SearchBrowseAboutContactDonate
Page Preview
Page 1142
Loading...
Download File
Download File
Page Text
________________ नवहिपञ्चक्खाण अभिधानराजेन्द्रः। उवागय मुखवत्रिकां विहायाऽन्योपधिपरिहारे तत्फलं यथा। भगवता गोयमेण महावीरवकमाणसामी पुच्छितो पतेसि ॥ उवहिपच्चक्खाणेणं भंते ! कि जयइ उवहिपच्चक्रवा- नंते वालाणं किंवलियत्तं से यनगघया वागरिय पुप्पसियत णेणं अपलिमंथं जणय निरुवहिएणं जीव निकखे उव सेयं वलियत्तं अस्सेयंतस्स य वलियत्तणस्स मूवं श्रह सो हिमंतरेण य न संकिलिस्सइ ॥ य साहसमोवे आहारं आहारेत्ता बहूणि अधिकरणाणि करेज्ज हे भदन्त ! उपधिप्रत्यास्यानेन रजोहरणमुखघस्त्रिकापात्रा गद वा पिपज्ज अयमेज वा तुचो वा सुग्गंगाए वमेज्जा रुयुदिव्यतिरिक्तस्य उपधेः प्रत्याख्यानेन उपधित्यागेन जीवः किं प्पातो वा स हवेज्ज संजएहिं परिसं किं पि मे दिम्नं जण एगो उपार्जयति गुरुगह हेशिष्य ! सपधिप्रत्याख्यानेन अपरिमन्थं | जात्रो एवं रिनड्डाहो मरेज्ज वा सध्यस्थ पच्छाकम्मो फासुपण जनयति परिमन्थः स्वाध्यायव्याघातः म परिमन्थोऽपरिमन्थः देसे मासलहुं अफासुरण देसे सब्वे चबटुं तम्हा गिहत्या स्वाध्यायादौ निरालस्यं जनयति । पुनर्निरुपधिको निष्परि अन्न उत्थि प्रो वा ण चाहेज वा प वा असणादी दायब्धं भवे काअहो जीयो निष्काको भवति घनादी अभिलाषरहितः स्या रणं जेण च हावेज चा असणादि वा देज्जा ॥ दित्यर्थः तारशो हि उपधिमन्तरेण उपधि विना न संक्लि असिवे ओमोयरिए, रायपुढे जए व गेलम्मे । श्यते क्लेशं न प्राप्नोति सपरिग्रहो क्लेशं प्राप्नोतीति भावः। देसुट्ठाणे अपरि-कमेवहायज देज्जा वा ।। २२७॥ ( उत्स०)निष्कान्त उपधिनिरुपधिस्स एव निरुपधिको जीवो असिवकारणे ओमे या राय वा घोहिगादिनए वा रज्जंतो निष्काको वखाद्यभिलाषरहितः सन्तश्च पदं क्वचिदेव दृश्यते | अप्पणो असमत्था वाहवेज वा तन्निमित्तं असणादि देज्ज गिउपधिमन्तरेण चास्य भिन्नक्रमत्वान्न संक्लिश्यतेन च मानसं | लाणो वहावेज्ज वा गिलाणा वा गमंते देसुहाणे वा अपरिशारीरं वा क्लेशमाप्नोति उक्तं हि "तस्स णं भिश्वुस्स हो | कमो गिहिणा वहावेज देज्ज वा आहारं । नि० चू० १२ न० । त पारजुन्नमवत्थ सूजाश्स्सामि संधिस्सामि उक्कं- | नवहिविनस्सग्ग-उपधिव्युत्सर्ग-पुं० उपधित्यागरूपे धन्यव्युसिसामितुं निस्सामि वा काससामि श्त्यादि" उत्त०२८ अ०।। त्सर्गे, औ०॥ उवहिप्पहाण-उपधिप्रधान-त्रि० उपधिर्माया तत्प्रधानः । कृत नवहिमकिलस-नपधिसंक्लेश- पुं० उपधीयते उपष्टज्यते कपटशते, "कतिन वि याहि उवहिप्पहाणाहि"सुत्र०१ श्रु०४ अ० | संयमः संयमिशरीरं वा येन स उपधिः वस्त्रादिस्तद्विषयः स. जवहिय-उपहित-त्रि० उप-धा-क्त-निहिते, अर्पिते, समीपस्था- | पोशः उपधिसंक्लेशः । संक्लेशभेदे, स्था० १०। पिते, भारोपिते, उपाधिसङ्गते, उपसक्कित, पाच भाव-क्तः सं| उवहिसंभोग-नपधिसम्भोग-पुं० उपधेः परिकर्म परिभोग या स्तारकादेरुपढौकने, न. नि० चू० २० १०॥ | कुर्वन् संभोग्यो विसंनोग्यश्चेति । संभोगभेदे, उक्तं च "पगं च उबहियविहि-उपहितविधि-पुं० उपग्रह भेदे, उपहितविधिर्नाम दो वि तिन्नि च, आनई तस्स होइ मिच्चत्तं" आलोचयत यदाऽऽचायैर्वितीर्ण तदाऽऽचानिनुज्ञाप्य अन्येषां साधूनां तद- इत्यर्थः । "श्राठदंत वितरो, परेण तिहि वि सन्नोगोत्ति"स. न्तरेण विसूरयतां ददाति । अन्ये तु व्याचकते यद्यस्य गुरुभि-नवीहत-उपनजान-त्रि० उपभोगं कुर्वाणे, प्रा०॥ दे तत्तस्योपनयतीत्येव उपहितविधिः व्य० ३ ० । जवाणा वित्तए--उपानाययितुम-अव्य. संप्रापयितुमित्यर्थे, उवहिवहावण-उपधिवाहन-न० वस्त्रपात्रादेरुपधेरन्येन नयने, "पच्छिम पारिसिं ज्वाइणायित्तए" वृ०४ उ० । अतिक्रमयितु(सूत्रम् ) जे जिक्व अमनस्थिएण वा गारस्थिएण वा | मित्यर्थे, कल्प० । उपादाययितुम् ग्राहयितुमित्यर्थे, झा०१५ अ०। उवहिव्यहावेइ वहावंतं वा साइज्जइ । १७ । जे निकाव- | गाव | उवाणावित्ता-उपादापप्य-अव्य० उप-आ-दा-ट्युद. । प्राप aroo जातंसप असणं वा४दियइ देयंत वा साइज्जइ ।वना रोय. "पतिम पोरिमि उवाणावित्ता आहारमाहार"जे जिवाव नवकरणं, वहाविगिहि अहव अम्म तित्थाणं । न०७श०१०। आहारं वा देज्जा, पमुच्च तं आणमादीणि ॥ २२४॥ | उवाणित्तए-नुपयाचितम्- अव्य० उपयाञ्चां कर्तुमित्यर्थे, ममेस नवकरणं वहत्ति पडुच आहारं देज्जा तस्स चतुबहुं विपा० अ०॥ आणादिया य इमे दोसा।। उपादातुम्-अध्य० गृहीतुं प्रवेष्टमित्यर्थ, स्था० ३ ०। पामेज्ज व निंदेज व, मलगंधावं न उप्पति य नासो । | उवाश्य-नपयाचित-त्रि उपयाच्यते मृम्यतेऽस्मै यत्तत् उपयाअत्यंमले ग्वेजा, हरेज्ज वासोच्च अन्नो वा ।। २२५ ॥ चितम् । इप्सिते, "ज्वाश्यं उयवाश्त्तए" उपयाचितुमीप्सितं से गिहत्थो अन्नतिस्थिो वा उवकरणं पसेज भायणं वा भि- वस्तु याचितुं प्रार्थयितुम् । ज्ञा०३ अ० वि० । नासिक्यपुरस्थजे जा मक्षिणे पुगंधे वा उवकरणे अनं वा देज उप्पतियाओ देवाधिष्ठितमहादुर्गब्रह्मगिरिस्थितप्रासादपातके स्वनामख्याते वा ग्डोज बा मारेज्ज वा अहवा सो अयगोलो अर्थमिले पुढ महति कृत्रियजात्यवरे, ती. वियरियादिसु ग्वेज्ज अहवा तस्स भारेण प्रायविराहणा हवे- उवाएज्ज-उपांदय-त्रि० उपा० दा-कर्मणि--यत् । गृहीत. ज्ज सत्थ परितावणादी जंच पच्छा सहभेसज्जाणि वा करेंतो । व्ये, अनु० । जी । विशे०। विराधेति तसिपमं च से पत्तिं तं उवकरणं सो वा हरेज्ज | वागम-जपागम-पुंस्वीकारे, समीपगमने, वाचः। उपागमन, अणुवात्तस्स या अन्नो हरेज किं च जो तं पफुच्च भसणादी स्थाने, आचा०२ श्रु०। देज्जा तस्स चाहूं। उवागय-नपागत-त्रि० उप-अ--गम्-क्त-स्वयमुपस्थिते, अमुबलियत्तं साहू, पायाणं तस्स भोयणं मूलं । भ्युपगते च । वाच० "तत्थावासमुवागर"उत्त० २३ अ० । दगपातो वि प्पियणे, दुगुञ्छवमणे उ नड्डाहो ॥ २२६ ॥ सूत्र० । जं० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy