SearchBrowseAboutContactDonate
Page Preview
Page 1141
Loading...
Download File
Download File
Page Text
________________ (१११६) उवाहिकप्प भाभिधानराजेन्द्रः। नवहिपच्चक्खाण ण गाहा। अह फासुओजाणगा यकारणे गहिओ तहावि ताव प. जमति पवित्ति कम्हि व,कम्हि व पुण होति अप्पवित्तीओ।। रितुज्जर जाव वर अह अफासुत्रो अयाणगाय कारणे गहिओ संजम पमीनियत्ता-मेहुणमादीण णाएहा। ताहे उप्पन्ने फासुए श्यरो परिविज एवं चननंगो धरणे वा परिघ्षणा वा । चोयगाह । गाहा । एगेण किमेगो पादो जा णाणाचरणविताणं, नवग्गहं कुणति णाणचरणाणं ॥ व पंचएह वि सयाणं एगो पमिमाहो अहवा दोएडं तिएहं चन- आहार जवहि सेज्जा, तेण जवहित्तणं वेति । एडं वा पमिग्गहनो एगो न पहुञ्च तो दो दो एगस्स पमिग्गह जस्त पुणो वहिगहिता, उवघातकरी तु तस्स उवघाता। उ मत्तमो य दिज्जर उच्यते अद्धाण पाहुणगाश्सु कारणासु कह उबघाय करेती, अइरित्तगहो य मुच्छाए । कहं धरति तु जर पहुगाण एगमेगो पमिग्गहभो एव य नणं संथरमाणो गाएहति, अतिरितं उवहि जो जवे समणो। तस्स चउगुरु । अप्पापवयणं जीवनिकाया परिचंता घा रत्तय. दिट्टतेण सव्येण वि दोषिह गिएिहयव्वा मत्तो पमिमाहओ वएहादिजुत्ते मुच्छति, दव्यहारे बुवस्से वा ।। य किं कारणं जेण गच्चो सकारणोवा लघुसहपादुणयाइसु । एतेसु अणिढेसु य, जो दुस्सति सो करति उवघातं । प्राह ज नियमा दो दो धरिजंति जिणकप्पियाणं किं निमित्तं गाणादणं तिएहं, तम्हा ते वज्जए हेतू ॥ एगो पडिग्गहो । गाहा । संगहिय उच्यते । सो नगवानस जो जत्य जदा जहियं, नवहीधरिनोगओ अणुमाओ । गहियकुच्ची जोयणं पि गच्चं सन्नाहो जसकारी य पवयणस्स मेण अपसो नवरतं न करे अप्पाहारो सो भगवं तत्ते अओ सो तत्य अणतिचारो, अणुबहाते चरण भेदे ।। कनवे वि विद्धंस तस्साहारो सरीरप अपमिबद्धो न य जह सिंधूनो कप्पा, ओराला नरिहया अपहाता । आसणे बोसिर उच्चारा न य ाचारावि विच्चिष्मे थंमिले पिसियादीण य गहणं, खीरादीणं चणुएहाता ॥ पझिग्गई एगपास ग्वेऊण पहिं कारणेहिं तस्स एगो पमिग्ग अतिहिमदेसे य तहा, कारणियगताण सिसिरकाझम्मि। हो । गाहा । तिाहें जश्वत्थाणि दाणि कहिं वत्थोहि पडिपुव्वउसग्गेण तिहिं जया पुण तिहिं न संथरेज्जा तो अइरेगाणि ध परिनुंजताण य का, तवादिचरणे अणुवघातो ॥ रेज्जंति । आह न गु पमाणारेगे दोसा उच्यते । सबालवुठायो लामविसयादिएमुं, एतसिं चेव जोत्तु पमिसेहो । लोगत्थो सहकारणेण सकारणे तेसिं बहुएहिं कज्जं अप्पओ य पमिसिके परिभोग, कुएमाणे जंजती चरणं ॥ मग्गतो महार कारणेसु न लनरताहे परिश्वत्ता सेहादयो पच्छा गाणं पि तु सो निंद, नुवदेस जण ण कुणति । वोच्छेयकरो अवर सपक्खस्स तित्थस्स वुत्तं भव । गाहा । तस्स जणाणुपुवं, दसणनेदो वि तो तेणं ॥ जर एए वियपहुणे जश् आहारोवहिसेज्जासु विप्पडणाण नाणदंसणचरित्ताणं तवनियमसंजमसज्कायमाईणं निप्पत्ती णिवदिक्खितमतरता-दिएम होति परिजोगा । दोजा तेण आहारा आगहणेण उसहाणं व को उवग्गहं समभमाओ कसिणा-दियाण शहरा अणुवनोगो पं०ना। कुन्जा । गाहा। जम्मि परिग्गहियं जत्थ पुण परिगिजमाणे तस्स इयाणि उवहिकप्पो गाहा जीवाणुम्गहोयही कि निमित्त थावराणं उवघातो पवत्तेज्जा पुरेज्जा पुरेकम्म सदनलाइसु तं। धारिजइ याइ उच्यते जीवाणुग्गहहेऊ रसाएणं सा रक्खणन घेप्पइ महिए वा पने कमाश्धरे ते वा पडिहणाभएण णिमित्तं एयम्मि तित्थेवं निओ उवही असहुतणेण य वत्थापमिलेहेइ नएण माहीरिहित्ति सो परिग्गहो भवर उवाहिम्मि ईण गहणं । श्राह जइ असहुत्तरेण वत्थाइगहणं तेण अविरइयाघेप्पंते गहिए धरिजंते वा एए दोसा न नवंति सो परिग्गहो श्रो कम्हा नोवभुंज उच्यते क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिरिनिदोसोत्ति अपरिग्गहो चेव । गाहा । आहारोवहिं किं निमित्तं त्यादि । संयमप्रत्यनीकानि मैथुनादीनि अतस्तेषामभावो भवति जगवया तित्थं पवत्तियं उच्यतेन विनगवता नपहारादिनि- आचरितव्ये गाहा। नाणावरणे किमुक्तं भवत्युपधिरिति उच्यते मित्तं तित्थं पवत्तियं नाणदरिसणचरित्तनिमित्तं तवसंजमाईणं शानदर्शनचारित्राणामुपकारं कुरुते उपग्रहं करोतीत्यर्थः । मिव्वाणसाहणं पमिविद्धिकारणं तित्थं पवत्तियं । गाढ़ा । उवही श्राहारेज्जा उपव्यतोऽवधिरित्यपदिश्यते गाहा जनाणचरण होराइणि नाणाणं गुणकारगाणित्ति तेणाणुएहायं तेसु स्सो जो पुण संथरमाणो वि अइरितं उहि धरेइ तस्स पुण णाणासु छियस्स पूयावि इचिज जहा गणहारिस्सुको स एव उवहिनिमित्तो उवघाभी नन्न कारणेण वा श्राहारे साहारोवहिसाणं एस नवहिकप्पो । पं० चू०॥ वि रसहेउं वा भुंजइ रागद्दोसेहिं वा पयस्सोवघामो भव । अहुणा हु उवहिकप्पं, गुरूवदमेण वोच्छामि। गाहा जो जत्थ उवही पुण जो जत्थ जया जम्मि नेत्ते अणुउवगेएहति नवकारं, करेइ नवहीयते व उवही तु ।। न्हाप्रो जहा सिद्धए उक्कोसयाणिणं तयाणं जम्मि वा काले अ गुन्हातो हेमन्तकाले वासे वा तेणोवहिणा नाणा आयारो किं कारणं तु नवही, देसीए जलती सुणसु । न भवर जो पुण खेत्तकालेसु अणणुन्हालो । गाहा जो जन्थ जीवाणगाहट्ठा, एवं खनु वएिहतो (हं) तित्थे । उवही धरिजइ सो उवघाो । एस उवहिकप्पो । पं० चू० ॥ काऊण णुग्गहपदं, पडिणीयपदे अनावो तु । उवहिकय-नपधिकृत-त्रि उपधिनिष्पन्ने, “परिहारियं भरसकादणुकेयहा, अगणीमादीण चव रक्खष्ट्ठा ।। दितो गिहणी उवधीकतं तु पच्छित्तं " नि०चू०१ उ० । असहू णणुकंपा य, तज्वहिगहाणं जिणा यति । उवहिपञ्चक्खाण-उपधिपत्याख्यान-न० उपधिरुपकरणं तस्य माह जदग्गहटा, वत्थादोगहणदेसियं समये ।। रजोहरणमुखवत्रिकाव्यतिरिक्तस्य प्रत्याख्यानं न मयाऽसौ तो असहणं काहा, थोपरिजोगो णण्हातो। महीनल्य कन्येवंरूपा निवृत्तिपधिपत्याख्यानम । रहरण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy