SearchBrowseAboutContactDonate
Page Preview
Page 1147
Loading...
Download File
Download File
Page Text
________________ : (११२२) अभिधानराजे उवलंभंत उपासंनंत-उपालजमान त्रि० उपालम्भं कुर्वाणे, प्रा० । उपालद्ध-उपालब्ध-उपलभत तिरस्कारेण निन्दि ते, वाच० । “उवालद्धो य सो सिवो वंभणो" नि० प्यू० १ उ०। उवासं अवकाश-पुं० स्थाने नि०० १७० उच्चासादिसु सेहो ममसपडि सेवणं उवास आदी जेसिं ताणि उधासादीहिताहि संधारवस कुलगामश्गरदे सरजं नि०यू० १४० ॥ उपासंतर- अवकाशान्तर १० पातकानामधस्तादाकाशेपु 66 स्था० २ ग० । " सत्त उवासंतरायं परसुणं सत्तसु वासंतरेसु सन्त तवाया पठिया स्था० ७ ० । आकाशविशेषे, भवकाशरूपान्तराले न भ० १ ० ६ ८० । अवकाशान्तरं नाम अमुकयोर्द्वयोर्मध्यमिति । व्य० उ० । “ सचमे उवासंतरे " प्रथमद्वितीययोर्यन्तमाकाशमं तत्प्रथमं तदपेक्षया सप्तमं न० १२ श० ५ उ० । उपास-उपासक उपासते सेवन्ते खामित्युपासकः । श्रावकेषु, उत्त० २ ४० । श्रव० नं० । स्था० स० । “उवासो विहोवती अती या अती सो परदंसणं संप पोपुषि पायगो बनायो या" नि०० ११४० सेवके, उपासनाकर्त्तरि शुडे, पुं० स्त्री० वाच० ॥ उबासगदसा-लपाशकदशा स्त्री० ब०० उपासकाः श्रावकास्ततावतादिक्रियाकलापप्रतिषका दशा अध्ययनानि उपासक दशाः । नं० पा०| स० । सप्तमाङ्गे, बहुवचनान्तमेतत् ग्रन्थनाम आसां च सम्बन्धानिधेयप्रयोजनानि नामान्वर्थसामथ्र्येनैव प्रतिपादितान्यवगन्तव्यानि । तथा हि उपासकानुष्ठानमिहाभिधेयं तचगमश्च श्रोतॄणामनन्तप्रयोजनं बोधनमेव तत्परम्परप्रयोजनं तुभयेषामप्यपवर्गप्राप्तिरिति । सम्य वस्तु द्विचा शास्त्रनिचयते उपायेोपेयावरु मंत्रणदोषायोपेयाः शान्यर्थामध्ये नेवासामभिहितस्तचा दं शास्त्रमुपाय एतत्साध्योपासका नायगमपेयमित्युपायपेयभावलक्षणः सम्बन्धः ॥ गुरुपर्वतु सम्बन्ध काणं तेणं समएवं चंपा एामं एयरी होत्या । ओ। पुण्पभद्दे चेइए। वपत्र । तेणं कालेणं तेणं समएणं असुहम्मे समोसरिए जाव जंबू पज्जुवासमाणे एवं वयासी । जइ एणं भंते ! समं जगवया महावीरेणं जाव संपत्तें बस्स अंगस्स णायाधम्मकहाणं यमद्वे पाते ? सत्तमस्स णं ते! अंगस्य उपासगदसाणं । समलेणं जात्र संपत्तेणं । के पत्ते एवं खलु जंबू समणस्स जगवो महावीरस्स जाव संपनेणं सत्तमस्स अंगस्स उवसगदमाणं दस अज्झयणा पन्नत्ता । तं जहा आणंदे ? कामदेवे व २ गाहाणं पिया ३ सुरादेवे ४ सय ५ गाहाको लिए ६ सदाझपुणे ७ महासनंदणीपिया माझे पिया १० जणं ते! समणं जाय संपर्ण समस्य अंगस्य उपासगदसाणं । दस अज्कयणा पम्मुत्ता ? ।। "ते काणं तेणं समर्पणमित्यादि" सर्व येाधर्मकथाप्रथमाध्ययनविबरणानुसारेणानुगमनीयं नगरम् "आणंदेत्यादि" Jain Education International उवासगदसा रूपकं तत्रानन्दाभिधानोपासकषयता प्रतिबध्यमानन्द एवाभिधीयते एवं सर्वत्र उपा० १ ० । एवं खलु समणं नाव संपनेणं सतमस्स अंगस्न उवासगदसाणं दसमस्स प्रस्स प्रथम प उवासगदाओ सम्मता उवसगदसाणं सचमरस अंग एगो सुखंधो दस अजयला दससु चैव दिवसेतु उद्दिसंति । खलु जंबूइत्यादि उपाशकदशानिगमनवाक्यमध्ये यमिति तथा पुस्तकान्तरे संग्रहगाथा उपलभ्यन्ते ताबेमा " वाणिया मे चंपा, डुवे वणारसीप नयरीए ४ । आभिया य ॥ पुक्खरि, कंपिपुरं च बोधव्वं । १ । पोलासं रागगिडं, सावत्थीप पुरीष दोन्निभवे । एवासगाणं, नयरा खनु हुति बोल्या | २| सिवनंद १ ज २ सामा, ३ घण ४ बहुला ५ पुस ६ अगिमिता य ७। रेव अस्सिणि ए तहफ-ग्गुणाय १० भज्जाण णामाइ ३ ॥ ओहिणाण १ पिसाए २ माया ३ वाहि ४ घण ५ उत्तरि य ६ । जज्जायकुवया ७ 5- व्वयानिरुवसग्गया दोनि १० ॥ ४। अरुणे १ अरुणाने २ खमु, अरुणप्पड़ ३ अरुण कंत ४ सिड्डेय ।। अरुणज्जर य बठे, ६, भूय ७ वर्डिसे - गवे ६ कीले” १०।५ । शिक्षादीनामान्यरुणपर्वणि दयानि । अरुपशिष्टमित्यादि पताश्च पूर्वोकानुसारेणावसेया यदि न व्यापातं तत्सर्व हाताधर्मकाम्याख्यानमुपयुक्तेन निरूप्यासेयमिति । "सर्वस्यापि स्वकीयं वचनमभिमतं प्रायसः स्याज्जनस्य यत्तु स्वस्यापि सम्यम्न हि विदितरुचिः स्यात् कथं तत्परेषाम् । चिसोल्लासात्कुतश्चिदपि तं किंचिदेतदुक्तं यश्चात्र तस्य ग्रह्ममनधियः कुर्वतां प्रीतये मे " समाप्तमुपासकदशाविवरण समाप्तं सप्तमाङ्गम् ॥ उपा० १० भ० । 5 उपाशकदशानां विषयाः । से किं तं उवासगदाओ उवासगदसासु णं नवासयाणं गराई उज्जाणाई आई वनखेडा रायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मका हाओ इहलोइयपरलोयसेसा उवासयाणं सीलव्वयंवरमल गुणपच्चक्खा पोसहोत्रवासपमित्रज्जियाओ सुयपरिग्गहा तवोवहाथाई परिमाओ उवसग्गा संलेहणाओ भत्तपर पखालाई पाचोगमाई देवलोगगमलाई पचाया पुणो वोि लाजो अंतकिरियाओं पविति ॥ ( उपासकदसासु णंति ) उपासकानां नगराणि उद्यानानि चै त्यानि वनखएमा राजानः अम्बापितरौ समवसरणानि धमीचार्या धर्मकथा ऐहलौकिकपारलौकिका ऋद्धिविशेषा उपासकानाखव्रतपरमगुणस्यास्थान पौषधोपचास प्रतिपादनता शीलान्यव्रतानि विरमणानि रागादिविरतया गुणा गुणानि प्रत्याख्यानानि नमस्कारसहितादीनि पौषधमम्यादिपर्वदिनं तत्रोपवसनमाहारशरीर सत्कारादित्यागः पौषधोपवासततो सत्येतेषाम्पति पाइनताप्रतिपत्तय इति विग्रहः अपरिग्रहस्तप उपधानानि प्रतीत (परिमयति ) एकादश उपासकप्रतिमाः कायोत्सर्गी वा उपसर्ग देवादिकृतोपद्रवः संलेखना भक्तपानप्रत्याख्यानानि पादपोपगमनानि देवलोकगमनानि कुले प्रत्यायाति पुनर्वोधिलाभोऽन्तक्रियाश्राख्यायन्ते पूर्वोक्तमेव ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy