SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ (१९०) प्राता(या) अभिधानराजेन्द्रः। योगवतामय ३, 'उवोगायत्ति-उपयोगः साकारानाकार-1 त्मास्त्युण्योगात्मा चोपयोगलक्षणत्वाजीवानाम् , एतदेवाभेदस्तत्प्रधान प्रात्मा उपयोगात्मा, सिद्धसंसारिस्वरूपः | ह-'जस्स दवियाये' त्यादि, तथा 'जस्स दवियाता तस्स सर्वजीवानाम् । अथवा-विवक्षितवस्तूपयोगापेक्षयोपयोगा- नाणाया भयणाए, जस्स पुण नाणाया तस्स दवियाया स्मा ४, 'नाणाय' त्ति-ज्ञानविशेषत उपसर्जनीकृतदर्शनादि- नियम अस्थि 'ति-यस्य जीवस्य द्रव्यात्मा तस्य ज्ञानात्मा रात्मा ज्ञानात्मा, सम्यग्दृऐः ५, एवं दर्शमात्मादयोऽपि नवरं स्यादस्ति यथा सम्यग्दृष्टीना, स्यान्नास्ति यथा मिथ्यादर्शनात्मा सर्वजीवानाम् ६, चारित्रात्मा विरतानाम् ७, दृष्टीनामित्येवं भजना, यस्य तु ज्ञानात्मा तस्य द्रव्यात्मा वीर्यम-उत्थानादि तदात्मा सर्वसंसारिणामिति । उक्त्रं च- नियमादस्ति, यथा सिद्धस्येति । तथा ' जस्स दरियाजीवानां द्रव्यात्मा, शेयः स कपायिणां कपायात्मा। या तस्स दसणाया नियमं अत्थि' ति-यथा सिद्धस्य केयोगः संयोगिनां, पुनरुपयागः सर्वजीवानाम् ॥१॥ वलदर्शनम् । 'जस्स वि दंसखाया तस्स दधियाया नियम ज्ञान सम्यग्दो -दर्शनमथ भवति सर्वजीवानाम्। अत्थि' त्ति-यथा चक्षुर्दर्शनादिदर्शनवतां जीयत्वमिति, चारित्रं विरताना, तु सर्वसंसारिणां वीर्यम् ॥२॥ इति,८॥ तथा'जस्स दवियाया तस्स चरित्ताया भयणाए' त्ति यतः सिद्धस्याबिरतस्य वा द्रव्यात्मत्वे सत्यपि चरित्रात्मा एवमष्टधात्मानं प्ररूप्य अथ यस्यात्मभेदस्य यदन्यदात्म नास्ति विरतानां चास्तीति भजनति 'जस्स पुण चरित्ताभेदान्तरे युज्यत यश्च न युज्यते तस्य तदर्शयितुमाह या तस्स दवियाया नियम अस्थि' त्ति-चारित्रिणां जीवजस्सणं भन्ते ! दवियाऽऽता तस्स णं कसायाता, ज- त्वाव्यभिचारित्वादिति, एवं 'वीरियायाए वि सम' तिस्स कसायाता तस्स दवियाता', गोयमा ! जस्स द- यथा द्रव्यात्मनश्चारित्रात्मना सह भजनोक्का, नियमश्चैवम्वियाता तस्स कसायाता सिय अस्थि सिय णत्थि, जस्स वीर्यात्मनापि सद्देति, तथाहि-यस्य द्रव्यात्मा तस्व बी र्यात्मा नास्ति, यथा सकरणवीपेक्षया सिद्धस्य, तदन्यपुण कसायाता तस्स दवियाता पियम अस्थि । स्य त्वस्तांति भजना, बीर्यात्मनस्तु द्रव्यात्मास्त्येव यथा 'जस्स णमि' त्यादि, इहाष्टौ पदानि स्थाप्यन्ते तत्र प्र संसारिणामिति ॥ ७॥ थमपदं शेषः सप्तभिः सह चिन्त्यते-तत्र यस्य जीवस्य द्र अथ कपायात्मनः सहान्यानि पदानि चिन्त्यन्तेव्यात्मा-द्रव्यात्मत्वं, जीवस्यमित्यर्थः, तस्य कषायात्मा स्यादस्ति कदाचिदस्ति सकपायावस्थायां स्यानास्ति क जस्स से भंते ! कसायाऽऽता तस्स जोगाया पुच्छा ?, दाचिन्नास्ति क्षीणोपशान्तकमायावस्थायां, यस्य पुनः क- गोयमा ! जस्स कसायाता तस्स जोगाता णियमं अस्थि, षायात्माऽस्ति तस्य द्रव्यात्मत्वं जीवत्वं नियमादस्ति, जस्स पुण जोगाया तस्स कसायाता सिय अस्थि सिय जीवत्वं बिना कषायामामभावादिति। पत्थि, एवं उवमोगाए वि समं कसायाता णेयब्वा, कजस्सणं भंते दिवियाऽऽता तस्स जोगाता?, एवं जहा। सायाता णाणाता य परोप्परं दोवि भइयवाओ, जहा दवियाता कसायाता भणिया तहा दवियाता जोगायाया| कसायाया य उवोगाया य तहा कसायाया य दंसगाता वि भाणियव्या। तथा यस्य द्रव्यात्मा तस्य योगात्माऽस्ति योगवतामिव य कसायाता चरित्ताता य दोऽवि परोप्परं भइयव्याओ, नास्ति चायोगिसिद्धानामिव, तथा यस्य योगात्मा तस्य | जहा कसायाता य जोगाता तहा कसायाता य वीरियाया द्रव्यात्मा नियमादस्ति जीवत्वं विना योगानामभायादेत य भाणियब्याओ एवं जहा कसायायाए वत्तब्बया भणिया देव पूर्वसूत्रोपमानेन दर्शयन्नाह-'एवं जहा दवियाय' त्यादि। तहा जोगायाए कि उवरिमाहिं समं भाणियबाओ । जस्स णं मंते ! दविताऽऽया तस्स उयोगाता एवं स- __ 'जस्स णमि'त्यादि यस्य कषायात्मा तस्य योगात्माऽस्त्येव ब्वत्थ पुच्छा भाणियब्वा, गोयमा ! जस्स दवियाता नहि सकपायोऽयोगी भवति यस्य तु योगात्मा तस्य तस्स उपभोगाया णियम अस्थि, जस्स वि उवोगाता कपायात्मा स्याद्वा न वा । सयोगानां सकषायाणामकपा याणां च भावादिति । एवम्-' उवोगायाए वी 'त्यादि, तस्स वि दवियाता णियम अस्थि, जस्स दरियाता तस्स श्रयमर्थः-यस्य कषायात्मा तस्योपयोगात्मावश्यं भवत्युपखाणाता भयणाए, जस्स पुसा णाणाता तस्स दवियाता योगरहितस्य करायाणामभावात् यस्य पुनरूपयोगात्मा णियमं अस्थि । जस्म दवियाता तस्स दंसणाता णियमं तस्य कषायात्मा भजनया, उपयोगात्मतायां सत्यामपि. अस्थि, जस्स वि दंसणाता तस्स दवियाता णियमं अ कषायिणामेय कषायात्मा भवति । निकषायाणां तु वासा विति भजनेति, तथा-'कसायाया य नाणाया य परोपर स्थि, जस्स दरियाता तस्स चरिनाया भयणाए, जस्स दोषि भइयत्वात्रो' त्ति-कथं ?, यस्य कषायात्मा तस्य पुण चरित्ताता तस्स दवियाता णियमं अस्थि । एवं शानात्मा स्यादस्ति, स्यानास्ति, यतः कषायिणः सम्यगृहवीरियाताए वि सम। ऐर्शानात्मास्ति मिच्यादृऐस्तु तस्य नास्त्य साविति भजना। तथा यस्य जीवस्य द्रव्यात्मा तस्य नियमादुपयोगात्मा तथा यस्य ज्ञानात्मास्ति तस्य कपायात्मा स्यादस्ति, स्यायस्याप्युपयोगारमा तस्य नियमाद् द्रव्यात्मा, एतयोः पर- मास्ति, शानिनां कवायभावात तदभावाचेति भजनेति । स्परेण अविनाभूतत्वाद्यथा सिद्धस्य, तदन्यस्य च द्रव्या- 'जहा कसायाया उवोगाया तहा कसायाया य दंसणाया Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy