SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ (१३२) भाणा अभिधानराजेन्द्रः। स्थिता महत्स्था तां च; प्रधानप्राणिस्थितामित्यर्थः, महा- कुशलः आचर्यत सावित्याचार्यः सूत्रार्थावगमा मुमुक्षुभिस्थां वेस्यत्र महापूजोच्यते तस्यां स्थिता महास्था तां, तथा रासेव्यत इत्यर्थः,तद्विधश्वासावाचार्यश्चनविधाचार्यः तद्विचोकम्-' सब्वसुरासुरमाणुस-जोइसवंतरसुपूयं गाणं । रहता-तदभावतच,चशब्दः अबोधे द्वितीयकारणसमुथयार्थः, जेणह गणहराणं, छुइंति चुरणे सुरिंदावि ॥ १ ॥' तथा अपिशम्नः कचिदुभयवस्तूपपत्तिसम्भावनार्थः, तथा शेय'महानुभावा' मिति तत्र महान्-प्रधानः प्रभूतो वाऽनुभावः- गहनत्वेन च ' तत्र शायत इति शेय-धर्मास्तिकायादि तद्सामादिलक्षणो यस्याः सा तथा तां, प्राधान्यं चास्या- हनत्येन-गहरत्वेन, चशब्दोऽबोध एवं तृतीयकारणसमुथचतुर्दशपूर्वविदः सर्वलब्धिसम्पन्नत्वात् , प्रभूतत्वं च प्रभू- यार्थः, तथा 'शानावरणोदयेन च ' तत्रज्ञानावरणं प्रसिदं तकार्यकरणाद्, उक्तं च-' पभू णं चोदसपुब्बी घडामो तदुदयेन तत्काल तद्विपाकेन, चशब्दश्चतुर्थाबोधकारणसघडसहस्सं करित्तए' इत्यादि, एवमिहलोके, परत्र तु मुथयार्थः, अत्राह-ननु कानावरणोदयादेव मतिदौर्बल्यं तथा जघन्यतोऽपि वैमानिकोपपातः, उक्तं च-'उपवाओ लंत- तद्विधाचार्यविरद्दो सेयगहनापतिपत्तिच, ततश्च तदभिधाने गंमि, चोहसपुव्वीस्स होइ उ जहरणो। उक्कोसो सम्बटे, न युक्तममीषामभिधानमिति, न, तत्कार्यस्यैव संक्षेपविस्तरत सिद्धिगमो चा अकम्मस्स ॥१॥' तथा 'महाविषया' मिति उपाधिभेदेनाभिधानादिति गाथार्थः। महद्विषयत्वं तु सकलद्रव्यादिविषयत्वाद्, उनं च-दव्व तथाओ सुयनाणी उवउत्ते सव्यव्याई जाणई'-स्यादि कृतं हेऊदाहरणासं-भवे य सइ सुट्ट जं न बुज्झेजा। विस्तरेणेति गाथार्थः। सम्बएणुमयमवितई, तहावि तं चिंतए मइमं ॥ ४८॥ झाइजा निरवज्जं, जिणाणमाणं जगप्पईवाणं । व्याख्या-तत्र हिनोति-गमयति जिशासितधर्मचिशिष्टानाअणिउणजणदुम्मेयं, नयभंगपमाणगमगहणं ॥४६॥ निति हेतुः-कारको व्यञ्जकश्च, उदाहरणं-चरितकहितभेद, व्याख्या-'ध्यायेत्' चिन्तयेदिति सर्वपक्रिया, 'निरवद्या' हेतुश्चोदाहरणं च हतूदाहरणे तयारसम्भवः, कश्चन पदार्थ मिति अवयं-पापमुच्यते निर्गतमवयं यस्याः सा तथा प्रति इतूदाहरणासम्भवात् , तस्मिश्च, चशब्दः पञ्चमषष्ठ कारणसमुच्चयार्थः, 'सति' विद्यमाने, किं ?-'यद्' वस्तुजातं ताम् , अनृतादिद्वात्रिंशद्दोषावधरहितत्वात् , क्रियाविशेषणं 'न सुष्टु बुद्धयेत' नातीवावगच्छेत् ' सर्वशमतमवितर्थ चा, कथं ध्यायेत् ?-निरवचम्-इहलोकाचासंसारहितमित्यर्थः, उनं च-'नो इहलोगट्टयाए नो परलोगट्टयाए नो तमि तश्चिन्तयेन्मतिमा' निति तत्र सर्वक्षाः-तीर्थकरापरपरिभवो अहं नाणी' त्यादिकं निरवयं ध्यायेत् , स्तेषां मतं सर्वक्षमतं वचनं, किं ?-वितथम्-अमृतं न वित थम्-अवितथं; सत्यमित्यर्थः, 'तथापि' तवबाधकारणे स'जिनानां' प्राग्निरूपितशब्दार्थानाम् 'माझा' वचमलक्षणां त्यनवगच्छन्नपि तत्' मतं वस्तु वा चिन्तयेत् ' पर्याकुशलकर्मण्याशाप्यन्तेऽनया प्राणिन इस्याशा तो, किंवि लोचयेत् ' मतिमान् ' बुद्धिमानिति गाथार्थः । शिष्टां ?-जिनानां-केवलालोकेनाशेषसंशयतिमिरनाशनाजगरप्रदीपानामिति, आव विशेष्यते-' भनिपुणजनदुज्ञेयां किमित्येतदेवमित्यत आहम निपुणः अनिपुणः, अकुशल इत्यर्थः जनः-लोकस्तेन अणुवकयपराणुग्गह-परायणा जं जिणा जगप्पवरा । दुईयामिति-दुरबगमां, तथा 'नयभङ्गप्रमाणगमगहनाम् । जियरागदोसमोहा, य णण्णहावादियो तेणं ।। ४६॥ इत्यत्र नयाश्च भनाश्च प्रमाणानि च गमाश्चेति विग्रहस्तैर्गहना-गहरा तां, तत्र नैगमादयो नयास्ते चानकभेदाः, आव० ४ श्र० । दर्श० । (अस्या गाथाया व्याल्या 'जिण' शब्द चतुर्थे भागे १४६२ पृष्ठे वच्यते ।) तथा भताः क्रमस्थानभेदभिन्नाः, सत्र कमभङ्गा यथा पको जीव एक एवाजीव इस्यादि, स्थापना-रा (३) आशाग्राहकेण च सदेव भवितव्यम्स्थानभक्तास्तु यथा प्रियधर्मा नामैकः, मो इधर्मे-15151| सयाऽऽणागाहगे सिया, सयाखाभावगे सिया, सयाणास्यादि, तथा प्रमीयते शेयमभिरिति प्रमाणानि-15555 परितंते सिया, आणा हि मोहविसपरममंतो, जलं रोसाइद्रव्यादीनि, यथा-ऽनुयोगद्वारेषु गमा:-चतुर्विंशतिदरडका जलणस्स, कम्मवाहितिगिच्छासत्थे, कप्पपायवो सब्वफबयः, कारणवशतो वा किचिद्विसरशाः मूत्रमार्गा यथा लस्स । (सूत्र-२+) परजीवनिकाऽऽदाविति कृतं विस्तरेणेति गाथार्थः॥ ननु, या एवंविशेषणविशिष्टा सा बोद्धमपि न शक्यते मन्द सदाशाग्राहकः स्याम्, अध्ययनश्रवणाभ्याम् , नाशा धीभिः, पास्तां तावद्धधातुं, ततश्च यदि कथञ्चिन्नावबुध्यते श्रागम उच्यते । सदाशाभावकः स्यात् , अनुप्रेक्षाद्वारेण तत्र का वार्तेत्यत आह सदाचापरतन्त्रः स्यादनुष्ठानं प्रति । किमेवमित्याह-आशा हि माहविषपरममन्त्रः तदपनयनेन । जलं, द्वेषादिज्वलनस्य, तत्थ य मइदोब्बलेणं, तचिहाऽऽयरियविरहनो वाऽवि। तद्विश्यापनेन । कर्मव्याधिचिकित्साशास्त्रं, नम्क्षयकारसत्वेत णेयगहणतणेण य, णाणावरणोदएणं च ।। ४७॥ कल्पपादपः सर्वफलस्य, तदबन्ध्यसाधकवेत । पं० सू०२ व्याख्या-तत्र' तस्यामाशायां, चशब्दः प्रस्तुतप्रकर- सूत्र । (पाहामाह्यार्थस्यायैव व्याख्यानमिति 'वक्स्वाण' णानुकर्षणार्थः, कि?-जडतया चलत्या वा मतिदौर्बल्येन- शब्दे षष्ठभागे वक्ष्यते)। बुद्ध, सम्यगर्थानवधारणेनत्यर्थः, तथा 'तद्विधाचार्यविर (यत्राऽऽक्षा न स्खलनि स एव गच्छः)इतोऽपि ' तत्र तद्विधः-सम्यगविपरीततत्त्वप्रतिपादन जत्थ य उसभाऽऽदीणं, तित्थयराणं सुरिंदमहियाणं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy