SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ जाता यद्याद्यः . धितप्रतिज्ञासाधकत्वेने कशाखाप्रभवत्वानु मानवदनुमानाभा सम् । 'एकद्रव्यत्वे' इति च विशेषणं किमेकस्मिन्द्रव्ये संयुक्तत्वाद्, उत-तत्र समवायात् ? तत्र पक्ष, सनयुक्त संयोगगुणेनादृष्टस्य गुणवत्त्वात् द्रव्यस्वःकिवातुस्य बाधाप्रसङ्गाद् । अथ द्वितीयस्ता सह कचित्यमप्राप्तम्, नान्यस्यान्यत्र समवायः घट-रूपादिषु तस्य तत्रानुभूतस्यैवोपलब्धेः । न हि घटाद्रूपादयः, तेभ्यो वा घटः तद्न्तरालवर्ती समवायश्च भिन्नः प्रतीतिगोचरः, श्रपि तुकथंचित् रूपाद्यात्मकाश्च घटपटादयः तदात्मकाश्च रूपादयः प्रतीतिगोचरचारिणोऽनुभूयते। अन्यथा गुणगुणिभावेऽतिप्रसङ्गात् घटस्याऽपि रूपादयी पटस्य स्युः । तेषां तत्राप्यप्रतीतेरितरेषां प्रतीतेः' इत्यादिकं प्रतिविहिततु त्या तेन समवायेनेकात्मविर्ता कादिप्रतिवादिनोरसि एकान्तभेदे समवायाभावेनैकद्रव्यत्वस्यासिद्धेः । " 3 मात्र वा अथ गुणिनो गुणानामनर्थान्तरत्वे गुण-गुणिनोरन्यतर एव स्याद् अर्थान्तरत्वे परपक्ष एव समर्थितः स्यादिति समवायः सिद्धः । कथंचिद्वादोऽपि न युक्तः, अनवस्थादिदोषप्रसङ्गाद्, अयुक्तमेतत् पक्षान्तरेऽध्यस्य समानत्वात् । तथाहि द्वित्संख्या संयोगादिकमनेकेन द्रवेणाभिसंबध्य मानं यदि सर्वात्मायते द्वित्वसंख्यादिमात्रं द्रव्यस्याद् एकेनैव वा द्रव्ये सर्व्वात्मनाभिसंबन्धान द्रव्यान्तरेव तत्प्रतीतिदेशेने वर्त्तते धन्ये नान्यत्र तेपि देशा यदि ततो भिक्षास्तेष्वपि तथैव वर्त्तते इत्यवस्थ अभिशेषः । कथंचित्प परवाद एव समर्थितः स्यादित्यात्मना सदाऽदृष्टस्य कथचिदनन्यभावः एव एक द्रव्यस्यमित्यविभुत्वादगुणादव्यतिरिक्तस्थात्मको उपविभुत्वमिति विपक्षसाधकयादेकद्रव्यत्वलक्षणस्य हेतुविशेवणस्य विरुद्धत्वम् । 'क्रियाहेतुगुणत्वात्' इत्यत्रापि यदि देवदत्त संयुक्तात्मप्रदेश वर्त्तमानमहं द्वीपान्तरवर्त्तिषु मुक्ताफलादिषु देवदत्तं प्रत्युपसर्पणबसु कियाहेतु तदयुक्तम् अतिदूरत्वेन द्वीपान्तरपि भिस्तैस्तस्यानभिसंयधित्व तत्र शिवाराऽयोगात् तथाऽपि तु सर्वत्र स्याद् अविशेषात् अधাऽनभিसंबन्धाविशेषेऽपि यदेव योग्यं तदेव तेनाकृष्यते न सर्वमिति नातिप्रसः न च अप्राप्यकारित्वेऽपि यदेव योग्यं तदेव तद्ग्राह्यमिति यदुक्तं परेण -" अवाप्यकारिश्वेवस्थितस्याऽपि प्रसङ्गः" इत्ययुक्रं स्वाद् अथ स्वाश्रयसंयोगसंवन्धसंभवाद् धनसं न्धाद्' इत्यसिद्धम् । तथाहि यमात्मानमाश्रितमदृष्टं तेन संयुक्तानि देशान्तरवर्तिमुक्ताफलानि देव प्रत्याकृष्यमाणानि सर्ववाकर्षसङ्गतेनाभिसंबन्धाविशेषात् । न च यददृष्टेन यजन्यते तत्तेनाकृष्यत इति कल्पना युक्तिमती देवशरीरम्यकपरमाणुनां तदन्यत्वेनानाङ्गात् तथााकर्षने अतिप्रसङ्गप्रतिपादित एव । यथा च कारणत्वाविशेषे घटदेशादौ सन्निहितमेव दाद घटादिकार्यनयन्यथेत्यभ्युपगमः तथा बाशेऽपि स्वगिन्द्रियं प्रार्थनापति Jain Education International , ( २१४ ) अभिधानराजेन्द्रः । - " आता लोचनं त्वन्यथेत्यभ्युपगमः किन्न युक्तः ?, नापि द्वीपान्तरवर्तिमुक्तादिसंयुक्ताऽऽत्मप्रदेशे वर्तमानं तं प्रत्युपसर्पणतुवानुपपतेः तथाहि यथा वायु स्वयं देवदत्तं म त्युपसर्पण्यान् अन्येषां वृणीतं प्रयुपसर्पतुः तथा यद्यपि तं प्रत्युपसर्पत् स्वयमन्येषां तं प्रत्युपसर्पणहेतु:, तथा सत्यदृष्टस्येव मुक्कादेरपि तथैव तं प्रत्युपसशाविरोधाद् अर्थमपरिकल्पनम्। तथाभ्युपगमे च देवदर्भ प्रत्युपखति तं प्रत्युपसर्पखाद्' इति हेतुरनेकान्तिका घटनेय वायुवश्च सकियत्यमदृष्टस्य गुणत्वं बाधते । शब्दवच्चापरापरस्योत्पत्तावपरमदनिमितकारणं तदुत्पत्ती प्रसनं तत्राप्यपरमित्यनयस्थाः अभ्यथा शब्देऽपि किमनिमित परिकल्पनया अदृप्रान्तरात्तस्य तं प्रत्युपसर्पणे तदप्यष्टष्टान्तरं तं प्रत्युपत्यदृष्टान्तरात् तदपि तदन्तराहित्यनवस्था । अथ तत्रस्थमेय तत्तेषां तं प्रत्युपसर्प हेतुः तदपि न युक्रम् अन्यत्र प्रयत्नादाय तथा अदर्शनात् नहि प्रयत्नां प्रासादिसंयुक्ताऽऽत्मप्रदेशस्थ एव हस्तादिसंचलमसादिक देवप्रतिपत , " प्रसङ्गात्। श्रथ प्रयत्नपरऐऽहटे उपयन्यथा कल्पनम् । तथाहि कश्चित् प्रयत्नः स्वयमपरा परदेशवान् परत्र क्रिया हेतुर्यथानन्तरोदितः: अपरश्चाऽन्यथा यथा शरासनाध्यास पदसंयुक्तात्मप्रदेशस्थ एव शरीरादीनां लक्षप्रदेशमाप्तिकियाहेतुः । यथेयम् इयं वित्रता एकद्रव्याण क्रियाहेतुगुणानां स्वाश्रयसंयुक्ताऽसंयुक्तद्रव्य क्रिया हेतुत्वेन किं नेष्यत विचित्रत्वाद्धावानां तथा रिति नोतरम्. अपस्कान्त भ्रामक स्पर्शमुकस्यैकद्रव्यस्य स्वाश्रयासंयुक्तलोहृद्रव्य क्रिया हेतुत्वे अभ्याकर्षकाख्यद्रव्यविशेषव्यवस्थितस्य तथाविधस्यैव तस्य स्वाश्रय संयुक्त लोहद्रव्य पादर्शनात्। अथ द्रव्यं क्रियाकार नप दिर्गुणः, द्रव्यरहितस्य क्रिया हेतुत्वादर्शनात् नः वेगस्य पितु क्रियायाश्च संयोगनिमित्तत्वं तस्य च द्रव्यकारणत्वं तत एव न स्यात्, तथा च वेगवदिति दृष्टास्ताऽसिद्धिः । अथ द्रव्यस्य तत्कारणत्वे वेगादिरहितस्यापि सरसक्ति, स्पर्शादिरहितस्या यस्कान्तस्यापिपरीकार-पत्र क्रियासहितस्य तस्यादनांदल लोहपक्रियोपभयंत भयं तदस्तु, अविशेषात् । एवं सति 'एकद्रव्यत्वे सति किवा देनुगुयाद् इति व्यभिचारी हेतु । एतेन यदुक्तं परेण " श्रदृष्टमेवायस्कान्तेनाकृष्यमाण लोहदर्शने सुखवत्पुंसो निःशल्यत्वेन तत् क्रियाहेतुः इति तन्निरस्तम्, सर्वत्र कार्यकारणभावे श्रस्य न्यायस्य समानस्वात् अहमेव कारणं स्यात् यस्य शरीरं सुदुः चोत्पादयति तददृष्टमेव तत्र हेतुरिति न तदारम्भकाऽवयचक्रिया संयोगादयः । अपि च-तददृष्टस्य कथं तद्धेतुत्वं ? तस्य भावे भावादभावे श्रभावादिति चेत् किं पुनरयस्कान्तस्पर्शाद्यभाव एव तत्क्रिया दृष्टा येनैषां तत्र कारगत्वाक्लृप्तिः ? ततो न दृष्टानुसारेण तत्रस्थस्यैवाऽदृष्टस्य तं प्रति तत्कियाहेतुत्वम् । प्रयज्ञवैचित्र्याभ्युपगमे च देतोरनैकान्तिकत्वम् । For Private & Personal Use Only 33 www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy