SearchBrowseAboutContactDonate
Page Preview
Page 1187
Loading...
Download File
Download File
Page Text
________________ नसभ अभिधानराजेन्द्रः। नुसम तं च तस्स वयणं सोऊण त्थिया वि कथमन्ने मए सयंपना- मुच्छितो मच्छो,फरिसमुच्छितो गईदो, वह बंधणमारणाणि पाया। निदाणं असुजय पुवंति चिंतेमाणो तहेव मोहमुवगया । पश्चा- एवं जीवा वि सोदिया श्व सगया सहाश्संरक्खणपरा तदधगयचेयणा भण। अहो अज्ज अहं सयंपनाजीवे तुज्मोहिं नाम रोधकारितु पाणीपसु कलुसहियया श्ड लोगे वि मारणादीणि गहियं ति ततो पुरिसो परं तुढिमुबहंतो भण अज्जे कहे हिं पावेति परसोगे नरगाश्दुक्खभायणं ततो मुहावहा कामा । कहं तुम सयंपभा । ततो साभण कहेमि जं सुबमाणुसुयं च एवं नणंतो सयंबुझो मर जणितो नूणं तुम मम भहितोसि जो भत्थि ईसाणो कप्पो तस्स मज्झदेसातो उत्तरपुरस्चिमे दिसी म संसश्यपरलोयसुहेण लोनंतो संप सुदं च निंदतो मुडे जागे सिरिप्पानं नाम विमाणं तत्थ अभियंगतो नाम देवो अहि- | पामेतुमिच्छसि । ततो संनिन्नसोपण जणिती सामि! सयबुको घई । तस्स सयंपभा अग्गाहसी बहुमया आलिमा अहं तस्स । जहा जंबुको मजकंखी मंसपेसिं चश्त्ता णं मच्छ पक्ष धावितो य देवस्स तिए सह दिव्वविसयसुहसागरगयस्स बहुकालो मच्छो जले निमम्गो.मंसपेसी सउणियाए गहियत्ति निरासो दिवसो श्वगतो। कया चितावरो पमनायमहदामो अहो दिठि- जातो तहा संदिरूपरलोयसुहासाए दि सुहं परिच्चयतो कायमाणो मए समरिसाए विनवितो । देव! कीस विमणो उभयो विमुक्को सोहि । सयंघुको जण जं तुमं तुच्छकदीससि । को ते माणसो संतायो । ततो सो देवो भणई । सुहमोहिनो भणसिं को तं सवेयणोपमाणं करे को कुसलजमर पुत्रनवे तवो घोचो कतो ततो अहं तुम्नेहिं विप्पजुज्जी- पपसंसियं रयणं सुहागयं कायम्मि पसत्तो न इच्क्ष केरिसं हामित्ति परो संतावो ततो अम्हेहिं पुणरवि पुच्छितो । कहेह मनसि । तं संभिन्नसायधीरा सरीर चिन्नवाईया मणिब्बया कहं तुमहिं थोवो तपोकतो। ततो नणति जंबुद्दीवे दीवे अवर- जाणिकण कामभोगे परिव्वज तवसि संजमे य निवाणसुहकाविदेहे गंधितावरविजए गंधमायणवक्खारगिरिवरासमवेय- रणे जुसंत्ति । सनिन्नसोयो भण सयंबुरू! मरणं होहित्ति कि पचए गंधारा नाम जणवा । तत्थ समिद्धजणासेवियं गंधस- सका पढममेष मुसाणे गश्न नूणं तुमं रिट्टिीसरिसो । जहा मिनाम नयरं । तत्य राया जणवय हितो सयपतस्स रमो हिटिभी गगणपणसं किया धरेनकामा रुपाया सवर तहा मत्तु नो अबलस्स सुतो महाबलो नाम । सो अहंपिउपिया तुम मरणं करि होहित्ति अश्पयत्तकारी संपकालियं सुहं महपरंपरागयं रज्जसिरि अणुनवामि । मम य बालमित्तो ख- परिच्चाय अणागयकालियं सुहं पत्थेसि नणु पत्ते मरणसमए त्तियकुमारो सयंबुको नाम सो य जिणसासण नावियमई वि- परलोगहियमायरिस्सामो । सयंबुरुण नणिय मुरू ? जुरू श्तो संभिन्नसोतो सो पुण मती बहुसु कजेसु पुच्छणिजो परं | संपलग्गे कुंजरतुरगदमणं कज्जसाढ़गं न हव । न वा गेहे नाहियवाई एवं तेहिं समं रजमणुपालेमाणो समं थिए बहु पज्जलित्ते कूवखणणं कज्जकरं । ज पुण दमणं खणणं था म्मि काझे । कया विगीयपमिरत्तो नश्चमाणि नट्टियं पस्सामि सयं- पुवकयं होतं तो परवलमढणं जमणविज्काचणं च सुहेण होतं । बुरुण विमवितो देव!"सवंगीयं विनवियं सव्यं नर्से विझवणा। पवं जो कणागयमेव परसोगहिए न उज्जम सो उक्तमतेसु सव्वा आजरणा भारा कामा पुण हावहा" ता पर लोग पाणेस परमऽक्वाभिभूतो किह परबोगमा ट्रेहित्ति । पत्थ हिए चित्तं निवेसियब्वं असासयं जीवियं अहितो विसयपमि सुणेहि वियक्खणकहियं उवएसं। को किस हत्थी जरापरिणबंधो । ततो मए भणियं कहं गीयं सवणामयं विनासेक नयणु तो गिम्हकाने कंचि गिरिनई समुत्तरतो विसमे तीर पमितो अनुदयं नटुं विझवणा कहं वा देहविनूसणाणि आभरणाणि सो सरीरगरुयत्तणेण सुव्ववत्तण य उनमसत्तो तत्व जारो लोगसारभूया पोश्करा कामा कहं दुहावड़ा । ततो संभ कागतो सो अपाणदेस सियारेण परिक्खातो तेण मगण पगो वायसो अतिगतो उदगंच सधजीवंतोचिर उपहेण य मक तेण सयंबकेण जणियं । सुणह सामी पसन्नचित्ता जहा गीयं माणे कवरे सो परसो संकुचितो वायसो तुझो अहो निराबाई विसावो जहाका वि शत्थिया पबियपक्ष्गा पश्णो सुयरमाणी जायं पारुसकाले यतं गयकोवरं गिरिनई पूरेण बुज्झमाणं महानयं तस्स समागममनिलसंती नक्षुणो गुणे विकप्पेमाणी पदोसे पच्चूसे य विषमाणी चि । जहा वा को विभिच्चो पहुस्स सोय पमियं समुहमतिगयं । तत्थ मच्छमगरेहिं चिन्नं ततो जलपूकुवियस्स पसायणानिमित्तं दासनावे अप्पाणं ग्वेकरण पत्तो रियातो कलेवरातो वायसो निग्गतो तीरं अपस्समाणो तत्थेव आणि वयणाणि भासइ ताणि चिलावो तहा इत्थी पुरिसा वा निहणमुवगतो जर पुण अणागयमेव निम्गतो होतो तो दीहसरागममोम्मानिझासी कुवियपसायणानिमित्तं चा जातो का का सच्चंदप्पयारं विविहाणि य मंसादगाणि य श्राहारती । यमणवाश्यातो किरियातो पञ्जइ ताओ कुससनियकायो गी.. एयरस दितस्स अयमुवसंहारो । जहा वायसो तहा संसारियतिए वुश्च तं पुण साम। चिंते किं विश्वावपक्खे वश न वा णो सत्ता, जहा इथिकलवरप्पवेसो तहा मा स्मोदिक्षानो. इति । नटुं जहा विझवणा तथा भन्नइ । इत्थी पुरिसो वा ज जहा कलेवरभंतरे मंसमुदगं च तहाविसयसंपत्ती, जहा मापनाको पीयमज्जो वा जातो कायविश्ववकिरिया तो दंसे निरोधो तहा तब्भवपमिबंधो, जहा दकसोविच्छगेभो तहासा विझवणा एवं । जा इत्थी पुरिसो वा पहुणो परितोसणनि मरणकालो जहा विवरानिम्गमो तहा परजवसंकमा । तं जाणामिसं विदुसजणनियविधिमणसरंतो जे पाणिपायसिरनयणा हि संभिकसो य सो जो तुच्चए निस्सारे थोवकालिए कामभो धरादी सा जन्मं वि परमत्थतो विझवणा । श्याणि आमरणाणि गे परिचऊण तवसंजमुज्जोगं करे सो सुम्गगतो न सोहि भारो जाविज्ज । कोश पुरिलो सामिणो नियोगेण पेमागयाणि जो पुण बिसपसु गिको मरणसमयमुदिक्खर सो सरीरजेए श्रमउमाईणि आजरणाणि वडेजा जहा सो अवस्संभारेण पीमि गहियपाहे इयो चिरं ही होहितं मा जंबुक श्च तुच्चकप्पबह एवं जो परविम्हयानिमित्तं तांणि चेव आभरणाणि जोम्गेसु णामेत्तसुहपम्बिको विचमकालियं सुहमवमन्नसु । संनिकासोसरीरटाणसु सनिवेसियाणि यह सो विनारेण पीमिज्जा एण भणियं । को सो जंबुकदितो । सयंबुशेण नणियं सुणानवरं सारागेण भारंन गण । कामा पुण एवं दुहावहा जहा स हि । कोश किर वणयरो वणे संचरमाणो विसमे पपसे म्तिो हमुच्छितो मिगो, रूवमुच्छितो पयंगो, गंधमुच्छितो महयगे, रस- विट्ठो एगो गदो। सो एगेण कंमेण पाहतो निटरं सम्मापदे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy