SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ (१२८) पाणंद अभिधानराजन्द्रः। माणंद आणंदे णामं समणोवासए पोमहसालाए अपच्छिममार० भगवो महावीरस्स अदूरसामंते गमणागमखाए पडिजाव अणवर्कखमाणे विहरइ, तए णं तस्स गोयमस्स कमइ २ ता । एस णं समस्ये आलोएइ २ त्ता भत्तपाणे अंतिए एतम? सोचा णिसम्म अयमेयारूवे पडिदंसेइ २त्ता समणं भगवं वहावीरं वंदइ नमसइ २ अब्भत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पन्ने. तं त्ता । एवं वयासी-एवं खलु भंते ! अहं तुम्हेहिं अब्भगच्छामि णं आणंदं समणोवासयं पासामि, एवं संपेहेइ गुण्णाए तं चेव सव्वं कहेइ जाव तए णं पडिदंसेइ । संपेहिता जेणेव कोल्लाए संनिवेसे जेणेव आणंदे समणो- अहं संकिते कंखिए वितिगिच्छासमावएणे आणंदसस्स वासए जेणेव पोसहसाला तेणेव उवागच्छइ । तए णं से समणोवासगस्स अंतिए पडिणिक्खमामि २ त्ता जेणेव आणंदे समणोवासए भगवं गोयम एजमाणं पासइ, पा-| इहं तेणेव हव्वमागए तंग भंते ! किं आणंदे णं समसेत्ता हट्ट जाव हियए, भगवं गोयमं वंदति णमंपति | णोवासए णं तस्स ठाणस्स पालोएयव्वं जाव पडि२ ता एवं वयासी-एवं खलु भंते ! अहं इमेणं उरालेणं| वजेयव्वं । उदाहु मए १, गोयमाइसमणे भगवं महावीरे मणिसंतते जाए, णो संचाएमि देवाणुप्पियस्स भगवं गोयम एवं वयासी-गोयमा ! तुम चेव णं तस्स अंतियं पाउन्भवित्ता णं तिक्खुत्तो मुद्धाणेणं पाए अभि- ठाणस्स पालोएहि जाव पडिबजेहि, पाणंदं समणोबंदित्तए, तुम्भे णं भंते ! इच्छाकारेणं अणभिएणं इतो वासयं एयम₹ खामेहि । तए णं से भगवं गोयमे समचेव (एह) एवं जगणं देवाणुप्पियाणं तिक्खुत्तो मुद्धा- णस्स भगवओ महावीरस्स तह ति एयमढे विणएणं पणणं पाएसु वंदामि णमंसामि । तए णं से भगवं गोयमे | डिसुणेइ २ त्ता तस्स ठाणस्स अलोएइ जाव पडिवाइ। जेणेव आणंदे समणोवासए तेणेव उवागच्छइ (सूत्र-१५)। आणंदं च समणोवासयं एयमढें खामेइ २ ता तए णं से समणे भगवं महावीरे बहिया अएणया कयाइ बहिया तए णं से आणंदे समणोवासए भगवओ गोयमस्स | जणवयविहारं विहरइ (सूत्र-१६+)। तए णं से आणंदे तिक्खुत्तो मुद्धाणेणं पाणसु वंदति णमंसति २ ता एवं वयासी-अस्थि णं भंते ! गिहिणो गिहिमज्झावसंतस्स समणोवासए बहूहिं मीलब्बएहिं जाव अप्पाणं भावह २ ता वीसं वासाई समणोवासयपरियायं पाउणित्ता एओहिणाणे णं समुपजइ । हंता अस्थि, जइ णं भंते ! गिहिणो जाव समुप्पजइ । एवं खलु भंते ! मम वि कारस य उवासगपडिमाओ सम्मं कारणं फासित्ता मागिहिणो गिहिमज्भावसंतस्म ओहिनाणे समुप्पण्णे पुर सियाए संलहणाए अत्ताणं झसित्ता सष्टुिं भत्ताई अणच्छिमेणं लवणममुद्दे पंच जोयणसयाई जाव लोलुय सणाए छेदेत्ता लोइयपडिकते समाहिपत्ते कालमासे च्चुयं णरयं जाणामि पासामि । तए णं से भगवं गोयमे कालं किच्चा सोहम्मे कप्पे सोहम्मवडिंसयस्स महाविमापाणंदं समणोवासयं एवं वयासी-अस्थि णं आणंदा! णस्स उत्तरपुरच्छिमेणं अरुणे विमाणे देवत्ताए उववले । गिहिणो जाव समुप्पजइ, णो चेव णं एव महालए तं तत्थ णं अत्थेगइयाणं देवाणं चत्तारि पलिवमाइं ठिई पएणता, तत्थ णं आणंदस्स वि देवस्स चत्तारि पलिणं तुम पाणंदा! एतस्स ठाणस्म आलोएहि जाव अोवमाई ठिई पएणत्ता । पाणंदे णं भंते ! देवे ताओ तबोकम्म पडिवजाहि । तए णं से आणंदे समणोवासए देवलोगाओ पाउक्खएणं भवक्खएणं ठिइक्खएणं अभगवं गोयम एवं वयासी-अस्थि णं भंते ! जिणवयणे णंतरं चुओ चुइत्ता कहिं गच्छहिति कहिं उववन्जिहिति । संताणं तच्चाणं तहियाणं सब्भूयाणं भावाणं आलोइजइ गोयमा ! महाविदेहे वासे सिज्झिहिति, णिक्खेवो । जाव पडिवजिअइ ?, णो इण? समटे । जइ णं भंते ! सत्तमस्स अंगस्स उवासगदसाणं पढमं अज्झयणं सजिणवयणे संताणं जाव भावाणं णो आलोएअइ जात्र म्मतं । (सूत्र-१७)। तवा कम्मं णो पडिवजिजइ । तं णं भंते ! तुम्भे चेव एयस्स ठाणस्स आलोएह जाव पडिवजह । तए णं से उपा०१०। आचू०। प्रा०म० भाविम्यामुत्सपिण्याम रकद्विके व्यतिक्रान्ते तृतीयारके श्रानन्दजीवः पेदालस्तीर्थभगवं गोयमे आणंदेणं समणोवासएणं एवं वुले समाणे कृदभविष्यति । सी.२० कल्पा भाविन्या उत्सर्पिण्यांस्कृतीसंकिर कंखिए वितिगिच्छासमावएणे आणंदस्स अंति- यारके, "पढालं अट्ठमय, आणंदजीर्य नमसामि" ॥ ५६६ ॥ यात्री पडिनिक्खमइ २ ता जेणेव दृइपलासे चइए जेणेव पेढालमष्टमकम् श्रानन्दजीवं नमस्यामि। प्रव०४६ द्वार । समणे भगवं महावीरे तेणेव उवागच्छइ २ ता समणस्म अनुत्तरोपपातिकदशायाः सप्तमऽध्ययने च । एतच याच्य न्तरापेक्षया ननुपलभ्यमानयाचनापेक्षया । स्था० १० ठा० १-टी.। समानमिन्यादरः शस्दा काः। Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy