SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ घाउ ( १२ ) अभिधानराजेन्द्रः । अभिवादइज्जा । तर तं पुरतं अम्मापियरो एवं बहन जीव पुत्ता ! वाससयति तं पियाई तस्स नो बहु भवइ कम्हा बाससयं जीवंतो बीसं जुगाई जीवद १, बीस जुगाई जीवंतो दो अपसवाई जीव २, दो अलसाई जीवंतो छ उऊपयाई जीवइ ३, छ उऊसाइं जीवंतो वारसमाससयाई जीवइ ४, वारसमाससयाई जीवंत उनी पक्खरयाई जी पीसं पक्ख सयाई जीवंतो छनीसं राईदिसहस्साइं जीवति छत्तीसं रादिसहस्वाई जीतो दसमधीबाई मुतसय सदस्साई जीव ६, दस अमीबाई मुतसयस इस्साई जीवंतो चनारि ऊमामकोडित सत्त व कोडियां अडवलीसं च सयसइस्साई चतालीस च सहस्माई जीवइ ७ (मूत्र - १६+) यदि तस्य पुत्र प्रायुःस्यात्तदा सजीपति: नाऽम्यथेति तदापत्र आयुः 'आई' नि-अलंकार, नस्यवर्षशतायुपुरुषस्य बहुराताधिकं भवा यस्माद जीवन शानि एवं जीवति निरुपकमायुष्कत्वात् विनियुमा जीवन पुरुष यनशंत जीवनि २ द्वे अयनशत जीवन जीवः पऋतुशतानि जीवनि २, पऋतुशतानि जीवन जन्तुः द्वादश मासनानि जीवान ४. द्वादश मासशतानि जीवन प्राणी चतुर्विंशतिपक्षशतानि २४०० जीवति चतुतिपक्ष शतानि जीवन पत्रिंशदहोरात्र महस्राणि ३६००० जीवनि स्वः ६. शिदोरात्र महस्राणि जीवन् अनुमान् दश मुहूर्नलक्षाणि श्रशीतिमुहूर्तसहस्राणि १०८०००० जीवनि ७. लहान अशीतिमुहूर्त जीवन देहघारी बन्यारि उहाकोटिशतानि समकोट अवस्था रिशसारखा व ४००००० जीवन देहभृत् । ० । (५) श्रायुश्च सवा भिद्यते । तद्यथाअज्झवसाण निभित्ते. अ/हारे वेयथापराधाए । फासे आणापा, सत्तविहं भिजए आउं ॥ २०४१ ॥ अनिदर्षविपादाभ्यामधिकमान चिन्नमध्यवसानं त साद्भियतेने उप-अतिशयेन दव वात् अथवा रागस्नेहमयमेवसानं विधा, तस्मा दायुमिन (विशे०) निमिनं दडकशादिकं पति न च सत्यायुर्मित तथा ब्राहारे समधिके इनायां चातिशयचस्य शिविरमा परा घाते च गर्भपातादिसमुत्थे, तथा स्पर्शे भुजङ्गादि संबन्धिनि, तथा प्राणापानयोश्च निरोधे सत्यायुर्भिद्यत । इति एवं सप्तविधे सप्तभिः प्रकारः प्राणिनामायने उपपते इति विशे० । एतेषां क्रमेोदाहरणानि । तत्र रागाद्यध्यवसान जीवने " एकस्य कस्यचिद् गावो, हियन्ते स्म मलिम्लुचेः । पालनाय गवां जग्मुः, पत्तयस्तस्कराननु ॥ १ ॥ Jain Education International वालता वालयित्वा गा-स्तत्रैकस्तरुणः पुमान् । गृहीनाङ्ग इवानङ्ग-तृषितो प्राममध्यगात् ॥ २ ॥ ग्राम समय परम् शिंग नयनय निवृन यवर्तत ॥ ३॥ म उत्थाय युबा यासी-सा तु तद्रूपमोहिता । अनुगगमहा धूर्त क्षिप्तचू व तद्वशाः ॥ ४ ॥ मास्थात्, नत्यमिषेयुषी । अदृश्यत्वं गते तस्मिंस्तस्याः प्राणास्तमम्वगुः ॥५॥ स्नेहाध्यवमाननायायुः क्षीयते"कस्य वणिजा यूनः प्रयमी प्रोडयोचना । इयो नयोः स्नेहः कोऽपि पाचामगोचरः ॥ १ ॥ स वाणिज्याय गत्वाऽथ प्रत्यावृत्तः समेष्यति । एकांडन विज्ञायानं पावनात्परम् ॥२॥ वयस्याश्चिन्तयामासुः स्नेहः सत्यो ऽनयोर्न वा । पूर्वमेकस्ततो गत्वा तस्य कान्तामवोचत ॥ ३ ॥ मृतस्तव पतिर्भद्र ! श्रुत्वा वज्राहतेव सा । सत्यं सत्यमिदमिति पृष्ठा वारत्रयं मृता ॥ ४ ॥ तत्स्वरूपं च वणिजे कथिनं सोऽपि तत्क्षणात् । एकोऽपि प्राप पञ्चन्य-मेवं प्रेम्णायुषः क्षयः ॥ ५ ॥ " भयाध्यवसानेनाऽप्यायुः क्षीयते यथा"नगरी द्वारवत्यासी-सर्वा स्वंमयाल ग । ॐ नःसमुद्रमैौर्वाग्नि- भेज यत्प्रतिविस्वताम् ॥ १ ॥ हेतु पापेन यत्र पनिपन्थिनः । सचन्द्रधात् शालीवा२॥ • य देवकीकुक्षिका सार कलहंसः क्षितीश्वरः ॥ ३ ॥ द्विष. पौरुवन्ताऽि यत्र लैरवनाः जाः कृताः । सृव्यत्यासकरणा-ज्जि सृष्टानैः स्फुटम् ॥ ४ ॥ *: सूनुं स्तनंधयं धापयन्तीं स्त्रीं वीक्ष्य काडवन । देवकीच. पृारिशसाक्षात् ॥ ५॥ अधृतिं किं विधत्सेऽम्ब ! तयां जान जातु मे । तनूजन न वक्षांज- पयः केनाप्यपीयन ॥ ३ ॥ वासुदवोऽवदन्मातः !, मा कार्षी स्त्वमिहानिम् । कारायष्यामि ते पुत्र प्राप्तिमाराध्य देवताम् ॥ ७ ॥ देवताऽधितावादी- दिव्यः सूनुर्भविष्यति । अभूश्च ननुभूस्तस्या. नान्यथा देवनावचः ॥ ८ ॥ गजसुकुमाल इति नाम चके कृतात्खयम्। सुनां सांमिलविप्रस्य स युवा पर्यणाय् ॥ ॥ सोऽखामि नेने या धर्ममभूवरी विज स्वामिना सार्द्ध मेस्तस्मिन्नभूद् द्विजः ॥ १० ॥ मे प्रभुः साकं पुनरागमत्। प्रभुपृष्ठापने काम मे ॥ ११ ॥ तथास्वं तत्र दृष्ट्वा तं रुष्टो दुरा द्विजस्ततः । निवेश्य कण्टकं मूर्ध्नि चिताङ्गारपूरयत् ॥ १२ ॥ तत्कष्टं समानस्योत्पत्र केवलमुज्ज्वलम् । अन्तकेलियन देव प्राय निर्वृतिम् ॥ १३ ॥ विष्णुः प्रातः प्रभुं नत्वा साधू आपृच्छदच्छधीः । क मे बन्धुः प्रभुः स्माह, निश् स्थात्तमां बहिः ॥ १४० वासुदेवो मतस्तत्र परामवलोक्य तम् । 9 • 9 For Private & Personal Use Only € • भाउ " • www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy