SearchBrowseAboutContactDonate
Page Preview
Page 1186
Loading...
Download File
Download File
Page Text
________________ ( ११६१ ) अभिधानराजेन्द्रः | उसन वयात यूयं स्वगृहाणि । यदि वा भगवन्तमेवमुपसर्पत स चानुकम्पया अभिलषितफलदो भविष्यति तावपि च पित्रोः प्रणामं कृत्वा पित्रादेशं तथैव कृतवन्तौ भगवत्समीपमागत्य च प्रतिमास्थिते नगवति जलाशयेन्यो नखिनी पद कमानीय सर्वो जनप्रवर्षणं कृत्वा आजातोच्छ्रायप्रमाणसुगन्धि कुसुमप्रकरं च कृत्या भवतोसमातिनिधिक प्रतिदिवसं त्रिसन्ध्यं राज्यसंविभागप्रदानेन भगवन्तं विज्ञाप्य पुनस्तदुभयपार्श्वे नङ्गव्यग्रहस्तौ तस्थतुः । तथा चाह । नमिनि जयणा, नागिंदो वेज्जदारावेयष्ठे । तरदाहिडी, सपिनासनगराई || नमचिनोचना नागेन्द्रो वन्दना वागतस्तेन विद्यादान मनुष्ठितं पर्वते उत्तरदक्षिणयोर्ययाक्रमं परिपञ्चाश नगराणि निवेशितानि । भावार्थः कथानकादवसेयः । तच्चेदम् । एवं जयवं कयसा - माइयो जाव नागरायस्स । जय श्रीरामनयो, संवरमसियो विहरमाणां ।। कन्नाहिं निमंतिज्जर, त्याभरणासणेहिं च ॥ भगवानपि अदीनमना निष्प्रकम्पचित्तः संवत्सरं वर्षे न श्र शितोऽनशितो विहरन् निक्काप्रदानानजिज्ञेन लोकेनाभ्यर्हितत्वात् कन्याभिर्निमाध्यते वस्त्राणि पट्टदेषाङ्गादीनि आजरणानि फटकयादीनि भासनानि सिहासनानिमिते च र्तमान निर्देश प्रयोजनं प्राग्यत् । (१७) अथैवं विहरता जगवता कियत्कालेन भिका लब्धत्यत आह । संवच्यरेण निक्खा, लग्दा उसमे लोगनादेश | सेसेहिं वीयदिवसे, लाओ पढमनिक्खाओ || संवत्सरेण निक्का पत्रेण लोकनाथेन प्रथम तीर्थकता लग्धा र जितजिनादि निर्धितीयदिवसे प्रथमभिका लब्धा । संप्रति यद्यस्य पारणकमासीत्तदभिधित्सुराह ॥ उसभस्स उ पारणए, इक्खुरसो आसि लोगनादस्स | मेसाणं परमन्नं, अमियरसरसोवमं यासी ॥ ऋषभस्य लोकनाथस्य पारणके इक्षुरस आसीत् शेषाणामजापान परमार्थ पायसमरसेन रसस्योपमा यत्र तदमृतरस रसोपममासीत् । तीर्थकृतां प्रथमपारणके यद्वृत्तं तदनिधित्सुराह । घु च अहो दाएं, दिव्वाणि य आहयाणि तूराणि । देवाय संनिवश्या वसुद्वारा चैव युद्धाय । देवैकाशस्थिते धुएं यथा अहो दानमिति । अहो शब्दो विस्म ये अहो दानमहो दानमस्यायमर्थः । एवं हि दीयते एवं दतं भवतीति । तथा दिव्यानि सुराणि राहतात सन्निपतिता वसुधारानिपातार्थमाकाशे जृम्भका देवाः समागतास्ततो वसुधारा वृष्टा द्रव्यवृष्टिरनूदित्यर्थः । एवं सामान्येन पा गणक कामाकमिदानी यत्र यथा च यचादितीर्थकरस्य पार पक्रमासीदनिि गयपुर से सिक्खु रसदा सुहारपहिगुरुपूजा। सिहाग, वालिनियां ।। श्रस्या नावार्थः कथानकादवसेयस्तच्चेदम् ( आ० म० प्र० ) आकररमपस्तूनां [देशोऽस्ति नामका समुद्रश्य रक्षानां गुणानामित्र सज्जनः ॥ १ ॥ Jain Education International पुरं गजपुरं तत्र, करनजमदोर्मिभिः । देव नर्मदा जड़े नूनं या ना ॥ २ ॥ सत्र बाहुनेः पुत्रः, सोम्यस्सोमप्रभो नृपः । चित्रं पद्मा हितानन्दः, सूरस्तीयप्रतापवान् ॥ ३ ॥ श्रेयांसस्तनयस्तस्य यौवराज्य पदास्पदम् । - समन्दरं श्याम नि देवालेनापि मेऽधिकम् ॥ ॥ राझा दृष्टो जटः स्त्रमे युध्यमानः सहारिनिः । श्रेयांसकृतमाहाय्यो, भगवान् सोऽपि तद्वलम् ॥ ६ ॥ श्रेष्ठी सुराकी-त्स्व सूर्यमरहिमकम् । 66 उसन शिशुः ॥॥॥ समस्वनैः ॥ ७ ॥ राजस्थानेऽय मिलिताः सर्वे स्वमान्न्यवेदयन् । श्रसंजात्याः परं स्वम-फरमायाति तन्मतौ ॥ ८ ॥ पवस्व महाजानीपतिः । स्थानीतः समुत्तस्थी, श्रेयांसोऽपि ययौ गृहम् ॥ ॥ तावासीमान्तकृत For Private & Personal Use Only सोऽथ दध्यौ मयेदृकं नेपथ्यं काव्यदृश्यत ॥ १० ॥ पितामहस्य में यार, जातिस्मृतिरथाभवत्। प्राग्भवश्रुतमज्ञामीद् ह सस्मार चाखितम् ॥ ११ ॥ तत्रेरकुकी-प्यभूतेऽस्य च तमेव कुम्भमादायो-पस्थितः स प्रधुं प्रति ॥ १२ ॥ प्रजुषाऽपि युध्यतीति पाणिपार्थ प्रसारितम् । रसः सर्वेपि निकिता १३ ॥ न बर्धने विन्दुरपि शिखाधिरिव वर्धते । स्वामी युगाश्रमस्तेन, वर्षान्ते पारणं व्यधात् ॥ १४ ॥ प्राडुर्भूतानि दिव्य नि, वसुधाराऽपतदे । यो १५ ॥ पञ्चवर्ण पुष्पवृष्टिष्टिगोच अहो दानमहो दान-मुदयोः ॥ १६ ॥ तदेवागमनं वीक्ष्य, श्रेयांसगृहमाययुः । लोकाः सर्वेऽपि राजानो ऽन्ये च ते च तपस्विनः ॥ १७ ॥ श्रेयांकचदथ, भिक्केदग् दीयते जनाः ! | सुगविज्यते इत्ते सुचेतसाम १० ॥ सर्वेऽपि तमथ प्रोचुतमेतत्कथं त्वया । यथा जगवतो भिका, दीयतेऽन्नजलादिका ॥ १०५ ॥ श्रेयांसः स्माह विज्ञातं, जातिस्मरणतो मया । अनवान् भगवता, सहादं भ्रान्तवान् यतः ॥ २० ॥ पृष्टस्तैः कथयामास, प्रावदेव भवाष्टकम् । आ० क० ॥ (१०) ॠषभस्वामिनः श्रेयांसेन जवाष्टककथनम् ॥ 'अनाहाणि वसुदेवहिता विहाणा सुतरसंखेतो भइ सेसो भणइ । इम्रो य ब्रघ्नवे उत्तरकुरुप श्रहं मिणा शथिवा भयं मिणरिसोई तो पर्य सम्मि देवलोक सहिकम्प रूपरूप्पभाव संपण भोगायोगा कस्बाइ उत्तर कुदरती भोगवादय णिसित्रायत्रे णवणीय सरिसफासे सुदनिसमा अत्थामो | देवो तमि र मरिज पती गगणरेण ततो तेण नियमपना पासपाती ि तारिसं पस्लमाणां किं विचिंतकण मोई बगतो कदमवि कोण हा सयंपते! कत्थासि देदि मे परिचवर्ण www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy