता । अहवा-अग्निकव्याधिनिदर्शनात् फलघसण घोलण पीलण , आउस्स उवक्कमा एए ॥७२६।। पाचननिदर्शनाचेति । श्रा० चू०१०। यथा वर्षशतोपदण्ड कप शस्त्र रजवः अग्न्युदकयोः पतन विर्ष व्यालाः-स- भोगाय काल्पतं धान्य भस्मक व्याधिपीडितस्याल्पनापि पाः शीतोष्णम् अरतिभयं बुत्पिपासाच व्याधिश्च मूभपुरीष कालेनापि भुजानस्य न कृतनाशो, नायकृताभ्यागमस्तद्वद. निरोधः जीर्णाजीणे च भोजन बहुशः घर्षणं चन्दनस्येव घालनं त्रापीति । तथा चाह भाष्यकार:अष्टा गुलिभ्यां यूकाया इव पीडनमिक्ष्वादरिव भायुप उ "कम्मोवकामिजह, अपत्तकालम्मि जइ ततो पत्ता। क्रमरूपत्वादुपक्रमा एते । कारणे कार्योपचाराद् यथा तण्डुलान्वषति पर्जन्यः, यथा च श्रायुघृतम् । (श्रा०क०१०) अकयागमकयनासा, मापखाणासासया दोसा ॥ २०४७॥ कथं दण्डादय उपक्रमहेतव इति चेत् , उच्यते-दण्डेन गाढ न य दीहकालियस्स वि, नासा तस्सागुइनो खिप्पं । मभिघाते , कशया-शनखङ्गादिना , रज्या गलादी बन्ध, बहुकालाहारस्स ब, दुयमग्गियरागिणो भागो । २०४८ ॥ अग्निना परिदाहे , उदके सर्वस्रोतसामन्तः पूरणे , विषे भ सव्वं व पदेसतया, भुजइ कम्ममणुभावता भइयं । क्षिते , ब्यालाः-सस्तैदशने , शीतोष्णन च संस्पर्शतः . श्र. तेणावसाणुभव, के कयनासादयो तस्स ।। २०४६ ॥ गत्या भयेन चान्तर्मनसि पीडासमुत्पत्ती, सुधया अभक्षण , किचिदकाले वि फल, पाविजह पश्चए य कालणं । पिपासया हृदयगलतालुशोषणे, मूत्रपुरीषनिरोध शरीरक्षा तह कम्म पाइजा, कालेण य पञ्चए अन्नं ॥ २०५० ॥ भतः , जीर्णाजीर्ण नाम अर्द्धजीर्ण तस्मिन् सति अनेकशो भो. जद्द बा दीहा रज्जू , डझइ कालण पुंजिया खिप्पं । जने रसोपचयात् , घर्षण-चन्दनस्येव घोलनम्-अङ्गठकाङ्ग वितता पडा सुस्सइ, पिंडीभूता उ कालेग ॥ २०५१॥" लिगृहीतचाल्यमानयूकाया इव तस्मिन् ,पीडनमिवादस्तस्मि (विशे०) (असां गाथानां व्याख्या 'उबक्कमकाल' शब्दऽअपि सति, भिद्यते आयुरित्यते सर्वेऽप्युपक्रमहेतवः । (श्रा० स्मिन्नेव भागे करिष्यते ) इत्यादि, ततो यथोक्नदोषानुपम०१०॥७२५॥७२६॥ गाथाटी०) नन्वध्यवसानादीन्यपि नि. पसिरिति । श्रा०म० १ ० । श्रायुश्च सोपक्रमायुषामेव मित्ताम्येवायुपोऽपक्रमस्य तत्कोऽत्र भदः? सत्यं, किं (म्त्यान्त) भिद्यते, न निरूपक्रमायुषाम् । प्रा००१०। श्राय० । वितरेतरविचित्रोपाधिभेदेन भेदाद्विस्तरप्रियविनयानुग्रहा- (आयुर्हि द्विविधम् )-सोपक्रमायुषां सोपक्रमम् , निरुपर्थत्वाद्वा न दोषः। विशे० २०४३ गाथाटी। क्रमायुषां निरुपक्रमम् । यदा ह्यसुमान् वायुपस्त्रिभाग त्रिआहारादिभिरप्यायुर्भिद्यते भागत्रिभाग वा जघन्यत एकेन द्वाभ्यां चोत्कृष्तः सप्तभि"बटुरेको दिने कृत्वा, वारानष्टादशाशनम् । राष्टभिर्वा वर्षरन्तर्मुहर्तप्रमाणेन कालेनात्मप्रदशरचनानाडिशूलेन म्रियते स्माशु, मृतश्चान्यः सुधा पुनः॥१॥ कान्तर्वर्सिनः श्रायुष्ककर्मवर्गणापुद्गलान् प्रयत्नविशेषण विइम्बेदनादिभिर्जाता, भूयांसोऽपि गतायुषः । धत्ते तदा निरुपक्रमायुर्भवतीति, अन्यदा तु-सापक्रमायुष्क विद्युदाद्युपघाताच्च, श्रूयन्ते बहवो मृताः ॥२॥ इति । श्राचा०१ श्रु०२ १०१ उ०६३ सूत्र । (आयुस्पर्शोऽप्यायुःक्षयाय स्या-द्यथा त्वग्विषभोगिनः। कोपक्रमस्याऽपि यथायरकोपकमकालताम् 'उबक्कमकाल' खीरत्नस्यध संस्पों , यदि वा चक्रवर्तिनः ॥ ३ ॥ शब्देऽस्मिन्नव भागे वक्ष्यसे) ब्रह्मदत्त मृति प्राप्ते, द्वादश चक्रवर्तिनि । (सोपक्रमायुषी निरुपक्रमायुपश्च यथा)स्त्रीरत्नं तत्सुताऽवादी-द्रोगान् भुदय मया सह ॥४॥ जीवाण भंते ! किंमोवकमाउया,णिरुवकमाउया। गायतयानं न मम स्पर्शः, सह्यम्त चक्रि विना । तं प्रत्याययितुं बाजी, मुखाद्यायत् कटिं तया ॥५॥ मा! जीवा सोककमाउया वि ,णिरुवकहाउया वि । परस्पृष्टः करेण तत्कालं, गलद्रतः क्षयान्मृतः । इया णं पुच्छा, गोयमा ! णरइया णो सोवकमाउया, णितथाऽप्यप्रत्यय तस्य, कृत्या लोहमयं नरम् ॥६॥ परिम्भे सरन्त च, देवादाशु व्यलीयत । रुवकमाउया वि । एवं० जाव थणियकुमारा पुढवीकाइया जततोऽभून्प्रत्ययम्तम्य, दृएं को वा न मध्यते ॥ ७॥ हा जीवा । एवं जाव मणुस्मा वाणमंतरजोइसियवेमाणिप्राणापानानुगधेऽपि मृत्युर्भवति देहिनाम् । याः जहा णेरइया । (मत्र ६८५) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy