SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ( १२६ ) अभिधान राजेन्द्रः | आणंद चारः माइय' शब्दे दर्शयिष्यते ) ( देशावकाशिक विषयाऽति'देसाऽवगासिय' शब्दे चतुर्थभागे वक्ष्यते ) (पौषधोपवासविषयाऽतिचाराः 'पोसह ' शब्दे पञ्चमभागे वक्ष्यते) (अतिथि संविभागविषयातिचाराः 'अइहिसंविभाग' शब्दे प्रथमभागे गताः ) ( पश्चिममारणान्तिक संलेखना - जोषणाऽऽराधनता विषयाऽतिचाराः 'अपच्छिममा रणन्तियसंलेहणा भूमणाऽऽराहणता ' शब्दे प्रथमभागे गताः । ) तए गं से आणंदे गाहावई समणस्स भगवतो महावीरस्स अतिए पंचाणुव्वइयं सत्तसिक्खावइयं दुवालसविहं सावगधम्मं पडिवज्जइ पडिवज्जित्ता समयं भगवं महावीरं वंदड़ णमंसह वंदित्ता नर्मसित्ता एवं व्यासीगो खलु मे भंते ! कप्पर अज्जप्पभिर अमउत्थिए वा उत्थियदेवाणि वा अमउत्थियपरिग्गहियाणि वा अरिहंतचेयाई वंदित्तए वा समंसित्तर वा, पुचिणालते आलवित्त वा संलवित्तए वा, तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउ वा अणुप्पयाडं वा सम्पत्थ रायाभियोगेणं गणाभियोगेणं बलाभिश्रोगेणं देवयाभियोगसं गुरुनिरहे वित्तिकतारेणं, कप्पर से समणे निग्गंथ फासुए एस खिजेणं असणपाणखाइमसाइमेणं वत्थ पडिग्गहकंबलपापुंछ पीढफलगसेज संथारएणं ओसहमे सज्जेण य पडिलाभेमाणस्स विहरित्तर तिकट्टु । इमं एयाणुरूवं अभिग्राहं अभिगिहू २ त्ता, परिणाई पुच्छर पुच्छित्ता, अठ्ठाई आइयइरेत्ता समणं भगवं महावीरं तिक्खुत्तो वंदह वंदित्ता समणस्स भगवओ महावीरस्स अतियाओ दूहपलासाओ चेइयाओ पडिणिक्खमइ २ ता जेणेव वाणियगामे यरे जेणेव सए गिहे तेणेव उवागच्छिह २ ता सिवादं भारियं एवं वयासी एवं खलु देवाणुप्पिए ! समगुरु भगवओ महावीरस्स अंतिर धम्मे सिंते, सेवि य घम्मे मे इच्छिए पडिच्छिर अभिरुइए तं गच्छ णं तुमं देवापिए ! समणं भगवं महावीरं वंदाहि० जाव पज्जुवासाहि समणस्स भगवओ महावीरस्स प्रतियं पंचाणुव्वतियं सत्तसिक्खावतियं दुवालसविहं गिहिधम्मं पडिवज्जाहि । (सूत्र - ८) तए णं सा "सिवाणंदा" भारिया आणंदेणं समणोवासरणं एवं वृत्ता समाणा हट्टतुट्ठा कोटुंबियपुरिसे सहावेइ २ त्ता एवं वयासी- खिप्पामेव लहुकरणं ०जाव पज्जुवासति । तए णं समणे भगवं महावीरे सिवादाए भारियाए । तीसे ग्र महइ० जाव धम्मं कहइ, तए गं सामि Jain Education International For Private आणंद वाणदा समणस्स भगवओ महावीरस्स अंतियं धम्मं सुच्चा णिसम्म हट्ठा०जाव गिहिधम्मं पडिवज्जइ २ सा तमेव धम्मियं जाणपत्ररं दुरूह २ सा जामेव दिसिं पाउन्भूया तामेत्र दिसिं पडिगया । (सूत्र - ६) भंतेति, मयवं गोयमे समयं भगवं महावीरं वंदर वंदित्ता एवं वयासीपहूणं भंते! समणोवास देवाणुप्पियाणं प्रतिए मुंडे जाव पत्रइत्तए, णो इट्ठे समट्ठे, गोयमा ! आणंदे समोवासए बहूई वासाई समणोवासगपरियायं पाउहि २ ता जाव सोहम्मे कप्पे अरुणाभे विमा देवत्ताए उववज्जिहिति तत्थ अत्थेगइयाणं देवाखं चत्तारि पलिओ माई ठिई पम्मत्ता, तत्थ णं आणंदस्सवि समणोवासगस्य चत्तारि पलिओ माई ठिई पत्ता | तते णं समणे भगवं महावीरे अाया कयाइ बहिया ० जाव विहरति । (सूत्र - १० ) तते से गंदे समणोवासए जाए अभिगयजीवाजीवेजाव पडिला मेमाणे विहरइ । तए गं सा सिवादा भारिया समणोवासिया जाया जाय पडिला भेमाणी विहरइ (सूत्र - ११) । तए णं तस्स दस्स समणोवासगस्स उच्चावहिं सीलव्ययगुणवेरमणपच्चक्खाणपोसहोववासेहिं अप्पाणं मात्रेमाणस्स चोइससंवच्छराई वीइकताई पारससंवच्छरस्स अंतरा चट्टमाणस्स अपया कमाइ पुञ्चरत्तावर तकालसमयंसि धम्मजागरियं जागरमाणस्य इमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकष्पे समुपने एवं खलु अहं वाणियग्गामे नयरे बहूणं ईसर• जाव समसावि कुटुंबस्स •जाव आधारे, तं एते विक्खेवेणं अहं णो संचमि समणस्स भगवतो महावीरस्स प्रतियं धम्मपति उपसंपजित्ता गं विहरित्तए । तं सेयं खलु ममं कल्लं - जाव जलते विपुलं असणं वा पाणं वा खाइमं वा साइमं वा जहा पूरणो ०जाव जट्टपुत्तं कुटुंबे ठवि तं मित्तं जाव जट्टपुत्तं च पुच्छित्ता कोल्लाए संनिवेसे णायकुलंसि । पोसहसालंपडिलेहित्ता समणस्स भगवओ महावीरस्य अंतियं धम्मपत्ति उवसंपज्जित्ता गं विहरितए । एवं संपेहेइ संपेहिता कल्ले विउलं तहेव जिमित शुतुत्तराग तं मित्त० जाव विउलेणं पुष्फ-पीढ-फलग-सेजासंथारएणं सकारेइ संमाणेइ २ त्ता तस्सेव मित्त० जाव पुरओ जेट्ठपुत्तं सद्दावेइ २ त्ता, एवं क्यासी एवं खलु पुत्ता ! अहं वाणियग्गामे बहूणं ईसर जहा चिंतियं ० जाव विहरित । तं सेयं खलु मम इयाणि तुमं सयस्स कुटुंबस्स लंब ०४ द्वावित्ता०जाव विहरइ । तए गं जट्टपुत्ते - दस्त समणोवासगस्स तह ति एयमङ्कं विषएवं पडि Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy