SearchBrowseAboutContactDonate
Page Preview
Page 1197
Loading...
Download File
Download File
Page Text
________________ (१९७२) अभिधान राजेन्द्रः | उसन सिङ्गं विशिष्टम् । तस्य हितास्तास्ताः तहिताश्च तवश्चेति सम.सः तैः युक्तमित्यर्थः परिवाजा मिदं पारिवा प्रवर्तयति शास्त्रकारवचनात् वर्तमान निर्देशोऽप्यविरुरू एव पा गन्तरं वा ( पारिब्वज्जं ततो कारित्ति ) पारिवाजं ततः कृतचानिति गाथार्थः ॥ भगवता च सह विजहार । तं च साधुमध्ये विजातीयं वा कौतुकाल्लोकः पृष्टवान् । तथा चाह । अह तं पागमरूद पुच्छेद बहुजणं धम्मं । कई जई तो सो विद्यालये तस्स परिकहणा ||२०|| गमनिका । अथ तं प्रकटरूपं विजातीयत्वात् दृष्ट्वा पृच्छति बहुजनो धम्र्म कथयति यतीनां नाणं ततो साविति खोका भणन्ति यद्ययं श्रेष्ठो जयता किनाङ्ग कृत इति विवा रेण तस्य परि समन्तात्कथना परिकथना श्रमणा स्त्रिद एमविरता इत्यादिणा पृच्छतीति त्रिकाल गोचरस्तत्र प्रदर्शनार्थत्वादेवं निर्देशः । पाठान्तरम् | "अह तं पागरुरूवं, दहुं पुच्चिसु बहुतणो धम्मं कढ़ती सुजती खो, विपासणे तस्स परिकरणा प्रवर्तत इति गाथार्थः । आ० म० प्र० । ० १ ० । (२३) ब्राह्मणानामुत्पत्तिप्रकारमाह । धम्मका क्खित्ते, उबट्टिए देइ सामिणो सीसे । गामनगराई विह-रह सो सामिया सकं ॥ ५१ ॥ धर्मकयाक्षिप्तान् उपस्थितान् ददाति भगवतः शिष्यान् ग्रामनगरादीन् विहरति स स्वामिना सार्द्धम् भाषार्थः सुगम इत्थं निर्देशप्रयोजनं पूर्वयन्धकारवचनत्वाद्वा अदोष इति गाथार्थः ॥ अन्यदा भगवान्विहरमाणोऽष्टापदमनुप्रासवांस्तत्र च समवसुतः भरतोऽपि भ्रातृप्रययाकर्णनात्संजातमनस्तापोऽधृतिं चक्रे । कदाचिद्भोगान् दीयमानान् पुनरपि गृहन्तीत्यालोच्य भगवत्समिपं चागम्य निमन्त्रयंश्च तान् भोगैर्निराकृतश्च चिन्तयामास । एतेषामेवेदानीं परित्यक्तसङ्गानामाहारदानेनापि ताद्धर्मानुष्ठानं करोमीति पञ्चभिः शकटेििचत्रमाहारमानाय्योपनिमन्त्रय धाकतं च न कल्पते यती नामिति प्रतिषिद्धेऽकृतकारितेनान्येन निमन्त्रितवान् राजपिराहोऽप्यकल्पनीय इति प्रतिषिद्धः सर्वप्रकारे भगवता प रित्यक्त इति सुतरामुन्माथितो बभूव । तमुन्माथितं विज्ञाय देवराट् तच्छोकोपशान्तये भगवन्तमवमहं पप्रच्छ । कतिविaisar इति भगवानाह । पञ्चविधोऽवग्रहस्तद्यथा । देवेन्द्रावग्रहो राजावग्रहो गृहपत्यवग्रहः सागारिकावग्रहः साधसिकाग्रहश्च राजावग्रहो भरताधिपो गृह्यते । गृहपतिमण्डलिको राजा । सागारिकः शय्यातरः साधर्मिकः संयत इत्येतेषां चोत्तरोत्तरेण पूर्वः पूर्वो बाधितो द्रष्टव्य इति । यथा राजा देवेन्द्र हो याचित इत्यादिरूपते भगवन् ! य एते श्रनगा मदीयावग्रहे विहरन्ति तेषां मयाऽवग्रहोऽनुज्ञातइत्येवमभित्रायाभिवन्द्य व भगवन्तं तस्थी भरनोऽचिन्तयदहमपि स्वकीयमवग्रहमनुजानामीत्येतावताऽपि नः कृतार्थता भवतु भगवत्समीपेऽनुज्ञातावग्रहः शक्रं पृष्टवान् म पानमिदमानीतमनेन किं कार्यमिति देवराम गुणोत पति के मम साधुयतिरेकेण जास्यादि भिरुतराः पर्याछोचयता ज्ञातं आपका विरता विरतरबाणोप्तरास्तन्यो दत्तमिति । पुनर्भरतो देवेन्द्ररूपं नास्वर माकृतिमत् किमेतेन रूपेण देवलोके तिष्ठत त नवतितमान पार्यते नास्पर Jain Education International उसन त्वात् । पुनरप्याह जरतस्तस्यावृतिमात्रेणास्माकं कौतुकं तनि दाम देवराज आवमुत्तमपुरुष इति कमाय यवं दर्शयामीत्यभिधाय योग्यालङ्कारविभूषितामहुली मत्यन्त रामदर्शयत् तो भरतोऽतीव मुमुदे शाहू स्थापविश्या महिमामादिकां च ततः प्रवृति शकोत्सवः प्रसइति । जरत आयकानायकवाद पनि प्रतिदिनं मदीयं भोकम्यं कृष्पादि च न कार्य स्वाध्यायपरेि के च मदीयगृहद्वारासन्नव्यवस्थितैर्वक्रव्यम् । जितो भवान् वर्द्धते भयं तस्मान्माइनेति । ते तथैव कृतवन्तः । भरतश्च रतिसागरावगाढत्वात्यमत्त त्याच्यासराय के नाई जित इति । श्रम ज्ञातं कषायैस्तेभ्य एव वर्द्धते भयमित्यालोचनापूर्वक संवेगं बातवानिति। अत्रान्तरे लोकवाल्यात सूपकाराः पाकं कर्तुमशक्नुवन्तो भरताय निवेदितवन्तः नेह ज्ञायते कः श्रावकः को वा नेतीति लोकस्य प्रचुरत्वात् । आह भरतः पृच्छापूर्वकं देयमिति । ततस्तान् पृष्टवन्तस्ते को प्रधान श्रावकाणां कति व्रतानि स आइ श्रावकाणां न सन्ति व्रतानि किं स्वस्माकं पञ्चावतानि । कति शिकावतानि ते उक्तवन्तः सप्त शिकावतानि । य एतास्ते राज्ञो निवेदिताः स काणी रत्नेन तान् लाजितवान् । पुनः षण्मासन ये योग्या भवन्ति तानपि साच्छितवान् पएमासकालादनुयोगं कृतवानेव ब्राह्मणाः संजाता शर्त । ते च स्वसुतान् साधुज्यो दत्तवन्तस्ते च प्रवज्यां जगृहुः । परीषहभीरवस्तु श्रावका एवासनिति । इयं चनरतराज्यस्थिति आदित्ययास्तु काकणीरत्नं नासी दमयानि यज्ञोपवीतानि कृतवान्महायहा प्रतयस्तु केव रूप्यमयानि केचन चिचित्रपत्रानीत्येवंप मुमेवार्थ समुसरणेत्यादिगाथया प्रतिपादयति । समुसरणभत्तउग्गह- मंगुलिऋत्यस कसावया अहिया । जेया बढइ कागिणि-संबण गुसज्जा ग्रह ॥ २ ॥ गमनिका । समवसरणं भगवतोऽष्टापदे खल्वासीत् । नक्तं भरतेनानीतं तदग्रहणान्माथिते सति जरते देवेशो नगवन्तमवप्रदं पृष्टवान् नगवां तस्मै प्रतिपादितवान् (अंगुलियति ) म रपतिमा देवलोक निवासिरूपपृष्ठायां कृतायामिन्द्रेणंशिंता । तत एवारज्य ध्वजोत्सवः प्रवृत्तः ( सब्बुप्ति ) भरतनृपतिदा किमनेनाहारेण कार्यमिति पृष्टः शक्रोऽनितियान्व दधिकेोदीयतामिति पर्यालोचयता ज्ञातं भावका अधिका इति (जेया इति) प्राकृता जितो भवान् बते जयं पोरका ते काणी रत्नेनानं चिह्नं तेषां कृतमासीत (असजण अति अष्टौ पुरुषान् यावदयं धर्म्मः प्रवृत्तः श्रधै वा तीर्थकरान् याव दिसि गाथार्थ तमियात्यमुपगता इति । च राया इच्चजसे, महाबले अइबले म बसन दे । बबरियकतविशिष, अनावेरिए दंक बिरिए अ ॥ ए३॥ अस्या भावार्थः सुगम एवेति गाथार्थः । एहि अकभर सपतं तु सिरेश परिको जिएसओ अमउको, सेसेहिं चाइयो वोढुं ५४ ॥ गमनिका परिभरतं सकलं शिरसा का कोसाविवाद चरी जिनेन्द्र मुकुट देवेन्द्रपनीतः शकिती पोई महाप्रमाणत्यादि ति गायार्थः । 1 प For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy