SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ भाता " 6 किं अथ सर्वत्राऽस्य वृत्तिस्तर्हि सर्वद्रव्यि यददृष्टुं यद् द्रव्यमुत्पादयति तत् तत्रैव क्रियामुपरचयतीत्यभ्युपगमे शरीरम्भकेषु परमाणुषु ततः क्रिया न स्यादित्युक्तम् । न च गुणत्वमप्यदृष्टस्य सिद्धमिति क्रिया हेतुगुणत्वात्' इत्यसिद्धो हेतुः । अथ श्रदृष्टं गुणः, प्रतिषिध्यमानव्य-कम्भाष सति समासंवन्धित्या रूपादिवत्' । म प्रतिषिध्यमानस्यत्वमसिद्धम् । तथादिनद्रव्य महम् एकद्रव्यत्वात् रूपादिवत् इति असंतत् एकद्रव्यत्वस्याऽसि सत्तासंयत्यस्य चेति तद्गुणयसाधनमुक्रम देवत्वृतः पश्वादयो देवदत्तविशेषगुणकृष्टशस्तं प्रत्युपलत्वात् प्रासादिवत्' इति, तदप्ययुक्तं यतो यथा तद्विशेषगुणेन प्रयापेन समाकृष्टास्तं प्रत्युपसन्तो ग्रासाः समुपलभ्यन्ते तथा नयनाञ्जनादिद्रव्यविशेषेणाऽपि समाकृष्टाः स्यादयस्तं प्रत्युपसर्पन्तः समुपलभ्यन्त एव ततः प्रयत्नसधर्मणा केनचिदाकृष्टाः पश्वादयः, उत नयनाञ्जनादिधर्मणा इति संदेहः मनुमानमारयितुं परेशानियाजनादिधर्मणा विषादगांवरचारिः पश्वादयः समाकृष्टा देवदत्तं प्रत्युपसर्पन्ति तं प्रत्युपसयस्यात् रूपादिवत् अथ सदभावेऽपि तटरनेकान्तिक प्रयत्नसधम्मंणो गुणस्याभावे नांदेरपि तदहतोरनेकान्तिकत्वम्नानु मीषभागस्य प्रयत्नसमेो तो सद्भायाम्यभिचारः अन्यत्राप्यञ्जनानिधानुमीयमानस्य सद्भावनास्यभिचाप्रसङ्गात् । तत्र प्रधानसामर्थ्यादृस्य वैफल्येऽन्यत्राव्यञ्जनादिसामर्थ्यात् वैफल्यं समानम् । नांदरेय त जेतुत्वे सर्वस्य तद्वतः पादानि चानादौ सत्यप्यविशिष्ठे तद्वतः सर्वान्प्रति तदागमनं ततोऽबसीयते तदविशेषेऽपि यद्वैकल्यात्तन्नति तदपि कारणं नाजनादिमात्रम्' इति । तदेतत्प्रयत्नकारणेऽपि समानं; न हि सर्व प्रयत्नवन्तं प्रति ग्रासादय उपसर्पन्ति, तदपहारादिदर्शनात्। ततोऽपाध्ययकारणमनुमीयताम् अन्यथान ऽपि, अविशेषात् । ततः प्रयत्नवदञ्जनदेरपि तं प्रति तदाका संदेदः अनाया प्रत्यकारणत्वे गन्धादिवत्तदर्थिनां न तदुपादानम् । न च दसामर्थ्यस्याप्यजनादेः कारयतिपरिहारेणायकारत्वकल्पने भवमोऽनवस्थामुक्ति चाखनादिकमरसहकारित्वात्तत्कारणं न केवलमिति; नन्वेवं सिद्धमदृष्टव " " Jain Education International 4 2 ( २१५ ) अभिधानराजेन्द्रः । 3 नांदेरपि तच कारणःसंदेह एक प्रासादिचत्प्रयत्न सधर्म्मणाऽऽकृष्टाः पश्वादयः, किं वा स्त्र्यादि सिधम्र्मणा तत्संनिगुए स्वात्' इत्येतत्साधनं सपरिस्पन्दात्मप्रदेशमन्तरेण प्रासाद्याकर्षण हेतोः प्रयत्नस्यापि देवदत्तविशेषगुणस्य परं प्रत्यसिद्धत्वात् साध्यविकलता चात्र दृष्टान्तस्य । यश्च यद् देवदत्तं प्रत्युपसति इत्युकं तत्र कः पुनरसी देवदा यदि शरीरं तदा शरीरं शरीरगुणाः पश्वादयः इति श्रात्मगुनाये साध्य शरीरगुणाकृष्टत्वस्य साधनाद्विरुद्धो हेतुः । अथाऽऽत्मा, तस्य समी श्राता कृष्यमाणदादेश-कालाभ्यां सदाभिधान प्रति कस्यचिदुपसर्पणम् - श्रन्यंदर्श प्रत्यन्यदेशस्योपसर्पणदर्शनात् अन्यकालं प्रत्यन्यकालस्य च यथाऽङ्कुरं प्रति अपरापरशक्तिपरिणाम प्राप्तवजादेः । न चैतदुभयं नित्यव्यापित्वास्यामात्मनि सर्वत्र सर्वदा दिने संभवति देवद पन्त इति धर्मिविशेषणं देवदत्तगुणाः इति साध्यधर्मः, 'देवदत्तं ' प्रत्युपसण्यस्वाद्' इति साधनधर्मः परस्य स्वरुचिविरचितमेव । नच शरीरसंयुक्त श्रात्मा सह तस्यापि नित्यव्यापित्वेन तत्र सन्निधानेनाऽनिवारणात् न हि घटयुक्रमाकाशं मेर्यादी न सहितम् । अथ शरीरसंयुक्त आत्मप्रदेशो देवदत्तः स काल्पनिक, पारमार्थिको का? कायनिक काल्पनिकामप्रदेशगुणाः पश्वादयः तथाभूतात्मप्रदेशं प्रत्युपस्वाद इतिद् गुणानामपि नित्यं साधयत् । तथा च सीगतस्व तद्गुणतः प्रेत्यभावोऽपि न पारमार्थिक स्थान दि कल्पितस्य पाचकस्य रूपादयस्तत्कार्य या दाहादिकं पार मार्थिकं रम् पारमार्थिकारान्मदेशाः तेऽपि यदि ततोऽभिशास्तदात्मैव ते इति न पूर्वोक्तदोषपरिहारः, भिप्रतिद्विशेषगुणाः पश्वादय इति तेषामेवाम स्वरित्याग्यात्मपरिकथा संयोग इति साम्रयसंयुके पत्र क्रियाहेतुः इति पादतम् संयोगे वाऽऽत्मवदित्यन व्यापातः अथ तेषामप्यपरे शरीरसंयुक्ताः प्रदेशाः देव शब्दवाच्याः, तत्राप्यनन्तरदूषण मनवस्थाकारि । अथात्मानमन्तरंग कस्य ते प्रदेशाः स्यूति प्रदेश्वपर आत्मेत्यभ्युपगमनीयम् । नम्यर्थान्तरभूतत्वे आत्मनः कथं तस्य ते इति उपपदेशः १ अथ तेषु तस्य वर्तमान व्यपदेशः न सदेत्। तथाऽभ्युपगमेऽवयविपत्तनापि ग्वाकाशात् यथा तेषां तथा प्रतिपादिनम् प्रि त्यास्तां तावत् । तन्न परस्य देवदत्तशब्दवाच्यः कश्चिदस्ति पश्यादयः स्वपादेन साथयेयुः साधनविभुनाथकम्। यदि ' सर्वगत आत्मा, सर्वत्रोपलभ्यमानगुणत्वाद्. श्राकाशबद्' इति साधनं, तदध्यचारुः यतो यदि 'स्वशरीरे सर्वत्रोपलभ्यमानगुणत्वाद् इति हेतुस्तथा सति तत्रैव ततस्तस्य सर्वगतत्वसिद्धेर्विरुद्धो हेत्वाभासः । अथ स्वशरीरवत्परशरीरेऽन्यत्र नोपलभ्यमानगुणत्वं हेतुस्तदा अ सिख तथोपलम्भावात् नदि बुद्धयादयस्तद्गुणास्तथ सिद्धः, पलभ्यन्ते, अन्यथा सर्व्वसर्व्वज्ञनाप्रसङ्गः । अथैकनगर उपलब्धा बुयादयो नगरान्तरेऽप्युपलभ्यन्ते मनुष्यजन्मवजन्मान्तरऽपीति कथं न सर्वत्रोपलभ्यमानगुणत्वं ? नः वायोरपि स्पर्शविशेषगुण एकदा उपलब्ध ऽन्यत्रास्यदोपलभ्यमानः तस्यापि सर्वगतत्वं प्रसाधछेद् अन्या तेनैव हेतोर्व्यभिचारः । अथ स्तांस्तान् देशान् क्रमेण गतस्य तस्य तद् उपलभ्यते, आत्मनोऽपि चैव तद्गुणस्यांगलम्भः इति समानं पश्यामः । न च तद्वत्तस्यापि सक्रियत्वप्रसक्रयुक्तमेवं कल्पनमिति वाच्यम्, इष्टत्वाद् । श्रथ लोटवत् ततो मूर्तत्वप्रसङ्गस्तस्य दोषः । ननु केयं मूर्तिः । सर्वगतपरमार्थ सेविनायं दोषः असंगता मानिनी . For Private & Personal Use Only ? www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy