SearchBrowseAboutContactDonate
Page Preview
Page 1041
Loading...
Download File
Download File
Page Text
________________ सवसंपया अनिधानराजेन्द्रः। उवसंपया उपनिक्किपन्ति तिष्ठस्ति च अरणोपपातकारकाः प्रपत्रशरणा ये इत्येवं नवत्विति अन्युपगते तासां तत्र संवसन्तीनामथकियपुनरप्रगल्भास्ते ये राज्ञो वल्लभास्तरात्मानमुपनिवेपयन्ति । एष कालातिक्रमेण या रक्कणं तासां करोति सा महत्तरिका कासगता। परोपनिवेपः । लोकोत्तरिक आत्मनिकेपो गच्छवर्तिनां साधनां सविकारातो दटुं, सेहिसुया विहावेइ रायाणं ।। तथाहि ये गच्छे एव वर्तन्ते साधवस्त आत्मानमात्मनैवाभिनवाचार्यस्योपनिक्किपन्ति । परनिकेपः फड़कगतानां ते हि समा महतरियदाणनिग्गह, वणियागमए य विसवणं ॥ गताः स्पर्द्धकपतिना निक्किप्यन्ते यथा एते अहं च युष्माकमि महत्तरिकाकालगमनानन्तरं ताः कन्यकाः सविकारा अभूवन् ति। "इह मिथियाश्य अनेक नवसंपजणारिहे" इत्याद्युक्तम् ततस्ताः सविकाराः दृष्ट्वा श्रेष्ठिसुता राजानं विज्ञपयति अन्यमतत्र यद्यपिस गीतार्थस्तरुणःसमर्थश्चेन्डियनोशन्द्रियाणां निग्रहं हत्सरिकां प्रयच्छत दत्ता राज्ञा । तया च महसरिकया [निग्गकर्तु तथापि तेनान्यो गणो निश्रयितव्यो निश्रयश्च परप्रत्य हत्ति ] कन्याः सविकारा उपसभ्य खरण्टिताः एवं तासां तिष्टयनिमित्तं तत्रापि निक्लेपः कर्तव्यः । न्तीनां (वणियागमत्ति) स देशान्तरगतो वणिक समागतः अत्र लौकिको दृष्टान्तस्तमेवाह ।। (विएणवणमिति) राज्ञो विज्ञपनमकार्षीत् यथा देव! नयामि निजह को वमितो , धूयं सेहिस्स हत्यानक्खियो। जपुत्रिकामिति । पूएऊण विसजण, सरिसकुलदाण दोएह वि भोगा । दिसि जत्ताए गत्तो, कासगतो सो य सेट्ठी उ॥ एमेव उत्तरम्मि वि, अवत्त राइदिए नवमा ।। एको वणिक तस्य गृहे मारिरुत्थिता । सर्व गृहमुपच्गदितमे ततः श्रेष्ठिकृतविक प्तिकानन्तरं ते द्वे अपि पूजयित्वा राइा विका उड़िता तिष्ठति परः स श्रेष्ठी निर्धन इति तां पुहितरं न सृष्ट सदृशकुत्रे दानं विवाहिते इत्यर्थः । ततस्तयोईयोरपि विपरिणापयितुं समर्थस्ततो दिग्यात्रां कर्तुमिच्छति जानाति वै त पुना भोगा दत्ताः। एवमेव अनेनैव प्रकारेण उत्तरेऽपि सोकोत्तस्याः कन्यकायाः स्वभावं यथा समर्थात्मानमेषा संरक्तितुं केव रोप अव्यक्तस्य रात्रिदिवैरुपमा । श्यमत्र भावना। यदि तावल्लीसमेका कन्यका महती गृहे तिष्ठन्त। पुष्टशीला बोकेन संजाव्यते किका अपि यशःसंरक्कणनिमित्तमात्मानमन्यत्रोपनितिपन्ति ततः ति मित्रवेष्ठिनो हस्ते तां निक्तिप्य मुक्त्वा वाणिज्येन दिग्यात्रों सुतरां लोकोत्तरिकैः साधुनिः संयमयशःसंरतणनिमित्तमात्मा गतः । तस्यापि च मित्रष्टिनो गृहे मारिरभूत् । ततः सोऽपि ऽन्यगणे निकेतव्यः। स चाव्यक्तो वयसा ततो यावद्भिरहोरात्रैर्वसकुटुम्बो विनाशमुपागमत् तथा चाह स च श्रेष्ठी काबगतः यसा व्यक्तो जवति तावन्तं कालं तत्रान्यगणनिथायां तिष्ठत्ति केवलमेका कन्यका स्थिता सा च मूत्रवेष्ठिदुहितुः सखी साच सखी अध्यात्मानं संरक्तुिं कमा केवलं यशःप्रत्ययनिमित्तं राज्ञः कथं पुनरात्मानं गणं वोपनिक्षिपति । तत आह । समीपमुपस्थिता तथा चाह। एते अहं च तुम्भं, वत्तीभृतो सयं तु धारेइ । सेष्टिस्स तस्स धूया, वणियसुयं घेत्तु रस्मो समुवगया। जसपन्चयाउराला, मोक्खसुहं चेव उत्तरिए । अह यं एस सही मे, पालेयव्वा उ तुजोहिं ।। एते मदीयाः साधवोऽहं च युष्माकमेवं चोपनिक्तिप्य तावत्तत्र तिष्ठति यावत् व्यक्तो जायते ततो व्यक्तीनूतः सन् तस्मानिर्गत्य तस्य मूलभूतस्य श्रेष्ठिनो दुहिता वणिक्सुतां मृतपितृवणिग्यु स्वयमेव गणं धारयति एवं च कुर्वतस्तस्य फलमिह रोके उदा हितरं गृहीत्वा राज्ञः समुपगता समीपमुपगता पादेषु निपत्य विज्ञपयति यथा देव युष्माभिर्निजदुहितरो रक्ष्यन्ते तथा अहमेषे रायशःप्रत्यया अवदातं यशोऽयदाताश्च लोके प्रत्ययाः संयमयं मे सखी युष्मानिःपालयितव्या आवयोरपियुष्मत्कन्यकात्वात्।। नमल्यविषयाः । परलोके फवं मोकसुखमौत्तरिके लोकोत्तरिके उपनिक्षेपे । अथवा लौकिकम्य लोकोतरिकस्य च सापेक्षस्य इय होन ति य नणिय, कमा अंतेनरम्म तुढेण । पदस्थापनायोग्यविषयेयं परीक्षा ॥ रक्षा परिकत्ता उ, भणिया वाहरिउ पालान॥ सावेक्खं पुण पुन्वं, परिक्वए जह धणे न सुबहा उ । इति एवं भवत्विति नणित्वा तुष्टेन राज्ञा ते हे अपि कन्यान्तः पुरे प्रति भणिता च व्याहत्य आकार्य (पालाओ) पालिका अणिययसहावयपरिहा-विय१मुत्ता तच्चि३ वटा उ४॥ महत्तरिका किं भणितेत्यत आह । सापेकं पुनः पूर्व परीकते साधून यथा धनश्रेष्ठी स्नुषा भनिजह रक्खह मज्म मृता, तहेव एया तो दोवि पानेह । यतस्वभाषाः परीक्तिवान् कमिति चेडुच्यते " रागिढे नयरे धणो नाम सेट्टी तस्स चत्तारि सुएहा ता अन्नया तो चिं. ते एवि तेउ पाले, विस्मवियं विणीतकरणाए । तेश्का मम सुण्डा घर बुकृितहित्ति ततो अन्नया तासि परिक्षणयथा रकय मम सुताः कन्यकास्तथैव पते अपि द्वे मत्कन्यका निमित्तं सयणवग्गो णिमंतितो भोयणोत्तरं सयणसमक्खं मुस्ये पायथ पवमुक्ते तयापि महत्तरिकया विनीतकरणया एहातो सद्दावेकण पत्तेयं पत्तेयं पंच सालिकणा समप्पिया विज्ञप्ति देव पते प्रतिपाहयामि । एवमुक्त्वा ते कन्यान्तःपुरं नीते। एपसु रक्खियं करेह यदा मन्गेहामि तथा दायग्वा हतो नत्र च मूतष्ठिदुहिता महसरिकां विज्ञपयति । पढमाए वुडो एस न अजितो सयणसमक्खं पंच कणे स जह कना एयातो, रक्खह एमेव रकवह मम पि । मप्पंतो न किंपि जाण जया मम्गिदिति तया अन्ने दायव्वा जह चेव ममं रक्खह, तह रक्वह मम महि पि॥ इति गया । विययाए वुफुसेसति तुक्ता तश्याए, अाभरणकरयथा एताः कन्या यूयं रक्कथ एवमेव मानपि रक्षथ । यथा च | मियाए सुरवीकया चउत्थीए ता न य खेत्तेसु आरोविऊरण मां रक्कथ तथेमां मम सखामपि रकथ। विहिनीया जाया । वरिसपणगेण सयसहस्सा। पुणो विसेष्टि गा बरिसपणगानंतरं सयपावग्ग णिमंतेऊण नुत्तरंसयणसइय होन अब्दुवगए, अह वासि तत्थ मंबसंतीणं । मकवं ततो सहावियानो ते मे पंच साविकणे समप्पेढा ततो कालगया महतरिश, जा कुणती रक्वणं तासि ।। पदमाग अहातो वाणातोआणेमण समपिया सेहिया सत्वहसा Jain Education International For Private & Personal use only .. www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy