SearchBrowseAboutContactDonate
Page Preview
Page 1196
Loading...
Download File
Download File
Page Text
________________ (११७१) नसन अभिधानराजन्धः। उसन संवच्छरेण धू, अमूढ नक्खा न पेसए अरहा। गमनिका । श्रमणा मनोवाकायलकणत्रिदण्डविरताः श्व हत्थीयो ओअर त्ति, बुत्ते चिंता पए नाणं ।। ३६ ॥ र्यादिभगयोगाज़गवन्तः नितान्यन्तःकरणाशुनव्यापारपरित्यानप्पननाणारयणा, तिनपइन्नो जिएस्स पाभूले। गात् संकुचितान्याभाकायव्यापारपरित्यागादङ्गानि येषां ते त थोच्यन्ते अहं तु नैवंविधो यतः अजितेन्द्रियेत्यादिन जितानीगंतुं तित्यं नमिनं, केवलिपरिसाइ आसीणो ।। ३७॥ छियाणि चारादीनि दण्डाश्च मनोवाकायलक्षणा येन स तकाऊण एगउत्तं, जरहो वि अनुंजए विउसनोए। थोच्यते । तस्याजितेन्डियदएमस्य तु त्रिदण्डं मम चिहममरिई वि सामिपामे, विहरइ तवसंजमसमग्गो ॥ ३८॥ विस्मरणार्थमिति ॥ सामाइअमाईअं, कारसमाउ जाव अंगाओ। लोइंदियमंडा सं-जया न अह यं खुरेण समिहारो। उज्जुत्तो नत्तिगो, अहिज्जिो सो गुरुसगासे ॥३॥ थूवगया ण वहाओ, विरमणं मे सया होन॥४४॥ भरतसंदेशाकर्णने सति बाहुबलिनः कोपकरणं तन्निवेदनं च- मुण्डो हि द्विधा जवति द्रव्यतो भावतश्च । तत्रते श्रक्रवर्तिनरताय दून कृतं ( देवयत्ति ) युके जीयमानेन किमयं मणा अव्यनावमुण्डाः कथं सोचनेन्द्रियैश्च मुण्डाः संयताः सन्ति चक्रवर्ती न त्वहमिति चिन्तिते । देवता आगतेति (कहणंति) अहं पुननेंद्रियमुण्डो यतः अतोऽलं व्यमुण्डतया तस्मादहं बाहुबलिना परिणामदारुणान् भोगान् पर्यास्रोच्य कथनं कृतमतं कुरेण मुण्डः सशिखश्च भवामि । तथा सर्वप्राणिवधविरताः मे राज्येनेति । तथा चाह । नाधर्मेण युध्यामीति । दीका तेन श्रमणा वर्तन्ते अहं तु नैवंविधो यतः अतः स्थूलप्राणातिपागृहीता अनुत्पन्नझानः कथमहं ज्यायान् अघीयसोऽदयामीत्य- ताद्विरमणं मे सदा नवत्यिति गाथार्थः॥ भिधानात प्रतिमा अङ्गीकृता प्रतिज्ञा च कृता । नास्मादनुपपन्नझान यास्यामीति नियुक्तिगाथा । शेषास्तु भाष्यगाथाः। तयोश्च निकिंचणा य समणा, अकिंचणा मज्क किंचणा होउ। जरतबाहुबलिनोः प्रथमं दृप्रियुकं, पुनर्वाभ्युकं, तथैव बाहुभ्यां सीलसुगंधासमणा, अहयं सीलेण दुग्गधो॥४॥ मुधिभिश्च दएफैश्च सर्वत्रापि सर्वेषु जीयते मरतः । स एवं गमनिका । निर्गतं किंचनं हिरण्यादि येज्यस्ते निष्किचनीयमानो विधुरोऽथ नरपतिर्विचिन्तितवान् अर्हन्नादितीर्थकरः नाश्च श्रमणास्तथाऽविद्यमानं किंचनमल्पमपि येषां ते हस्तिनः अवतर ति चोक्ते चिन्ता तस्य जाता यामीति संप्रधा- अकिञ्चना जिनकस्पिकादयः अहं तु नैवंविधो यतो मार्गाय (पए) इति पदोरकेपे ज्ञानमुत्पन्नमिति । उत्पन्नझानस्तीमप्र- विस्मृत्यर्थ मम किंचन नवतु पवित्रिकादि। तथा शीलेन शोजना तिशो जिनस्य पादमूने गत्वा केवनिपर्षदं गत्वा तीर्थ नत्वा प्रा. गन्धो येषां ते तथाविधाः। अहं तु शीलेन दुर्गन्धः अतोगन्धचसीनः। अत्रान्तरे कृत्वा एकत्रंनुवनमिति वाक्यशेषः जरतोऽपि न्दन ग्रहणं मे युक्तमिति गाथार्थः । च भुङ्क्ते विपुबनोगान् ।मरीचिरपि स्वामिपाचे विहरति तपःसं. यमसमनः सच सामायिकादिकमेकादशमङ्गं यावत् । उद्युक्तः ववगयमोहा समणा, मोहच्छन्नस्स छत्तयं होन। क्रियायां भक्तिगतो जगवति श्रुते वा अधीतवान् । स गुरुसकाश अगुवा पहा य समणा,मज्झ च उवाणहा हुँतु ।। ४६॥ श्त्युपन्यस्तगाथार्थः। गमनिका व्यपगतो मोहो येषां ते व्यपगतमोहाः श्रमणाः अहं अह अन्नया कयाई, गिटे उपहेण परिगयसर रो। तु नेत्थं यतः अतो मोहाच्छादितस्य च्छत्रकं नवतु अनुपानत्काअपहाणएण चाओ, इमं कुलिंग विचिंतेइ ।। ४० ॥ श्व श्रमणाः मम चोपानही भवतामिात गाथाक्षरार्थः ॥ गमनिका । अथेत्यानन्तर्ये कदाचिदेकस्मिन् काले ग्रीष्मे उष्णेन परि ___ सुकंवरा य समणा, निरंवरा मन्न धाउरत्ताई। गतशरीरः। अस्नानेनेत्यस्नानपरीषहेण त्याजितः संयमातू पत हुंतु अमे वत्थाई, अरिहोमि कसायकबुसमई ।। ४७॥ स्कुन्त्रिकं वक्ष्यमाणं विचिन्तयतीति गाथार्थः। मेरुगिरीसमजारे, न हुमि समत्यो महत्तमवि वोढुं । गमनिका । शुक्लाम्बरा श्रमणास्तथा निर्गतमम्बरं येज्यस्ते नि रम्परा जिनकल्पिकादयः (मभत्ति) मम य एते श्रमणा इत्यमामन्त्रए गुणे गुण-रहिओ संसारमणुकंख। ।। ४१ ॥ नेन तत्कालोत्पन्नतापसश्रमणव्युदासः धानुरक्तानि जयन्तु मम कान् श्रमणानामेते श्रमणाः के ते गुणाः विशिष्टतान्त्यादयस्ता वस्त्राणि किमित्यहाँ योग्योऽस्मि तेषामेव कषायैःकमुषा मतिर्यन कुतो यतो धृत्यादिगुणरहितोऽहं संसारानुकाजीति गाथार्थः । स्यासावहं कषायकलुषमतिरिति गाथार्थः॥ ततश्च कि मम युज्यते । गृहस्थत्वं तावदनुचितं श्रमणगुणानुपालनमप्यशक्यम् ॥ बजति वजनीरुयो, बहुजीवसमाउलं जमारंभं । एवमणचिंतयंतस्स, तस्स नियया मई समुप्पचा ।। होन मम परिमिएणं, जमेण एहाणं च पियणं च ॥धना लको मए उवाओ, जाया मे सासया बुद्धी॥ १३ ॥ गमनिका वर्जयन्त्यवद्यन्नीरवो बहुजीवावद्यन्नीरवो बहुजीवएवमुक्तेन प्रकारेणानुचिन्तयतस्तस्य निजा मतिः समुत्पन्ना न समाकुलं जझारम्भं तत्रैव बनस्पतेरवस्थानात्। अघद्यं पापं अहंत परोपदेशेन स होवं चिन्तयामास । अन्धो मया वर्तमानकायो नेत्थं यतः अतो नवतु मे परिमितेन जलेन स्नानं च पानं चेति चितः खपायो जाता मम शाश्वती बुकिः शाश्वतीत्याकालिकी गाथार्थः। प्रायो निरवद्यजीविका हेतुत्वादिति गाथार्थः ॥ एवं सो रुइअमई, निहगमविगप्पि इमं हिगं । यमुक्तमिदं कुनिङ्गमचिन्तयत् तत्प्रदर्शनायाह । तछियहेनसु जुत्तं, परिवज्ज पत्ते ।। ४ ।। समणा तिदमविरया, भगवंतो निहुअसंकुचिअगत्ता। | स्थूलमृपावादादिनिवृत्तः एवमसौ रुचिता मतिर्यस्य असौ रुअजिइंदिअदमस्म, ओहो उतिदंडं ममं चिन्हं ।। ४३॥ | चितमतिः अतो निजमत्या विकल्पिकं निजमतिविकल्पितमिद Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy