SearchBrowseAboutContactDonate
Page Preview
Page 1133
Loading...
Download File
Download File
Page Text
________________ उबहि पथि यदि विभ्राम्यति निवसति या आदिशब्दा तिष्ठति सुन या उपचारं प्रवणं या व्युत्सति तदा सर्वत्र म समाचारीति निष्यन्नं प्रायश्चित्तं मास । यदि पुनरागन्तुनां स्थाने सन्नाऽऽदी विभ्रमणादि करोति सदा सर्वत्र प्रत्येकं त्यां मघुकाः आज्ञादयश्च दोषाः । संप्रति पथि विश्रमणादी दोषानाह । मिच्छत अमपंथे, धूली उणि उबहिणासो । से चैव य सविसेसा, संकादिविविचमाणे वि ।। स साधुः पथि विश्राम्यति विजातीयाधान्ये जातिमालि तास्तेन पथा समागता भवेयुस्ततः स साधुः चिन्तयेत् । मा मनिमित्तमे वर्त्तमाना हरितकायादि विकास साधुः पथि उत्थाय अन्यत्र तिष्ठेत् तत्र च श्मे दोषा जानन्त्येतू अमणवादिन] आत्मनः सारमतोऽयमस्मान् वृहत इति तथा साधूनां विजातीयानां पचि दचेत एव तेषामपि गुरयो घिग्जातीयाः प्रधानाश्च एतच्चाभिनवधर्म्माणः श्रुत्वा दृष्ट्वा च मिथ्यात्वं प्रतिपद्येरन् तथा ( श्रापंथेन्ति) तं साधुं पथि स्थितं दृड्डा पथिका त्यजन्ति ते पोर्तमाना हरितकायादीनवराच कुन्ति तथा केचितं पथि स्थितं अहो निर्लज्जाः श्रमणाः पन्थानं रुध्वा स्थिताः तच्च श्रुत्वा कोप्य सहमानः कलहं कुर्यात् ततो युद्धे समापतिते भाजने भेदोन परितापना व स्यात् तथा पादनिषेण या उत्खननं भवति तेन च उपधेर्विनाशो मलिनत्वनावात् । ते पमानन्तरोदिता दोषाः सविशेषाः शङ्कादयो विचिकित्साऽपि स्वारादिना तथा हि उच्चारादि पथि कुर्वत लोकस्य श जायते किमनेन निषितमुतनेति आदिशब्दात्कमेव स्तेन कः किं मा मोनिकारको हेरिको या इत्यादिपरिग्रहः ए द्वारगाथास के पार्थः । सांप्रतमेनामेव गाथां विवरीषुः प्रथमतो मिथ्यात्वद्वारं विवृणोति । ते नावं, बहवो दोसा तहिं पसज्जंति । अपि जं वा आवज्जती जुत्तो ।। गुरुगा, साधुना विश्रमण निमित्तं न स्थातव्यं यतस्तत्र बहवो दोषाः प्रजन्ति तामेवाह । साधुना विजातीयानां पथि प्रद अभ्युत्थिता एते अभ्युत्थानमेतेषां कृतमिति लोकप्रतिपत्तौ तस्य प्रायश्चित्तं चत्वारो गुरुकाः यच्च स्वयं दृष्ट्वा यतो वा श्रुत्वा मि-ध्यात्वमापद्यते अभिनयमा मिष्यादृष्टिय गाढतरं मिथ्यात्वमधिगच्छति तन्निष्पन्नं च तस्य प्रायश्चित्तं धिग्जातीयानां चात्मबहुमानसंजयस्तथा चाह । जाति अप्पणी सारं, एते समणवादियो। सारमेएसि लोगो य-मप्पणी न विवाणई ॥ ये श्रात्मानं श्रमणमिति वदन्ति ते श्रात्मनः सारं परमार्थतत्वं जामन्ति यथाऽस्मज्यमेते गरीयांस इति यस्त्वेतेषामयं लोकः संसारमर्थतत्वमात्मनो न विजानाति श्रविदितपरमार्थत्वात् । गतं मिथ्यात्वद्वारम् । (९१०८) अभिधानराजेन्द्रः । A Jain Education International अधुना श्रन्यपथद्वारमाह । पण वयंते, काया सी चैव वा नवे पंथे। अति असंमादी, जायणराहणा चैव ॥ तं साधुं पथि स्थितं दृष्ट्वा पान्था अन्येन पथा व्रजन्ति तथा वसति काया हरितकायादयो विराध्यन्ते । तथा स एव न उबहि दति पचास्ततो महानादोषः तथा पथि स्थित दृष्ट्वा कस्यापि (अधिपति) अप्रीतिरुपजायते ततः स हो एकः पन्थानं सध्या स्थितस्तस्य श्रुत्वा कोऽप्य सहमानोऽसंख कलहं कुर्यात् श्रादिशब्दात् युद्धमपि तथा च सति भाजनविराधना आदिशब्दादनागाढादिपरितापना नावतः शरीरविराधना च । संप्रति "धूञ्जी उक्खणण उत्रदि विणासो इति” व्याक्यानयति। सरक्खधुली चेयो, पस्थिवाणं निशाणा | अचिरेणुमलम्मि, दोसा होति अघोगे ।। सह रजसालणधूलिरूपेण वर्त्तते इति सरजस्कः स चासी भूमिश्च तस्याश्चतस्यस्तस्यां चेतनायामित्यर्थः पाद निक्षेपेण उ त्यनेन शरीरादिस्पदतः पार्थिवानां पृथिवीकायानां दिना शनं भवेत् । अथ सोऽचित्तो रेस्तर्हि तेनाचित्तेन रेहुना म लिने उपधौ यदि प्रकालयति तथाऽपि दोषः । प्राणविराधनापतिर्वा कुत्वसंभवान्त्र अप्रकालनेऽपि दोषाः प्रवचनदीनाद्यापत्तेः । श्रन्यच्च । तुरंगादी, सहसा दुक्ख निग्गहा । किच्चा पहि ठाणं पणो ॥ गाव वेगेनागच्छन्तस्तुरङ्गादय आदिशब्दाही चांग मपि परिग्रहः । सहसा निपाति निग्रहा निवारयितुमशक्या इति नावस्ततः शरीरविराधना जा जनविराधना च । तथा केचित्प्रान्ताः परान्मुखं मुखं कृत्वा पथि स्थितं साधुं प्रणुदेयुर्गाथायामेकवचनं प्राकृतत्वात्याकृते दिवचनव्यत्ययो भवति । किं च । परम् पतुमवि अन्नत्थ, जइट्टा कोति पेच्छति । पंथ उपरिषक विष्णुं गति अक ।। पथो ऽन्यत्र विस्मरणतः पतितमपि प्रेक्ष्यते पथि पुनः अध्वगा परिभ्र हिम गृहन्ति तस्मात्पथिन विश्रमितम्यम् । एवं ठितोषविडे, सविसेसतरा भवंति उवथे। दोसा निपमार्थ, गते य उवहिं हरति तो ।। एवममुना प्रकारेण स्थिते ऊस्थानेनावतिष्ठमाने तथा उपधिमाने वक्तव्यानि चात्र शयाने सविशेषतरा दोषा भवन्ति । तथाहि पूर्वोकास्तावतचैव ष्एय्याः । अन्यस्य शयाने कधमपि निगते उपधिमन्ये पदिकादयो दन्ति तस्मात्पथिन शयितव्यमिति । संप्रति " चे व य सविसेसा संकादिविविचमाणे वी " त्यतयाख्यानार्थमाद | उच्चारं पासवणं, अणुपंथे चैत्र प्रायरंतस्स | बहुतो य हो य मासो, चानम्मासो सवित्थारां ॥ उच्चारं प्रश्रवणं वाऽध्वगानामनुकूले पथि अवतरतः समाचारीनिष्पन्नं प्रायश्चित्तं लघुको भवति मासः । अथ तथोच्चारं प्रश्नवर्ण वा कुर्वन्तमवलोक्य केचिदन्यं पन्थानं कुर्वन्ति मासाका विधारोति यथवादिभिः सह संघा दि प्राप्नोति तन्निष्पन्नमपि तस्य प्रायश्चित्तमिति भावः । तथा । मनदासतिय गंधक उसपे । तेो चि व संकेज्जा, आदिवणे चैव ठट्टाहो । कोsपिस एव राजकुलमान्यः प्रान्तः श्रमणमुच्चारं पथि कुर्वन्तं हवा कोपात्तमेव श्रमणमास्कन्द्य तमुश्चारं बापयेत् अपरेरन्यः For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy