________________
(१०/१५) अभिधान राजेन्द्रः ।
उवसंपया
प्रजा राजाऽऽद्यपेकः सन् जीवन्नेव युवराजं स्थापयति निरपेकस्तु नैव । अथ किं जीवन्नेव युवराजं स्थापयति तत श्राह । सुवराजम्मिलिए, पयाति आपतितत्व | नेव य का गयम्पि, खुति पडिवेसियन रिंदा || युवराजे राज्ञा साकाद्विद्यमानेन स्थापिते प्रजास्तत्र श्रायतिमागामिका विषय महतीमास्थां वनन्ति नैव च सहसा कालगते राशिप्रातिवेशिकनरेन्द्राः सीमातटवर्तिनः प्रत्यन्तराजानः कुज्यन्ति राज्यविलोकनाय संबलन्ति । उक्तः सापेकः । संप्रति निरपेक्षमाह ।
पचरायते, आपपरोदुहि होइ निक्लेवे।। ओलीगुगरियो, ओगुत्तरवप्पियर यो ॥ निरपेक्षो नाम यः प्रजानां राज्यस्य चायति नोपेकते तस्मिन्कालगते स राजा मृतः प्रच्छन्नो प्रियते यथा अतीव राजा शरीरवा धितो वर्तते स च तावत् भियते यावदन्यो निवेश्यते । स च कदाचित्स्तनोऽपि । तथा निक्केपणं निकेपः स द्विविधो द्विप्र कारस्तद्यथा आत्मनः परतश्च । पुनरेकै को घिधा लौकिको लोकोतरकश्च । तत्र लोकोत्तरिकः स्थाप्यः पश्चाद्वक्ष्ये इत्यर्थः । इतरं ओफिक प्रथमगाया प्रतिज्ञातमेव निर्वाहयति निरवेकरखे कालगते, जिरहस्सा चिमिच्चय । अहिवास आणि नको तियमूलदेवो न ॥ एको राजा निरपेक्षस्तस्य राज्ये मूलदेवश्चोरिकां करोति । स कदाचिदारककैः प्राप्तो राज्ञः पार्श्वे नीतो राज्ञा च स्तेन इति कृत्वा वध्य आइप्तः ततः राजा तत्कणमेव निजमावासस्थानमु पगतः । कणमात्रेण च सहसा कालगतः । तस्मिन्निरपेके कालगते द्वौ भिन्नरस्यौ राजा मृत इति रहस्यं छौ जानीतस्तद्यया चिकित्सो वैद्यो ऽमात्यश्च राजा चानपत्यस्ततोऽश्वस्याधिवासना कृता सर्वत्र राषु कथं नाम राज लक्षणयुक्तं पुरुषं लभेमहि यं राजानं स्थापयाम शर्त मूलदेवश्व यो वध्य आज्ञापित स तेनावकाशेन नीयमानो वर्तते ।
सस्स पट्टिदाणं, आणणं हत्यचालणं अन्नो । अभिगनोइयपरिभव, तरणजक्खनिवायणं आणा ॥ ततोऽश्वेन तस्य मूत्रदेवस्य वध्यतया नीयमानस्य पृष्टं दत्तं । गाथायां स्त्रीत्वं प्राकृतत्वात् प्राकृते हि लिङ्गं व्यभिचारि ततो मृदेवो यह राजा प्रणो जयनिकान्तरितोऽवतिष्ठते तानीतस्ततो वैद्यकुमारामात्याभ्यां जवनिकाभ्यन्तर स्थितायां राज्ञो हस्त उपरि मुखे नीत्वा चालित एतत् राज्ञो हस्तचालनं ततो वैद्यकुमाराभ्यामुक्तं कृता राज्ञाऽज्ञा यथा मूलदेवं राजानमनिपिचत न शक्नोति वाचामिति ततो अभिषिको मूत्रदेवो राज्ये नवरमसदृश इति कृत्वा केचिद्भोजिकाः परिभवमुत्पादयन्ति । न पुः कुर्वन्ति । राजाई विनयं ततश्चिन्तयति मूलदेवो ममैतेापरिजयं कुर्वन् परं किमिदानी मेते कदा चित्स्वयमेवसभामक जयन्ती शासनसती sन्यदिवसे आत्मनः शिरसि तृणशूकजातं कृत्वा आस्थानम एकपिकायामुपविः तेजः परस्परति अद्यापि नन्वेष चोरत्वं न मुञ्चति अन्यथा कथमेतादृशस्य तृणशूक जातस्येदृशे भवने संभवो नूनं तृणगृहादिषु चौरिकानिमितमतिगतस्ततस्तृणशूकजातं शिरसि लग्नमिति एतच्चाकर्ण्य रोषमुपागमत् तेच अस्ति कोऽपि नाम मश्चित नु
|
Jain Education International
नवसंपया
कारी य एतान् शास्तीति । तत एवमुक्ते तत्पुण्यप्रभावतो राज्यदेवताधिष्ठितैर्निशिता सिलताकैश्चित्रकम्मप्रतीहारैः केषांचित शिरांसि लूनानि शेषाः कृतप्राञ्जन्नयः आज्ञामभ्युपगतवन्तः । तया चाह ( नोश्यपरिभवेत्यादि ) भोजिकाः परिभवं कृतवन्तोऽन्यदा मूलदेवः ( तणत्ति ) तृणानि शीर्षे कृतवान् ततस्तस्कोपदेशं दाराविनाशनं कृतम्। शेरा प्रतीचिता । एतदेव सविशेषमाह ।
जक्खनिवातियसेसा, सरणगया जेहिं तोसितो पुव्वं । ते कुव्वती रस्मो, अत्ताण परे य निक्खिवणं ॥ यवनिपातितशेषाः शरणागता मूलदेवस्य शरणं प्रतिपन्नाः । यैश्च पूर्व मूलदेवस्तोषितस्तै राइ आत्मनः परस्य च निक्केपमद्य प्रकृति युष्मदीया वयसमर्पणं कुर्वन्ति । निर पेको sनिरपेकश्च लोकोत्तरिको वक्तव्यस्तत्र प्रथमं सापेकमाह । पुत्रं आयतिबंध करेइ सावेक्ख गहरे वविए । अवि पुत्ता, दोसा उ अरणाहमादीया || यो नामाचार्यः सापेक्षः स पूर्वमेव गरे स्थापिते साधूनामायतिबन्धं करोति यथाऽयं युष्माकमाचार्य त्येतदाहया पतिव्यमिति । अथ न पूर्व गणधरं स्थापयति ततस्तस्मिन्नस्थापिते दोषाः पूर्वोक्ता अनाथादयः “श्रणाढमादीया" इत्यादिनाभिहिताः क्षिप्तादयो दोषा भवेयुः । उक्तो लोकोत्तरिकः सापेकः । संप्रति निरकुमार आयुकारोवर, अडविते गहरे इमा मेरे | चिलिमिलिहत्थामा, परिभवमुत्तत्थहावण्या ॥ आशुकारेण शूलादिनोपरतः कालगत आशुकारोपरतस्तस्मिन् सत्याचायें अस्थापिते ऽन्यस्मिन् गणधरे इयं वक्ष्यमाणा मर्यादानामेवाद (चिलिमिली स्वादि) खगुकारोपरा वनिकान्तरितः प्रच्छन्नः कार्यों वक्तव्यं चाचार्याणामतीवाशुनं शरीरं वाचाऽपि वक्तुं न शक्नुवन्तीति । ततो यो गणधरपदार्हस्तं जय निकाय हिः स्थापयित्वा सूरयो भएयन्ते को गणधरः स्थाप्यतामेवं योक्ता जवनिकाभ्यन्तरस्था गीतार्था आचार्यस्तमपर्युकृत्या स्याप्यमानानि दर्शयति वदन्ति च गणपरत्वमेतस्यानु परं याचा वक्तुं न शक्यन्ति पा स्तानुज्ञा न एतस्योपरि वासा निक्विप्यन्ते । स्थापित एप गणधर इति पश्चात्ता आचार्या इति प्रकाश्यते ( परिभवसुतत्थहावणया शर्त ] ततो येऽनिनवस्थापितस्याचार्यस्य परिप्रयोत्पादनाचानि कुर्वन्ति ते सूत्र थे वा स हापयति न ददातीत्यर्थः । संप्रति " आयपरो पुधिदोनो लोग्यलोसरितो " इति व्याख्यानार्थमा। दंडे असा लोए लोगुत्तरे व अप्पार्ण । उनि सिति सो पुरा खोफिकलोग्रुचरे दुनिहो ॥ झोके झोकोत्तरे बधाई नियमकुर्वन्तो दमेवानुशिष्य - व्यानमुपनयति तत्र सीकिको दर पूर्वमुक्तो यो दे पेन भोजिकानां केप कांरिक सूत्रापहरणम् । रह नवे राईीव नवे गणधरे स्थापिते निक्केपरसो लोकस्य जायते तत्तत्फलाद्युपवते निक्षेपस्य फलं लोके परिपालनं लोकोनानामभियुकि बोपनिषद्विधा ि कोतरिक मरेको द्विधा आत्मोपनिष पनप तब ओकिक आत्मनि ते आमवात्मानं राइ
For Private & Personal Use Only
www.jainelibrary.org