SearchBrowseAboutContactDonate
Page Preview
Page 1052
Loading...
Download File
Download File
Page Text
________________ ( १०२७) निधानराजेन्द्रः | उपसंपया देव रायगिय तत्व रायलिय पलिष्ठ सेहत प्र पलिच्ति रायणिए इच्छा सहतरा य जबसेपज्जेज्जा । इच्छा नोट संपन्ना इच्छा भिक्खोवचार्य दलः ति कप्पाग इच्छाए णो दन्नाति । २४ । दो जिक्खू यो एगतो बिहरंति गोह कप्पति अछामस्स उपसंपज्जिचाएं विहरिएक पति यहं आहाराविशियाए ममहं जनसंपज्जिचाएं विहरिच। २५। एवं दो गावच्छेया । २६। दो आयरिय वाया । २७ । बहवे जिक्खुणो णो ततो विहरति पोएडं कप्पड़ प्रणमरणस्स उवसपविचाणं बिहरिए कप्पति एवं भाद्दारातिणियाए प्रथम उवसंपज्जित्ताएं विहरतिय २० एवं बहवे गणावच्छेश्या २६ बहवे आय १० यो बहवे गणावच्छेदया सब आयरियवज्जाया एगतो विहरंतियो एवं कष्पति प्रणउवसंपज्जित्ताणं विहरितम् वासावासवत्यए कप्पति पवितिणीए कष्पति पत्रितिणीए कप्पति एवं आहारायणिचाए यमनं उवसंपज्जिचाणं विढरित्तर हेमंतगिम्देसु || ३ || ( श्रत्र चतुर्विंशतितमसूत्रस्य व्याख्या प्रन्थकृता न व्याख्यातेत्यस्माभिरपि न व्याख्यायते) एवं दो मिणो एगतो विहरति इत्यादि सूत्रसप्तकं सुगमम् । अस्य संबन्धमाह । संखहिगारा तुला, धिगारियाए सोसते जोगो । आयरिस्स व सिस्सा, जिक्खु अजिक्खू अहतिभिक्खू ।। अनन्तरसूत्रे' दो सामिया लक्षणा संपा धिकृता अत्रापि सैव 'दो निक्खुणे' इत्यादिवचनासतः संख्याधिकारातुख्याधिकारिता पूर्वसूत्रेण सहास्य सूत्रस्येत्येष लेशत आद्यस्य योगः संबन्धः अथवा पूर्वसूत्रे रत्नाधिकपड़ेगाया उपात्तः । प्राचार्यस्य च शिष्यो द्विधा भिक्षुरभित्र निकुः प्रतीतावच्छेदक उपाध्याय भायाय या तत भाषात्प्रागुकायानन्तरं त्रिसूत्रमुकम् । शेषसूत्र संबन्धप्रतिपादनार्थमाह । मेस वि, गुणपरिचीय ठाणभावे । पनि खलु संखा, बहुर्पियो उ ते परं ॥ एवमेव पूर्वोक्तप्रकारेणैव शेषयेोरपि गणावच्छेदकाचार्यसूत्रयोः संबन्धस्तथा ह्याचार्यस्य शिष्यो भिक्षुरभिक्षुश्च तत्र भिकुसूत्रमुकं तमन्तरमनिसायच्छेदकरपाचार्यस्य च सूत्रे अथ स्नानो प्रवति तथा हि निर्गुणाधिकत्वेन गणावच्छेदकस्थानं अनते गणावच्छेदको गुणाधिकतया घाया योपाध्यायस्यानमतो जिकुसुत्रानन्तरं क्रमेण गणावच्छेदकाचायोपाध्यायसूत्रे तथा द्विमनृतिका खलु संक्या बहुका भवति ततो द्विक्पतरं बहुसंख्याश्रयं बहूनां च परस्परमुपसंपचानां पिएको भवति तेन बहुसंख्यासूयात्परं पिएक पिएमसूत्रमुक्तमिति एवमनेन संबन्धजातेनायातस्यास्य सूत्रसप्तकस्य व्याख्या । द्वौ मिक्षू एकत्र संहतौ विहरतो णोणमिति वाक्याद्वारे कापते मन्योन्यमुपसंपद्य विकल्पते । मिति पूर्ववत् यथा रत्नाधिकतया अन्योन्यमुपसंपथ विहर्तुमेवं गणायच्छेदकसूत्रमाचार्योपाध्यायसूर्य व प्रावनीयमेवं बहु संक्यास पिएस येति पार्थः । Jain Education International उवसंपया संप्रायाद्यानसूत्रम्ययनार्थमार संजोइया दोएडं खतादी पेहकारणगयाणं । पंच समानवाणं, जिवण इमा नये मे‍ || डायाचार्यान्यन्यस्मिन् क्षेत्र स्थिती तीच परस्पर सोनीगिकी तथा सांगिक पोई पोराचार्ययोगिकृतायां प्रेषिताः क्षेत्रादिकाकारणगताः प्रत्युपकणार्थमादिशब्दपथिमागणार्थं वा गतास्ते च तथा गच्छन्तः पथि समागताः परस्परं मिसिताः। तेषां चैकेन यथा गन्तव्यमतस्तेषां केादिकाकारण गतानां पचि समागतानां मां या मर्यादा सामाचारी सा श्यं पयमाणा भवति । तामेबा क्रिस मामि खलु, पलिताणं च सगाणं तु । चल अपसिउने, तम्हा जयसंपमा तेनि ॥ यो स्पिकपती तयोः शतरकेण राचिकस्य पुरतः खोचयितव्यम् । तेनाचिने पचात् राधिकेन दीक्षतरक स्य पुरत पथमकरणे निको: रत्नाधिकस्य च प्रायश्वितं खमु मासिकं मासलघु " परिच्छन्नाणं चेत्यादि " एतद्वहुसंख्याविशिष्टस्य निकुसुत्रस्य व्याख्यानम् । परिष्वानां जघन्यतोऽ यात्मीयानां शेषाणामद्वितीयानां यथेोकविभ्यकरणे प्रायश्चितं मासलघु । तत्र यद्येको परिष्वन्नस्तर्हि तेनास्य आत्मद्वितीयमात्मीयो वा उपसंपथप्यो मा बेनुपसंपद्यते तस्मिन्त्रपरिष्द्धमुपसंपद्यमाने प्रायश्वितं सत्यारो कार चोपपद्यमानं यो नोपसंपदा प्रतीच्छति तस्य मासमधु यत एवं तस्मात्परस्परमुपसंपत्तेषां नयति कर्तव्या पनामेव निर्युक्तिगाथां भाष्यकृद् व्याचिख्यासुः प्रथमतो भिक्खुस्स मासिय खवित्येतद्व्याख्यानयति । दो भिक्खु गीयत्था, गीया एको व होज्ज उ अगीतो । राणियपछि पुर्व इयरेसु लहु लहूगा ॥ द्वौ भिक्षू अगीतार्थी यदि वा द्वाषपि गीतार्थी यदि वा छावपि गीतागीतार्थी तयोः परस्परस्यालोचनमन्यथा प्रायश्चित्तं मासलघु । अथवा एको गीतार्थः तत्न रत्नाधिके परिष्क प्रावपरिक दोपेते गीता इत्यर्थः पूर्वमाचयितम्यं पश्चादितरेष्यगीतार्थेषु रस्माधिन एवं चेतेन कुर्वते नाधिके प्रायथितं मास घु । इतरेषां चत्वारो लघुकाः । एनामेव गाथां विवरीषुः प्रथमतो" दोष भगीरथा गीया" इत्येतमृिणोति । दोसु अगी पत्थे अहवा गीतसु सेहवरो पुब्बि । जर मा लोया बहुओ, न विगमेइ परो वि जइ पच्छा ॥ श्योपोरगीतार्थयोरमा गीतार्थयोर्मध्ये यदि तरः पूर्वरत्नाधिकस्य पुरतो नाथप्रोयति तदा तस्य प्रायश्वितं मधुको मासः । इतरोऽपि रत्नाधिकोऽपि यदि पश्चात्तस्य शक्तरस्य पुरतो न विकटयति तदा तस्यापि प्रायश्चित्तं मासलघु । तत्र यदि aratगीतार्थी तदा परस्परस्य बिहारालोचनैव केवला नापराधाढोचनापि । भयादि गीतार्थी तदा परस्परविराग्रोचना अपराधालोचना च । अथैको गीतार्थोऽपरवागीतार्थस्तनासोचनाविधमा । राइणिए गीयत्थे राहाशिए पेव विषमणा पुि देह बिहार वियक, पच्छा रा खितो सेहे ॥ यदि राधिको गीतार्थ इतरो ऽगीतार्थस्ता गीता राना For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy