SearchBrowseAboutContactDonate
Page Preview
Page 1134
Loading...
Download File
Download File
Page Text
________________ नवहि अभिधानराजन्नः। नवहि पन्थाः क्रियेत तत्र चोक्तं प्रायश्चित्तम्। तथा पथिवीनाये दुरभि- गंतव्वपझोएउं, अकरणिबहुतो उ दोस आणादी। गन्धः नच्चनेसत्रापि प्रवचनोडाहस्तथा कोऽपि कलुपात्मा पम्हुट्टो वा सट्टे, लहुतो प्राणादियो चेव ॥ शङ्केत स्तेनक शति उपलकणमेतत् हेरिकोऽनिचारिको वा इ विनम्य उच्चारं प्रश्रवणं वा कृत्वा यदा गन्तव्यं जवति तदा सिंहास्यपि शङ्केत तत आदाने ग्रहणे प्रवचनस्य नहाहः तस्मात्पथि वलोकनेन पश्चादवलोक्य गन्तव्यम् । यदि पुनरवलोकनं न कगेविश्रामणादि न कर्तव्यम् ॥ ति तदा प्रायश्चित्तं तस्य लघुकोमासः। अधिकरणदोषाश्च प्रागुअत्रैवापवादमाह॥ ताः कथमपि विस्मरणतः पतन्ति सम्नवन्ति । आझानादयश्च अच्छेय व दूरपहे, असहू भारेण खेदियप्पा वा । दोषाः । तथा यदि कथमपि विस्मरतः पतितं स्यात् ततस्तइहचन्ने व मोतुं पह, गामसमीवे य बन्ने वा ।। णाय प्रतिनिवर्तितव्यम् । यदि मन्यते किं तेनेति व्युत्सृजति अतिशयेनातपउष्णं तपति वृत्ताश्च पथि दूरे वर्तन्ते यथासन- तदा मासलघुकमाझाजगादयश्च दोषाः एतदेवाह । पल्लीमार्ग प्रतिपन्नानामेक पवाध्वनि विश्रमणहेतुरेक एवं वृक्को पम्हढे गंतव्ब, अगमणे लहुगो य दोसाणादी। ऽन्यत्र सर्वत्राकाशं तेन कारणेन पथ्यपि वृकस्याघ्रस्तात् विश्रा. निकारण रिम तिन्नि न, पोरिसीकारणे सुछो॥ म्येत । असहो नाम नातिबूरे वृक्षाःसन्ति परंतत्र गन्तुं न शक्नो कथमपि विस्मरणतः पतिते सिंहावलोकनेन च दृष्टे नियमतति ततः सोऽपि पथि वृकस्वाधो विश्रमणं कुर्यात् । अथवा उप स्तदानयनाय पश्चात् गन्तव्यम् । अगमने प्रायश्चित्तं लघुको माधिनारेण खेदितात्मा अतिशयेन परिश्रान्तस्ततः पय उर्तितुं न सः । श्रधिकरणदोषाश्च प्रागुक्ता आझादयश्च । तथा निष्कारणशकोतीति पथ्येव विश्रामयति । तदेवं पथ उन्नयोः पार्श्वयोर्दूरेण मिति कारणस्यानावे निष्कारणमस्मिन् यदि नास्ति निवर्तमावृतसंजवे द्वितीयपदमुक्तमिदानीं समन्ततो वृकच्चन्ने प्रतिपादय नस्य प्रत्यवाय इत्यर्थस्तदा अवश्यं निवर्तितव्यम् । (तिमिनति । (उन्ने व मोस्तुं पहंत्ति ) पन्था उन्नयोः पार्श्वयोर्व श्छन्न सि) यदि प्रथमायां पौरुष्यां विस्मरणतः पतितं चरमायां च स्तत्र वा विभाषायां यदि निर्भयं ततः पन्थानं मुक्वाऽन्यत्र पौरुष्यां स्मृतं तत्र यदि निष्प्रत्यवायमन्तराच वासोऽस्ति यदा विश्रमणादि करोति । अथ नयं तदापथ्येवेति एतद् दूरेऽनिहितम्। निवृत्य गृहीत्वा आनेतव्यमथ सूर्यास्तमयवेलायां स्मृतं यथा ग्रामसमीप पुनर्निर्नयमिति वृतश्चन्नस्तत्र वा विभाषायां यदि अमुकमेव विस्मरणतः पतितमिति तदा प्राद्यान् त्रीन् यामान् निर्जयं ततः पन्थानं मुक्त्वाऽयन्त्र विश्रमणार्थपथ नछुत्य विश्रम उषित्वा चतुर्थे यामे प्रतिनिवृत्त्यानेतव्यं प्रत्यवायाभावे कारणे तु णादि करोति । यामसमीपे यस्य तस्य वृक्कादेर्देवकुमादेश्वगया प्रत्यवायलकणेऽनिवर्तमानोऽपि संशुरुः । एतदेव जावयति ॥ संजवासन पुनः साधुना पथः कियद्दूरे उद्धर्तितव्यमत प्राह । चरमाए वि नियत्तइ, जइ वासो अत्यि अंतरा वसिमे । पंथे ठितो न पेच्चइ, परिहरिया पुचवामिया दोसा। तिमि वि जामे वसि, नियत्त निरच्चये चरमे ।। विइयपए असतीए, जयणाए वट्टणादीणि ॥ प्रथमायां पौरुष्यां विस्मरणतः पतिते तदानयनाय चरमायाम. तावति दूरे कृत्य स्थातव्यं यत्र पथिकः पथा प्रजन् पथि वि पौरुष्यां निवर्तते यदि च तेषामन्तगवासोऽस्ति । अथ चरमाकर्द्धस्थितो वा साधुमकृतं न पश्यति । एवं च पूर्ववर्णिता दोषाः यां दिनपारुष्यां पतति तदा रात्रेस्त्रीन् यामानुषित्वा चरमे यामे समस्ता अपि परिहताः। द्वितीये पदे अत एवापवादपदे पुनरु निरत्यये प्रत्यवायाभावतो निर्भयो निवर्तते ॥ द्वर्त्तने असति उद्वर्तनानावे पथ्यपि यतनया वदयमाणया स्था कारणे सुको इति व्याख्यानार्थमाह॥ नादीनि करोति सच तथा कुर्वन् तीर्थकराझ्या प्रवृत्ते शुरू इति। दूरं सो विय तुच्छगे, सावयतेणानदी व वासं वा । सांप्रतमुहर्तनाभावं यतनां चाह । संकटहरियच्चाया, असति य गहितोवही ठितो पेच्छे । इच्चाइकारणहि, करेंति उस्सग्गमो तस्स ।। दूरमतिशयेन गतानां स्मरणपथमवतीर्मः पतित उपधिः सोऽपि उडे व अप्पत्ते, सहसा पत्ते ततो पिढें ॥ वा उपधिरतिशयेन तुच्छः । मुखपोत्तिकादिरूपोऽतिशयजीमसंकष्टो नाम पन्थाः स उच्यते यो वा द्योरपान्तराने तत्रोद्वर्त्त श्चेति भावः । अथवा अपान्तराले व्याघ्रादीनि स्वापदानि स्तेना नस्यासंभवः । अस्य वा चतसृष्वपि दिनु समन्ततो हरितकायः। वा शरीरापहारिण उपकरणापहारिणो वा नदीवाऽपान्तराखे वर्षा अथवा पन्थानमति रच्यान्यत्र सर्वथा गया न विद्यते । ततः या पतति आदिशब्दात् म्लेच्छन्नयं वा अशिवं वेत्यादिपरिग्रहः एतैः कारणैरुद्वर्तनासंभवे पथ्येव गृहीतोपकरणो मुहूर्तमात्रमू इत्यादिभिः कारणस्तस्य विस्मरणतः पतितस्योपकरणस्य उईस्थितो मार्ग एव गयायां विश्राम्येत । यदा तु पथिकानाग त्सर्ग"वासिरामिति” त्रिनणनपूर्वकं परित्यागं करोति एवं करणे छतः पश्यति तदा तेषु तं प्रदेशमप्राप्तप्येव उत्तिष्ठति तथा ते अधिकरणादयो न नबन्ति ॥ जानन्ति पूर्वमेव उत्यित इति । अथ सहसैव ते पथिका अदृष्टा एवं ता पम्हट्ठो, जेसिं तेसिं विही नवे एसो।। एव संप्राप्तास्तदा तेषां पृष्ठं दत्वा नत्तिष्ठति यथा ते जानन्ति यथैष आत्मव्यापारेणोत्थित इति एवं मिथ्यात्वदोषाः जे पुण अन्ने पेच्ने, तोस तु इमो विही होइ । परिहता भवन्ति । एवमुक्तेन प्रकारेण तावत् येषामुपधिविस्मरणतः पतितस्तेषाझुंजण पाणुचारे, जयणं तत्थ कुव्वति । मेषोऽनन्तरादितो विधिर्भवति ये पुनरन्ये साधर्मिका प्रेवन्ते ते. पामयं वक्ष्यमाणो विधिर्भवति । तमेवाह ॥ जमाहडा उ जे दोसा, पुव्वं तेसु जतो भवे ।। भोजने पाने चारे च यतनां तत्र पथि करोति कथमित्याह ।। द8 अगिएहणे लहुगो, दुविहो नवही उ नायममातो। नदाहृता ये पूर्व दोषास्तेषु यतो भवेत् यथा ते न जवन्ति | दुविहा नायमणाया, संविग्ग तहा असंविग्गा ॥ तथा यतेतति जावः। | विविध उपधिरौघिक औपनाहि कश्च । तस्य हितयस्यापि पति Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy