SearchBrowseAboutContactDonate
Page Preview
Page 1146
Loading...
Download File
Download File
Page Text
________________ उवाय मुक्ता । ततः कदाचिद्विवाहिता सती पतिमापृच्छच रात्रावारामपतिपागच्छन्ती चीररावाभ्यां गृहीता सद्भावकथने प्रतिनिवृत्या भवत्पार्श्वे श्रागन्तव्यमिति कृताभ्युपगमा मुक्ता । आरामे गता श्ररामिकेण सत्यप्रतिज्ञेत्यख एकतशीला विसर्जिता श्यामपि तथैव विसर्जिता प्रतिसमीपमागतेति । ततो नो लोकाः पत्यादीनां मध्ये को दुष्करकारक इति चासी प्रपच्छ । तत इर्ष्यालुप्रभृतयः पत्यादीन् दुष्कर कारकत्वेनाभिदधुः । चौरचाएकाङ्गास्तु चौरानिति ततोऽसावनेनोपायेन जावमुपलक्ष्य चोर इति कृत्वा स तं बन्धयामासति स्था० ४ ० ३ ३० । दृष्टान्ते, "हवाओ सो साधम्मेण य विधम्मेण य श्र० ० १ अधि० । उपायकारि ( ) उपायकारिन् वि० आचार निर्देशकारि णि, " वायकारी य हरीमध्ये य एतदिठीय मारूचे " सूत्र० १ ० १३ श्र० । वायकि रिया- उपायक्रिया स्त्री० भावकिया उपाय किया घिनोपायेन वियते तद्यथा मूत्खननमनथ कारीपदमलिकुम्नकारण्यापरिययसि सर्वाऽप्युपायक्रिया सू० २ ० ० उवायग- उपायक-पुं० उपाय चिन्तके, विशे० । वायती उपायतम् अन्य उपायेनेत्यर्थे, “उपायती मोहनि न्दा " ध० १ अधि० । (११२१) अभिधानराजेन्छ | १ उवायर क्खण - उपायरक्षण- १० उपायेन रणे, "सुतादुवायरक्खण - गहणपयन्त विसया मुणेयव्वा " ध० २ अधि० । उवायविषय उपाय विषय पुं० मनोचाकापव्यापारविशे सुष्व पाणां स्वीकरणमुपायः स कथं नु मे स्यादिति संकल्प प्रबन्ध, सम्म० । " 35 उपाबंध-उपालम्भ-पुं० उपालम्भनमुपाभः भचैव विचित्रणने, दश० १ श्र० । जङ्गचन्तरेणानुशासने, स्था० ४ ० "तिषिडेवालनेपन तं जहा आयोवा मे परोपालंभ सदनयोषाने उपालम्भ मेवानीनित्यप्रवृतिप्रतिपादनगर्भा स चात्मनो यथा" गरि सदरुण माणसं जम्मे । जं न कुणसि जिणधम्मं, अप्पा किं वैरिओ तुज्यत ॥ १ ॥ परीपालनो यथा " उत्तमकुत्रसंओ उत्तमगुरुदपि तुम वच्छ । उचमणाप्यगुण हो, कई सहस्साववसितो एवंति ॥ १ ॥ तदुभयोपालनो यथा एगस्स कए नियजी - वियस्स बहुयाच जीवकोमीओ। दुक्खे ववंति जे के विताणकि साखयं जीयं ति ॥ १ ॥ " एवमित्यादिना पूर्वोक्तातिदेशो व्याख्यातः एवञ्चात्राकरना पयोपकमे आत्मपरतनयैखय प्रापका का एवमेकस्मिन् वैयावृत्त्यादिसूत्रे ते पयस्त्रयो वाच्या इति । स्व० ३ ० | नि० चू० ॥ 46 Jain Education International संरपारमपान दर्शयति । तुमए चैव कथमिणं, न सुगारिस्स दिजए दंगो इह मुको विन मुच्चइ, परत्य ग्रह हो नवाशंभो ॥ त्ययेय स्वयं मिदं प्रायश्चित्तस्थानं तस्मान कस्याप्युपरि श्रन्यथानावः कल्पनीयः । न खलु शुद्धकारिणो लोकेऽपि दशको दीयते । किं च यदि वह नवे कथमप्याचार्येणैवमेव मुच्यते । तथा इह नवे मुक्तोऽपि परत्र परओोके न मुच्यते । तस्मादा- जवालंज पनं प्रायश्चित्तमवश्यं गुणवृद्ध्या कर्त्तव्यमिति । अह एष भवत्युपालम्भः एष आत्मोपालम्नः । एतदनुसारेण परोपालम्नः । उजयोपाaratऽपि नावनीयः व्य० प्र०१ २० । उपालम्नो यत्राऽभिधीयते तादृशे आहरणतद्देशभेदे, स्था० ४ ० । अधुनोपासनद्वारविषया उम्म मिगाव, नाहियवाई एवं वतव्वं । नत्थि त्ति कुविन्नाणं ययाभावे सह अजुत्तं ॥ ७५ ॥ उपासने प्रतिपाये मृगपतिदेयोदाहरण 5 हा आवस्सप दव्यपरंपराए भणियं तदेवं दव्वं जाव पक्वता अज्जचंद्रणाए सिस्सिणी दिसा अन्नया जगवं विरमाणो कोसंबीय समसरित्री चंदाच्या सविमारीहिं चंदणा श्रागया चउपोरसीयं समोसरणं काउं अस्थ काले परिगता ततो माती संता अयि विद्यालक तंति भणिऊणं साडूणीसहिया जाय ब्रह्मचंदासगास गा वाय अंधारयं जातं अर्थदणापमुहाहि खाणीताय पडिक्कतं ताहे सा मिगावती श्रजनंदणाए उबालम्भति जहा एवं रामं तुम उसमा होऊय पर्व करेखि अहो न लभ्यं । ताहे पणमिऊण पारसु प्रडिता परमेण विपण खामेति समह मे पगमवराहं साई पुवं कहामिति यकिल से समता पा इरीय वि परमसंवेगताय केवनाणं समुप्पनं परमं व यारं वट्ट सप्पो य तेनंतरेण श्रागच्छति पव्वतिणीए य मोती उप्पाडियो परिय 5 च्छिता किमेवं सा भणति दीहजातीओ कहं तुमं जाणसि कि कोर प्रतिसम्रोप्राति पडियाति पडिवालि पुि या सामग्रह अपडिवाहति तम्रो खामिया लोगलोगुत्तरसाहरसमेयं एवं पमायती सीसो उवालभेतव्यन्ति उदाहरणंदेशता पूर्वयत् योजनीयेत्येवं तायरकरणानुयोगमधिकृत्य व्याख्यातमुपालम्भद्वारमधुना द्रष्यानुयोगमधिकृत्य व्याया यते नास्तिकाद्यपि चार्याकोऽपि जीवनास्तियप्रतिपादक इत्यर्थः एवं वक्तव्योऽभिधातव्यः नास्ति न विद्यते कः प्रकरराजीव इति एवंभूतं कुविज्ञानं जीवसचाप्रतिषेधावभासीत्यर्थः । श्रात्माभावे सति न युक्तमात्मधर्म्मत्वात् ज्ञानस्येति भावना भूतपता पुनरस्य धर्म्यननुरूपत्वादेव न युक्त तत्समुदायकार्यताऽपि प्रत्येक भावाभावविकल्पद्वारे तिर स्कर्तव्येति गाथार्थः । अमुमेवार्थमुपसंहा अस्थि ति जाविया, अहना नस्थिति विचाणं । अर्थाभावे पोरस एवं चिय न जुतं ॥ ७६ ॥ अस्ति जीव इति एवम्भूता या वितर्का अथवा नास्ति न वि द्यते इति एवम्भूतं यत्कुविज्ञानं लोकोत्तरापकारि अत्यन्ताभावे पुलस्य जीवस्य इदमेव न युक्तमिदमेवान्याय्यं भावनापूर्ववदिति गाथार्थ उदाहरणदेशता नास्तिकस्य परलोकादिप्रतिषेधवादिनो जीवसाधनाद्भावनीयेति । गतमुपालम्भद्वारम् । दश० १ ० । “ एवं खन्नु जंबूसमणं भगवया महावीरेण दिगरे तिरथगरे जाय संपले अप्पालंभनि मित्तं पदमस्त गायज्झयणस्स श्रयमडे पन्नत्तेति वैमि इति ज्ञाताप्रथमाध्ययने उक्त आत्मोपालम्भः शा० १ ० | निन्दापूर्वकतिरस्कारे वाच० । For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy