SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ आषा (१३३) अभिधानराजेन्द्रः । कम्मऽडुविप्पमुक्काणं, आणं न खलिज्जइ स गच्छो । सर्वत्र यतितव्यम् इति बेह महा० १ अ० । (मोचिंग तृतीये भागे १२६८ पृष्ठे वक्ष्यते ) (शास्थितानामेच खात्वम् ) तीर्थकराचास्थितानेय स्वरूपत ग्राह , - ते पुख समिया गुना, पिपदमा जिदिकसाया । गंभीरा श्रीमंता, परावणिज्जा महासत्ता ॥ ४० ॥ व्याक्या तीर्थकराहास्थिताः साधवः पुनरिति विशेषणार्थः । समिताः समितिपञ्चकेन गुप्ता — गुसित्रयेण, प्रियः प्रीतिस्थानं दस स्थिरो विपत्स्वपि अविमोचनाद्धर्मः नचारिषात्मको येषां ते प्रदः । तेन्द्रियकषायाः न्यक्कृतकरणकोपादिभावाः । गम्भीरा अलक्ष्यमागदर्षन्यादिभावाः । गाम्भीर्य चेदम्" पस्प प्रभावादाकारा कोधहर्षभयादिषु भावेषु नोपलभ्यन्ते तद् गाम्भीर्यमुदाहृतम् ॥ १ ॥” इति । धीमन्तो- बुद्धिमन्तः प्रज्ञापनीया सुखावबोद्धयाः, महासत्वाः श्रवैक्लव्याऽध्यवसाययन्तः "आप अपकरमध्यवसानकरं सत्यम्" इत्युक्रे, इति गाथार्थः । Jain Education International 3 , उस्सग्गववायाणं, वियाणगा सेवमा जहासतिं । भावचिद्धिसमेता, आशारुतियो य सम्मं ति ॥४१॥ व्याख्या- उत्सर्गापचादयोः - सामान्य क्लिविशेषोक्तविध्योः, विज्ञायकाः- विज्ञाः, तथा सेवकाः- अनुष्ठानरताः, तयोरेव । यथाशक्ति शक्त्यनिगूहनेन भावविशुद्धिसमेताः- परिक्षमया वाचः श्रागममानिनः श समुचय, सम्यग् विपरीततया न पुनः स्वाग्रहानुसारेण इतिशब्दः समाप्तौ इति गाथार्थः । पञ्चा० ११ विव० । ( श्राशासारमेव सम्यगनुष्ठानं साधुधर्मः ) - धम्मो एसस्सिंह, संभाणुद्वाणपाखखावो । पिपिडितं आवासारं वच्यं ॥ = ॥ उपकथा एवं तावत्साधुको धर्मः पुनर्गनिगमनधारणस्वभावः एतस्य साधाः इह साधुधर्मविचारे, सभ्यक्समीचीनंनुानं प्रत्युपेक्षादिक्रिया या धनुषालना सेवा सम्यग् वा याऽनुष्ठानपालना सैव रूपं स्वभावो यस्यासी सम्यगनुष्ठानपालनारूप, सम्परानुष्ठानमेव किमुच्यते ?, इत्याइ - विधिप्रतिषेधयुक्तं ध्यानादिहिंसादियासेवापरिहारान्वितं तत्सम्यगनुष्ठानम् श्राप्तासारमाप्तवचनप्रधानम् मुखेतिविशेयम् इति गायार्थः । पञ्चा ११ वि० । अथ कस्मादाचासारमेव सत्यमनुष्ठानं साधुधर्म इत्युक्तमिल्याशङ्कयाह- आरुथो चरणं, आगाए चिय इति यथाथ। तोऽभोगम्म वि, वणिजो इमो होइ ।। १२ ।। व्याख्या - नाज्ञाहचेः श्राप्तोपदेशाभिलाषथुक्कस्य । न त्व(न्य ) स्य चरणं चारित्रं भवतीति शभ्यं, कुत एवं सिद्धमित्याद आगार - आसोपदेशेने, ३४ आणा नाऽन्यथा, 'इदं चरणं भवती' ति वचनात् श्रागमवाक्यात्, तथाहि " श्राणाए च्चिय चरणं तब्भंग जाए किं न भगं ति । श्रणं च श्रइतो, कस्साएसा कुणइ सेसं " ॥ १ ॥ अथाज्ञारुचरण्यनाभविष्यतीत्याशङ्कयाहएत्तो 'ति इतः श्रस्मादाशारुत्रित्वात्प्रज्ञापनीयो भवतीति योगः । श्रनाभोगेऽपि ज्ञानेऽपि श्रनाभागजनितः सदसत्प्रवृत्तावपीत्यर्थः ः । श्रनाभोगस्तस्य प्रायो न संभवतीति व्यापनार्थोऽपिशब्दः प्रज्ञापनीयः खयः प्रयमाशारुत्रिः, भवति स्यात्, ततश्चावारुचित्वात्प्रज्ञापनीयत्वंनाऽस्य चरणं भवतीत्याशासारं तदुक्तम् । इति गाथार्थः । पञ्चा० ११ विव० । 4 (४) परलोके चाऽऽशाया एव प्रामाण्यम् - आणा इत्थ पमाणं, विश्र सव्वहा उ परलोए ।। १३८४+। आना श्रत्र प्रमाणं विशेया, सर्वथैव परलोके । पं०व०४ द्वारा। धर्ममूलं चाय घाणामंगाउ घिय, घम्मो आगाए पडिबद्धो ॥ १८ ॥ आशामहादेव सर्वविदामागमनादेव (१०) धर्मद्रव्यस्त वरूपः आज्ञायाम् आसवचने प्रतिबद्धः - नियमाद् वर्तते । दर्श० १ तत्र । शोऽपि कथं धम्मभावइत्याहवित्वगरायामूलं नियमा धम्मस्सती वा पाए । किं घम्मी किमहम्मो, मूढा नेयं विचारिति ॥ १६ ॥ तीर्थकराचैव सर्वदुपदेश एवं मूलं प्रथमारोहणरूपं नियोनिश्वयो न धर्मस्य महामही सदस्यादिफलम् फलसुखफलसंवधकस्य तस्याः तीर्थकरस्याविद्यानाशे कि धर्मः शुभस्वभावः सुखसंपदा कम अथवा धर्म्मः पुण्याभावस्वभावः सदा देहिसंदोहदुःखदानदुर्लखितः । मुद्रा मिध्यात्यमद्दामदमोदितान्तःकरणादिवाऽतिविवेक विकला नेदं विचारयन्ति नेदं पर्यालोचयन्ति यहुत-सर्वविदुपदशोन स्पष्या सुन्दर विधीयमार्थ किं कर्मा नावाच कर्मबन्धाभविष्यतीति गाथार्थः। तर्हितानां किं वृत्तमित्यादचराहणार तीए, पुमां पार्व विराहणाए । एयं धम्मरहस्सं, विएणेयं बुद्धिमतेहिं ॥ २० ॥ आराधनया तस्याः - श्राज्ञायाः सर्वविदुपदेशस्य पुण्यं शु भं सर्वशाऽऽशापक्षपानजनित शुभ भाव कुशलानुष्ठान हि शुभभावादव शुभानुवन्धि पुरापयन्धा भयत्येव पशु विराधनया सर्वविदाशाल्लङ्घनन, तुशब्दः पुनरर्थस्ततोऽयमर्थःस यद्यपि स्वाग्रहवशाद्-गतानुगतप्रवाहदर्शनाद् बोधकुशसध्या धर्मा प्रवर्तते तथाऽपि नागमोक्रमागनजनितं पापमेव भवति यतः" धर्मार्थी लुशुद्धबुद्धिषिभवः सर्वत्र कृत्येषु धा, प्राणिश्राविधावपाह सततं जैनपु पूजादिषु । स्वाभिप्रायवशो गतानुगतिकप्रायप्रवाही सदा, दन्ते धम्मंधिया पापिना॥२॥ श्र 97 प्युक्तम्- "शिवणार कुतायं नूनं नव्यासां । सुंदर विबुद्धी, सहवं भवनिबंध " ॥ १ ॥ एतद्धर्मरइस्पे धर्मस्वं । बुद्धिर्माः For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy