SearchBrowseAboutContactDonate
Page Preview
Page 1051
Loading...
Download File
Download File
Page Text
________________ उवसंपया अभिधानराजेन्द्रः। जवसंपया सयधु । तथा कारणे ग्लानादिसक्कणे व्याप्ततया दावेव तौज- तहा वेदमिच्छते, अविकारी उ कारए । नाचित्यसति सहायस्थानावे न दद्यादपि सहायं स्वनाथो या त- वारेण तस्य शुश्रूपकमेकैकं साधुन युक्तेन च तस्मात्साधूनांबाच स्यात्मीयकरणादिलकणस्ततो न ददाति सहाय कित्वाचित्येन नांदापयति मा म गणनेदं कार्षीरिति हेतोः । अथैवमपि दुःस्वतस्य कृत्यं कारयति । एष द्वारगाथासंकपार्थः। भावतया गणभेदं करोति तत प्राह । तथापि क्रियमाणे गणभेद __सांप्रतमेनामेव विवरीषुः प्रथमतः पूर्वार्थ विवृणोति । कर्तुमिच्छति योऽधिकारी उर्मेदः साधुस्तेन तस्य कृत्यं कारयसति वासिणो दो वि, भावण नियमतो मरणो। ति [सूत्रं दो साहम्मिया इत्यादि] द्वौ साधर्मिकावेकतः संहतो गणिएउवसंपया, सेहतरमेण कायब्धा ।। बिहरतस्तद्यथा शक्षो रत्नाधिकश्च । सत्र रालिका परिचन्नः परिवारोपेत इत्यर्थः । शकतरकोऽपरिच्चन्नः परिवाररहितस्तत्र सौ द्वावपि सहान्यायिनावेकस्य गुरोरन्तेवासिनी द्वावपि भावे रानिके रत्नाधिकस्येच्ग यदि प्रतिन्नासते शैकतरकमुपसंपद्यन झानादिना नियमतो नियमन उनी ज्ञानादिरूपनावपरिवारो ते अथ नेनान प्रतिभासते तहिं नोपसंपद्यते निकामुपयातं च पेतावित्यर्थः । व्यपरिच्छेदेन पुनः शैक्षतरक पयोपेतस्तत्र | कलप्यं यदीच्छा तो ददाति अथावातुमिच्छा तर्हि न ददाति शैकतरकेण रालिको रत्नाधिकस्योपसंपत्कर्तश्या । “वोच्चत्थे एष सूत्रसकेपार्थः । अधुना नाष्यविस्तरः। मासलदुतो" इत्यस्य व्याख्यानार्थमाह । आनाइयम्मि सेहेण, तस्स वियमेश पच्छ राशणतो। रायणिय परिच्चने, जवसंपपनिच्छओ य इच्छाए। शति अकरणम्मि बहुगा, अवरोप्परगवतो बहुगा ।। सुत्तत्थकारणे पुण, परिच्छयं वेंति पायरिया ।। प्रथमतः शक्कतरकेण रत्नाधिकस्य पुरतः पालोचनीयं तेनायो रालिके रत्नाधिके अव्यतः परिच्छन्ने परिवारोपेते स तेन शैक्कचिते पश्चात्नाधिकस्तस्य शैक्तकस्य पुरतो विकटयत्यासोचयति | तरकस्य उपसंपत्परिकलेवश्च इच्छया दातव्यः । श्यमत्र नावना। एथतीन कुरुतस्तत शति एतस्याकरणे योरपि प्रत्येक स यदि शैकतरकोऽवमरत्नाधिकस्तुल्यश्रुतो गुरुरक्षाधिकेन मह लघुको मासः प्रायश्चित्तम् (अवरोप्परगन्यतो बहुगा इति) यदि ततः सरत्नाधिकश्चिन्तयति मा नूनमेतस्य भिकाहिएमनव्याक्केपेशकतरको व्यपरिच्छेदनाह परिच्छन्न ति गर्वतोरत्नाधिक ण च सूत्रार्था नश्येयुस्ततः संघाटं ददाति अथवा मा एष मम कुलवासी सहाध्यायी द्रव्यपरिच्छदेनापरिच्छदो भूयात्सहास्य पुरतोनालोचयति तदातस्यापिप्रायश्चित्वारो लघुकाः । एतदेवोपदेशद्वारेण स्पष्टयति । ध्यायात्तेनातिस्नेहतः संघानं ददात्यालोचनां प्रयच्छति। अल्प श्रुतस्य परिच्छदमुपसंपदा वा न ददातीति । अथ स शक्कतरको एगस्स न परिवारो, वोइए रायणिय सि वादो य । रत्नाधिकाद्वहुश्रुतस्तदा नियमत उपसंपत्सव्यः।परिवदध तस्य इइ गयो न कायबो, दायव्नो चेव संघामो॥ दातव्यस्तथा चाह सूभर्थ कारणात् सूत्रार्थ गृहीतुकामाः पुनराएकस्य परिवारोऽस्ति हितीये रालिकत्वषादः रत्नाधिकोऽय-| चार्या उपसंपद्यन्ते परिच्छदं च ददति । एतदेव स्पध्याति। मिति प्रबाद इति एवं रूपो गवां द्वान्यामपि न कर्तव्यः किंतु सुत्तत्थं जइ गेएह, तो से देइ परिच्छदं । परस्परमालोचयितव्यमन्यथा चतुर्बघुकप्रायश्चित्तापसातव्य गहिएवि देश संघाम, मा से नस्से य तं मुयं ।। शैक्षतरकेण जघन्यतोऽपि रत्नायिकस्य संघारः । संप्रति यदि स राधिकस्ततः सूत्रार्थ गृह्णाति ततः (स) तस्य ददाति "निक्खो वा पंचवानि कप्पागमि" त्येतदर्थमाह । परिच्छदं परिवारं गृहीतेऽपि सूत्रार्ये ददाति संघाट कस्मादिपेहानिक्ख कितीओ, करेंति सो आवि ते पवाएति । स्याह । मा ( से ) तस्य निकाटनव्यापितः प्रतिलेखनाव्याकेन पहुचं ते दोएह वि, गिताणमादीसु च न देज्जा ।। | पतश्च तत् श्रुतं नइयेदिति हेतोः। शकतरस्य शिका रत्नाधिकस्य संबन्धिनो यत्रादेः प्रेका प्रति बहुश्रुतादी तु न ददाति इत्येतद्भावयति । देखनां कुर्वन्ति । तथा तयोग्यां भिकामानयन्ति । कृतकर्म विन- अवहुस्सुते न देती, निरुबहते तरुणये य संघाम। यो विधामापा तत्कुर्वन्ति किमुकं जयति यदाज्ञापयन्ति तत्पूर्व- घेसण जाव वज्जइ, तत्य य गोणी 4 दिलुतो । न्ति वाचनादिपरिश्रान्तस्य च विश्रामणामिति स चापि रत्नाधि अबहुश्रुतो निरुपहतपञ्चेन्ज्यिस्तरुणकश्च तस्मिन् सास्वपि कस्तानवाचयति सूर्य पाउयत्यर्थं च श्रावयतीत्यर्थः । कार साधुषु सघाट न ददाति सहायानददातीति भावः। यो वा गीणे असती इत्यस्य व्याख्यानमाह (न पुटुब्बते इत्यादि ) ते श तार्योऽपि सन् प्रदान्तान् सहायाधिपरिणम्य गृहीत्वा जति क्वतरशिष्या यानादिष प्रयोजनेतु उयापृतास्ततो न प्रभवन्ति न तस्यापि सत्स्यपि साधुषु सहायान ददाति तथा च तत्र पुष्ट प्रपारयन्ति सहायं न दद्यात् । यदि वा द्वायेव तौ जना ततः किं | शीतया गवां दृष्टान्तस्तमेव नाधयति । दीयतामिति न दद्यात् । साडगवघा गाणी, जहतं खेत्तं पलाति दुस्सीला । ___ अधुना "सन्नाचो वा"इस्यस्य व्याख्यानमाह। अतीकरेजा खलु जो विदिएणे, एसोविमति महंतमाणी इय विप्परिणामेते, तम्मि न देज्जा सहाए य ।। न तस्स तं देश बहिं तु नेउं, तत्येव किचं पकरेंति में से ॥ यथा कस्यापि गौः पलायिता ततः कथमपि लम्धा सती तेन शाटके बका यथा शाटकया दुःशीया गौस्तं शाटकं गृहीयो वितीर्णान्साधनात्मीकर्यात् यश्चैषोऽपि शिक्षाधिपतिः शैक्क. स्वा पवायते इति एवममुना प्रकारेण यो विपरिणामयात सहातरको ममेति महामानी तस्य तान्साधूनू बहिस्तस्मात् स्था। यान् तस्मिन्विपरिणामयति सहायान दद्यात् । नादन्यत्र विहारक्रमेण नेतुं न ददाति किं तु यत् (सेतस्य कृत्यं (4) सांजोगिकासांभोगिकयोः सहमिलितयोराचार्यायोः करण।यं तत्रैव स्थितस्य तत् कुर्वन्ति अथवा सामाचारीमाह ॥ बारा य से दे, न य दावे वायणं । (मूत्रम् ) दो साहम्मिया एगतो विहरति ना से Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy