SearchBrowseAboutContactDonate
Page Preview
Page 1127
Loading...
Download File
Download File
Page Text
________________ ( ११०२ ) अभिधानराजेन् उबहि निद्विविधाः संविप्रभावित इतरभाषिताथ मिध्यादयोऽ पि द्विविधाः आगाढा अनागादाश्च । तत्र प्रथमं संविग्ननाघितेषु चिनगामिष्याकिं वस्त्रमन्येपणीयम् । संविग्नभावितेषु श्रगाढमिथ्यादृष्षुि च न गृह्णन्ति कुत इत्याह । प्रसंविप्रभाविता] मृगाहरणं सुन्धरान्तं चेतसि प्रणिधानसाधूनामयं प्रयच्छन्ति ये त्वाभिग्रहिका मिथ्यादृयस्ते साधुद तद प्रयुजीन वा कुः अहो मतादाना अम वराका इत्यं विनश्यन्ति इत्यादि । अथे नागादमिथ्यादृष्टिषु शुकं न प्राप्यते ततः किं विधेयमित्याह ॥ असंदिग्गजाविष अगाडे जयेति पणवादी । उसो संघाग, पुण्यगहियं च वसं ॥ असंविग्ननावितेषु प्रमादिदोषशुरू यद्वस्त्रं ग्रहीतव्यं तदभावे श्रगाढ मिथ्यादृष्टिष्वपि यद्यात्मप्रवचनोपघातो न स्यात् अथ नेष्वपि न प्राप्यते ततः संभावितादिपचका रिहाण्या वाचन यन्तावमा प्राप्ता भवन्ति ततोऽ यसोभोगिर्येषु कुरुते तेषु दतोपदेशेषु याचितयं तथाऽव्याप्त तेषां संचारकेन एवमप्यलाभे तेषामेव यत् पूर्व गृहीतं यत्रादि प्रहीतव्यम् । अमुमेवार्थ विधिशेषज्ञापनाय पुनरप्याह ॥ उसो संघाडग, तेसिं अट्टाए पुत्रगहियं तु । अभिनव पुराण उत्तरमृझे सर्व वापि ॥ अत्यसंभोगकोपदेशेन प्रथमतः पर्यटस्ति ततसादीयसंघाटन तथाऽप्राप्ता तेषामययभगिकाः पर्यदन्ति तथा अपि यदि न लभ्यते ततस्तेषामेव गृहीतवतीत तच्चाभिनवं वा स्यात् पुराणं वा । पूर्वमभिनवं पश्चात्पुराणमपि गृह्यते तदपि यद्यन्तरगुणमूलगुणशुद्धं तत उपादेयं नान्यथा अथापिन प्राप्यते ततो यः कृतकरणो भवति तं तच्च एवमेव वक्तव्यम् एतच्च यथाऽवसरमुत्तरत्र भावयिष्यते तदेवमन्य सांभोगिकानामपि पूर्व गृहीतं यदा न प्राप्यते तदा मासलघुकादारभ्य सास-यातुकं प्राप्ताः ततः किं कर्तव्यमित्याह । उवएसो संघारुग, पुव्व गहियं न निययमाईणं । अभिनव पुराणसुद्ध - पुत्रमनुत्तं पि परितुत्तं । चप्राप्तमित्यवासिस्थादीनामुपदेशेन इयन्ति तदभावे तेषामेव संघटन तथाऽप्यलाभे यां पूर्वगृहीतं मूलोत्तरगुणयुद्धम अभिनयमपारमुक्तं तत्प्रथमतो प्रहीतव्यं ततः परिभुक्रमपि पुराणमपि मूलोत्तर शुद्धमपरिभुक्तं ततः परिभुक्तमपि ग्राह्यम । इह निशीथचूभिप्रायेणास्यैव कल्पस्य विशेषचू सर्व भिप्रायेण वाऽन्यसांभोगकालावति पञ्चकपरिहाणिः किं तु ततः प कहान्यायतित्वा यदा मासलघुप्राप्तास्तदा पार्थस्थादीना मुपदेशानिमान् गृहन्तीति योयोरभिप्रायः परमे यूि कृता भिन्नमासप्राप्तान्यसांभोगिकानां चतुर्लघु प्राप्तास्तत्पार्श्वस्थादीनामुपदेशादिना यह यतन्ते इति प्रतिपादितम रास्तदुरो येनास्माभिरपि तथैव व्याख्यातमित्यवगन्तव्यम् । यीमध्ये विशेषज्ञापनार्थ भूयाह । उनले सुके नये पुराणे चकयवं । परिकम्मा परिभोगे, न होंति दोसा अभिनवम्मि || मूलगुणशुद्धमयुग्गुणशुद्धम् १ न मूलगुणशुद्ध मुन्तरगु Jain Education International वाह राजमपि मूलगुणशुद्धं नोत्तरगुणशुद्धम् ३ मूलगुणशु नोत्तरगुणशुद्धं ४ एतेषु चतुर्षु भङ्गेषु प्रत्येकं नवपुराणपद वि. षयं यद्भङ्गचतुष्कं तस्य भजना सा च यथाक्रममेवं कर्त्तव्या यत्तावन्मूलोत्तरगुण विशुद्धं तत्प्रथमतो नवमपरिभुकं ग्रहीतव्यं तदभावे नवं परिभुक्तं तदभावे पुराणं परिभुक्तमेवं द्वितीयतृतीयचतुर्थेष्वपि भङ्गेषु चत्वारश्वत्वारो विकल्पाः यथाक्रमं चैते श्रासेवितव्याः कुत इत्याह । परिकर्म्मणा दोषा श्रविधिसीवनादयः परिदोषा मलिनीभूतगन्धिनात् दयोsभिनवे परिभुक्ते च वस्त्रे न भवन्ति । श्रथ पार्श्वस्थाविग्यपि न प्राप्यते ततोऽमनोशसंपतीनामप्युपदेशेन रन्ति वा अधीयताः पर्यन्ति पूर्व या तासां ग्रहीतव्यं सद्भावे असंसिंपसीनामप्युपदेशादिना गृहन्ति 1 प्रथमतः किमित्याह । असई सिंगकरणं, पचवण्डा सर्व च गहणडा | आगाढेकाराम, जदेव ईसाइयो ग्रहणं ।। पवमप्यसत्यज्यमाने शायादयेयेव तदीयोपासकाना यतिभ्यो दानाय प्रापनार्थ स्वयं या ग्रहणं वस्योत्पाद कर्त्तव्यं किंबहुना आगा कारण यथेय ईसलिलादेरननुज्ञापितस्यापि ग्रहणं तथैव वस्यापि तथाऽप्याने सु मागविश्वा अन्यैर्याययति तद्भावे स्वयमेवापसागारिके पर्याय अथ सूत्रं न लभ्यते । ततः को विधिरित्याह । सेडरुए पिंजियए, पेलुग्गहणे य लहुगदप्पेणं । भक्काले हि विसिहा, करेण अकर्मण ते चैव ।। सेकुगो नाम कर्त्यासः स एव लोडितः सन् वीजरहितो रुतं तदेव रुतं पिञ्जनिकया ताकितं पिज्जितं तदेव पूणिकया वहितं पेरिति भएयते । एतेषां यदि दर्पण ग्रहणं करोति तदा च त्वारो लघुकाः तपःकालाभ्यां विशिष्टास्तत्र से रुके वजयगुरुका ते तपगुरुः पिजितेका गुरुकाः पेतुकेा का कारणे पुनः प्रथमपेनुकं पश्चात् पिजितं ततो रुतं ततः सेरकमपिं गृह्णाति । अथाक्रमेण गृह्णाति ततस्त एव चत्वारो लघुकाः सेरुसम योग एक वा, सईए नालबद्धसहिओ वा । मिच्छार अक्गरणं, उभओ पपरपरस पाउ | कृतयोगी नाम यो गृहवासे कर्त्तनं कृतवान् स गच्त्रस्य वनाकको वा नातीसहितो या बिजनेमागे कर्त्तनं वयनं च कृत्वा नजयपक्कस्य संयत संयतीलक्षणस्य प्रायोग्यमुपकरणं परते ततः किमित्याह गिचे, जहलाभं सुलभ वहिने । पच्तिं बति अाने से पति ॥ तार्थास्ततस्तेषु सुनो गताः सन्ती यथालाभ यजन्ते तत्सदृशमपरं विवेचयन्ति परिय त्यर्थः । माययनिमित्तं च यथाधिपति अथापरं न लभ्यते ततस्तदेव स्वयं व्यूतं वस्त्रं धारयन्ति । अथ स्वर्गेऽपि गतास्ततोऽपरस्पसा प्राकृतं परित्यजन्ति यान या न कोऽपि नियमः । अथ “गणनिग्गयाई " इत्यत्र योऽयमादस्तस्य फलमुपदर्शयन्नाह । सिमाम् पिकामि मंत्र पुण्य व सस्थे समजए वाषि ।। For Private & Personal Use Only महिषपरिजुने www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy