________________
याता
महानन्द
पिश्रात्मनि ज्ञानम्पल स्वरूपे निर्विकाराऽसृताऽबाधरूप समस्त परभावमुळे आत्मबुद्धिः, अन्तरात्मा सम्यग्रगुणखानकृतः ज्ञीवमो या वत् अन्तराऽऽत्मा उच्यते २ यः केवलज्ञानदर्शनोपयुक्तः शुइंसिद्धः स परमात्मा सयोगी अयोगी केवली सिद्धश्च स परमात्मा उच्यते । अष्ट० १५ अ० । ( अस्य वक्तव्यता ( ' जोग' शब्दे चतुर्थभागे १६३१ पृष्ठे वक्ष्यते ) ( " आसत्यमेव जीवस्यम् ॥ ४ ॥ इत्यादि कवि 'जीव' शब्दे चतुर्थभागे १५५१ पृष्ठे वक्ष्यते )
-
( १८६ ) अभिधामराजेन्द्रः ।
(३) जनपद (विशेष माहजीवस उ निक्खेओ, परूपणा लक्खयं च प्रत्थितं । अन्नामुत्तत्तं निच्चकारगो देहवावित्तं ।। २२० ॥ गुणिउगने या, निम्मसाफलता य परिमाणे । जीवस्स तिविहिकालं-मि परिक्खा होइ कायच्वा । २२१ | [ दो दारगाहाओ ] एतद् द्वारगाथाद्वयम् अस्य व्याख्या०- जीवस्य तु निक्षेपां नामाऽऽदिः प्ररूपणा द्विविधाश्च मयन्ति जीवा इत्यादिरूपा च चादानादि अस्तित् सत्त्वं शुद्धपदवाच्यत्वादिना अन्यत्वं देहात् अमूर्तत्वं स्वतः नित्यत्वं विकारानुपलम्भेन, कर्त्तृत्वं स्वकर्मफलभांगात्यापित्यं यत्रेयलध्या गुणवं योगादिना ऊर्ध्वगतित्वमगुरुलघुभावेन निर्माता वि काररहिन, सफलता च कः परिमार्ग लोकाकाशमात्र इत्यादि - जीवस्य विविधकाल इति-विकासविषया, परीक्षा भवति कर्त्तव्या । इति द्वारगाथाद्वयसमाखार्थः । व्यासार्थस्तु भाग्यादवसेयः ।
3
Jain Education International
तथा च निक्षेपमाह
नाम उवया जीवो, दब्यजीवो य भावजीवो य । ओह भवम्गहमिय, सम्भवजीचे व भावमि ।। २२२ ।। नामस्थापनाजीच इति-जीवशद प्रत्येकमभिसंबध्यते नामजीवः स्थापनाजीय इति । तथा द्रव्यजीवध भावजीवश्च वक्ष्यमाणलक्षणः । तत्रौघ इति श्रोधजीवः, भवमति भयजीवः, तद्भज-तद्भवत्पन्नाचे भावजीव इति गाथासमासार्थः ।
व्यासार्थ त्वाह [ भाष्यकारः ] -
नाम ठपयोंगयाओ, दब्बे गुणपपेहि रहियो नि । विविदो व होमाचे आहे भवतम्भये ॥ ६ ॥ ब्या०-नामस्थापने] गते वादिति भावः 'इथे' इति इयजीयो युगपर्यायाभ्यां चैतन्यमनुष्यत्यादिभ्य हिता बुद्धिपरिकल्पितो न त्वसाचिविधः संमतीति । शिविधध भयति 'भाव' इति-माजी विध्यमाह-ओजीवो भषजीवद्भवजीपधेति । प्राग्यामप्येतदर्थ विधभाष्यकार शैलीप्रामाण्यतो ऽदुष्टमेवेति । अन्ये तु पठन्ति-" भावे उ तिहा भणिश्रो, तं पुण संखेव बोच्छं 'भाव' इति भावजीव, विधेति त्रिप्रातिनिफ्रिकारेण ओघजीवादिः, तमपि च भावार्थमधिकृत्य संक्षेपतो वक्ष्य इति गाथार्थः ।
33
४८
आता (या)
तत्रौघजीवमाह [ भाष्यकारः ]संते उपकम्मे, घरई तस्सेव जीवई उदए । तस्येव निजराए, म चि सिद्धो नयमएवं ॥ ७ ॥ च्या०-- सति - विद्यमाने आयुष्ककर्मणि सामान्यरूपे यि सामान्यनैव तिष्ठति भवदधी कथमित्थमवस्थानमात्राजीवत्वमस्पेत्याशङ्कषाऽत्रैवान्वर्ययोजनामाह तस्यैवश्रायुष्कर्मी उदये सति जीवत्यासंसार प्राणान् धारयत्यता जीवनाज्जीव इति । तस्यैवौघायुष्ककर्मणो निर्जरया क्षयेण 'मृत इति सर्वथा जीवनाभावात्, स च सिद्धो मृतो नान्यः, विग्रहगतावपि तथा जीवनसद्भावात्, नयमतनेति सर्वनयमतेनैव मृत इति गाथार्थः । * जीवत्यनेनेति जीवः श्रोधन सामान्येन जीवः श्रोघजीतिविशिष्ट जीवः मध्यपदलोपादिन्यं भवति वक्त ओघजीवितविशिष्ट श्रधजीवः । * अधिकः पाठः।
सांप्रतं भयजीवं तद्भवजी वाढ (माध्यकारः ) -- जेण य घरइ भवगयो, जीवो जेख य भवाउ संकमइ । जागाहि तं भवाऽऽ, चउब्विदं तमंचे दुहिं ॥ ८ ॥ निक्खेत्ति गयं ।
भि
व्या०येन च नाराचायुष्य तो नरकादिवस्थितो जांच तथा येन च मनुष्याचातुष्केस भवानरकादिलात् संक्रामति-पाति, मनुष्यादिभवान्तरमिति सामयम्यते, जानीहि विद्धि तदित्थेभूतं भवायुर्भवजीवितं चतुर्विधं नारकतिर्यङ्मनुष्यामरभेदेन तथा तद्भवे तद्भवविषयम् आयुरिति वर्तते तच्च द्विविधम् तिर्यक्त्वतद्भवायुः, मनुष्यत्वतद्भवायुश्च । यस्मात्तावेच मृतौ सन्तौ भूयस्तस्मिन्नेव भव उत्पद्येते; नान्ये, तद्भवजीवितं च तस्मान्मृतस्य तस्मिन्नेवोत्पन्नस्य यत्तदुच्यते इति । अत्रापि च भावजीवाधिकारात्तद्भवजीवितविशिष्टश्च जीव विशेषमिति गाथार्थः । उक्लो निक्षेपः । दश०४ श्र० (चतुर्विध पञ्चविध- षडिध-सजीवशदे चतुर्थभागे १५२४ पृष्ठ दर्शविष्यते (४) आत्मविधनिशेषःकइविहा गं भंते ! आता पत्ता १, गोयमा ! अट्ठविहा आता पष्पत्ता, तं जहा- दवियाऽऽता १, कसायाऽऽता २, जोगावात ३ उवओोषाऽऽता ४ खायचा ५, दंसणाssया ६, चरित्ताऽऽया ७, वीरियाऽऽता ८ ।
कह पिहा मित्यादि यति-अवि-सत गच्छति अपरापरान् स्वपरपर्यायानित्यात्मा अथवा धातोर्गमनार्थत्वेन ज्ञानार्थत्वादतति सततमवगच्छत्युपयोगलक्षणत्वादित्यात्मा, प्राकृतत्वाच्च सूत्रे स्त्रीलिङ्गनिर्देशः, तस्य चोपयोगलक्षणत्वात्सामान्येनैकविधत्वेऽप्युपाधिभेदादष्टधात्वं तत्र 'दवियाय' त्ति द्रव्यं त्रिकालानुगाम्युपसर्जनीकृत पायादपर्याय तद्रूप आत्मा इन्यात्मा सर्वेषां जीवानाम्] १. 'साया' लि-कोधादिपापविशिष्ट आमा कवायात्मा, अक्षीणामुपशान्नकशयाणाम् २, 'जोगाय' त्तियोगा मनःप्रभृतिव्यापारास्तत्प्रधान श्रात्मा योगात्मा,
For Private & Personal Use Only
"
-
www.jainelibrary.org