SearchBrowseAboutContactDonate
Page Preview
Page 1126
Loading...
Download File
Download File
Page Text
________________ उबहि यत्र मुनयो न विविक्ताः श्रमण्यश्च गृहिणश्च यत्र ( उच्छूढत्ति ) मुषिताः तत्र स्वस्थाने संयतीवर्गे अनुकम्पा कर्त्तव्या । ताश्च संयत्यो द्विविधाः संविना असंविग्नाश्च यदि वस्त्राणि सन्ति ततः सर्वासामपि दातव्यानि अथ न सन्ति तावन्ति वस्त्राणि ततः संविसंदेयानि ता अपि द्विविधाः सांजोगिन्य सांभोगिन्यः यदि प्रयन्ते तद्वयोरपि वयोस्तथैव तानि न पूर्यन्ते ततः स्वस्थाने दातव्यानि समनोकानामित्यर्थः अपिशब्दात या धृतिदुर्यास्ताः संयताः - विग्ना वा स्थविरास्तरुण्यो वा जवन्तु नियमात्तासां दातव्यम् । यत्र साधवो विविक्तास्तत्रेयं यतना ॥ ( ११०१ ) अभिधानराजेन्द्रः । लिंग क्खिसीए, गिएहंति परिहारियमेएस | मनियर गिहिंसुं, जं लब्धं तंनिजं देति ॥ सदर रजोदरणमुख सुतये निका तु पात्रकयन्यपकादि ताणाचे तु प्रावरणादि एतत्सर्वम पिप्रातिहारिकमेतेषु गृह्णन्ति । तद्यथा श्रमनोज्ञा सांभोगका इतरे पार्थस्थादयो वृदिणः प्रतीताः । अचेषु न प्राप्यते ततः संपतीनामपि हस्तातिहारिक प्राततादिकं यदा पति तदा तदारिकं ददति प्रत्यर्पय न्ति द्वितीय व्यायामाने प्रथमच क्षेशतः स्पृष्टा अवगन्तव्याः । गतो द्वितीयनङ्गः । अथ तृतीयं जङ्ग व्याख्यानयति ॥ नितदुभये, सपक्वपरपक्वतदुभयं होइ । अहवा वि समग्रसमणी, समन्नियरेसु एमेव ॥ तदुभये वा उच्छूढे मृषिते सत्येवमेव यतना ज्ञातव्या । अथ तदुभयमिति किमुच्यते इत्याह । स्वपक्षाः संयताः परपक्का गृहस्थाः । अथवा तदुजयं नाम श्रमणाः श्रमण्यश्च । यद्वा तपुभयं समनोज्ञा अमनोज्ञाश्च । यदि वा संविग्ना असंविग्नाश्चेति तदुभयम् तत्र मुषिते सति विधिमाह ॥ अमर गिहि-जई असर पडित्यपक्षी | तिesडाए गहणं, पडिहारिय एतरे चैव || अमोड़ा अजोगिया इसरे पावस्थादयो गृहिणः संयत्य प्रतीताः एतेषु चिकिया प्रतिसाया या पश्चकपरिवारया मार्गनियम संवतीनां नास्ति पक्षतु पराणिदेव लभ्यते तदेव गृहीत्वा गावाच्छादनं तामिः कर्त्तव्यं तच व प्रयाणां काशवाणानामय प्रातिहारिकं वा इतरफा निसृष्टं ग्राह्यम् । एवं तु दिया गहण, अढवा रति मिलेज्ज पडिसत्यो । गीएस रत्तिगहणं, मीसेसु इमा तहिं जयरणा ॥ एवं दिवा ग्रहणमभिहितम् । अथवा रात्रौ प्रतिसाथ मिलेत् तत्र यदि सर्वेऽपि गीतार्थास्ततो रात्रावेव गृह्णन्ति अगीतार्थमिश्रास्ततस्तेषु मिश्रेष्वियं यतना । तामेवाह । वत्येव पाएण व, मिंत व अत्थमिए । आमे उदितेय, गहणं गीपस्थसंविग्ने || प्रतिखार्थे कश्विद्दानादिरनु वा अस्तमिते वासू स्त्रेण वा पात्रेण वा निमन्त्रयेत् तत्र यदि साथ रात्रावेव चलितुकामस्तर गीतार्थी गुरुनालोचयन्ति दिव कृत्वा समायाताः एवं गीतार्थाः संविग्ना गृह्णन्ति । अथ प्रतिसार्थे सादिकं दृश्यते ततः किमित्याद तेन Jain Education International उपदि खमे पत्ते तह द-भचीवर तह य हत्थपिहणं तु । अकाण विविनाश, आगार्ड सेसणागाई || यानि संपतीनां परिचामाय तस्यामि सभाये शा कादिपत्राणि तदप्राशी दर्भचीरं धर्म ग्रन्थयित्वा समर्पय तिसर्वथा परिधानादेशस्य विधानं कर्णव्यम् । एवमध्वनि विविक्तानामागाडं कारणं मन्तव्यं शेषं तु सर्वमप्युपकरण अनाम असंजय निम्या सुट्ट-गाइ पेसंति चसु बग्गेसु । अप्पा निवगारं साहुं च विचारमाइमयं ॥ प्रतिसाद याममा 1 निर्माता उद्यानं प्राप्ताः सन्तः क्षुल्लिकादिविवक्तिं ग्रामं नगरं वा चत्वारः संगत संयतीत्यत्राविकालका ये वर्णास्तेषु तेषां समीप प्रेषयन्ति । यद्वा सांनोगिकाः संयता इत्येको वर्गः अम्यसांजोगिफा ततः सांजोगका संयस्य इतिवृतीयः अन्यसांनोमिक इति चतुर्थः एतेषां या समीचे प्रेषयति । अथ नास्ति कृलकः क्षुल्लिका वा ततो यस्ततो प्रामान्नगराद्वा श्रगारो गृहस्वः समायातः यो वा सामूर्विरभूम्याद त्यागतस्तम् अप्यादिति संदिशन्ति यथा खासा सांगि यतादीनां वा भवता कथयितव्यं साधवः साध्यश्व बहिरप्रोद्याने स्थिताः सन्ति ते बाप्यनिधिः अतस्तेषां योग्याचीवराणि प्रेषणीयानि । अन चायं विधिः संयतः संयतानां वस्त्राणि दातव्यानि । संयतीनां तु संयतीजिः । अथ तत्र संयताः संयत्यो वा न संन्ति तदा श्रावकाः श्राविका वा प्रयच्छन्ति । यत्र तु संयत्यः संयना वा संयतीनां प्रयच्छन्ति तत्र विधिमाह । आलोगितरी उषितु पविसंति । सुट्टी घेरा वि य घेत्तुमइगया, समणुन्न जढे जयंते व ॥ क्षुल्लिका उद्यानं गत्वा स्थविरसाधूनां वस्त्राण्यर्पयन्ति । अथ न सन्ति कृलिकाः तत इतरा मध्यमास्तरुण्यो वा गत्वा स्थविराणामालोके स्थापयित्वा भूयोऽपि ग्रामं प्रविशन्ति । यत्र संयतेन संतोनात शुकाःस्थविरसायनामयतिका नावे शेषा अपि साधवः स्थविराया आलो के स्थापयन्ति तेऽपि व संयताः संयतीदत्तानि वस्त्राणि गृहीत्वा प्रावृत्य नगरमनिर्ग ताः प्रविष्टाः सन्त आत्मयोग्यमुपकरणमुत्पाद्य संयता सत्कवप्रित्यर्पयन्ति एवं मनोद्वेषु विधिरक समज जयं ते वत्ति) यत्र ते मनोज्ञाः सांयोगिका न भवन्ति तत्रैयं वद्यमा णनीत्या यतन्ते ॥ ऋण निग्याई, संविग्गा समिविह असाणी | संजई एसमा असंचिग्गा दोणि वा बग्गा ॥ " अध्यतो निर्गता यत्र ग्रामाद। प्रातस्तमे भवेयुः संविविहा रिणः अनेनेदान्यसंभोगान्ते संविधा संविग्ननाविता संविग्ननाविताश्च । संविग्नोऽपि द्विधा आजियहिकमिध्यादि (संज प्ति) मनोविज्ञानद्वौ वर्गों तथा साधुवर्गः साध्वीवर्गश्च । श्रत्र विधिरुच्यते (यसणमा ) संप्रिभृतिषु मामुवन्तः पञ्चकप रामेषु यतन्तइति । अथैतदेव सविस्तरं व्याख्यान्यति ॥ संविग्गतरं जाविय, सन्नीमिच्छा उ गाढणागाढे । असंगमिगाहरणं पारंजे विसं हीला ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy