SearchBrowseAboutContactDonate
Page Preview
Page 1027
Loading...
Download File
Download File
Page Text
________________ उक्वाय अभिधानराजेन्द्रः। उकवाय अणुत्तरविमाणाणं ईसिप्पभाराए य पुढवीए अंतरा स- ताव जववाइओ, एवं सोहम्मपुढविकाइओवि सत्तसु पुढमोहए समोहश्त्ता ने भविए घणवाततावातघणवातबलएसु वीसु उववाएयव्वो तहा जाव अहे सत्तमाए एवं जा वाउकाइयत्ताए उववज्जित्तए सेसं तं चव जाव से तेण- सोहम्मपुढवीकास्त्रो सन्चपुढवीसु नक्वाइओ एवं जाव ट्रेणं जाव उववजेजा। सेवं भंते ! भंते ! ति ।। वीसइ. ईसिप्पभारापुढवीकाइओ सबपुढचीसु नववाएयव्यो जाव मस्स बट्टो नदेसो सम्मत्तो ।। २० ॥६॥ अहेसत्तमाए सेवं नंते ! नंते !त्ति ( सत्तरसमस सत्तमो पञ्चमे पुलपरिणाम उक्तः षष्ठे तु पृथिव्यादिजीवपरिणामो उदेसो सम्मत्तो ।।१७ ॥७॥) आनकाइएणं ते ! इमीसे ऽभिधीयत इत्येचं सम्बम्स्यास्येदमादिसूत्रम् "पुढवीत्यादि" रयणप्पनाए पुढवीए समोहए समोहइत्ता जे जविए मोहम्मे ( एवं जहा सत्तरसमसए छुट्टवेसेत्ति)। अनेन च यत्सूचितं तदिदं "पुब्बि वा उववजित्ता पच्छा पाहारेज्जा पवि वा कप्पे आउकाइयत्ताए उववज्जित्तए एवं जहा पुढवीकाओ आहारित्ता पच्ग उववज्जेज्जेत्यादि"। अस्य चायमर्थः-यो- तहा आनकाइओवि सव्वकप्पेसु जाव ईसिप्पनागए तहव गेन्दुकसन्निभसमुद्धातगामी स पूर्व समुत्पद्यते तत्र गच्चती- नववाएयब्यो एवं जहा रयणप्पभा आउकाइओ नववाश्नो त्यर्थः पश्चादाहारयति शरीरप्रायोग्यान्पुद्गलान् गृहन् गृह्णाती तहा अहेसत्तमा पुढवी प्रानकाइओ उववाएयब्बो जाव त्यर्थः अत उच्यते (पुब्बि वा उववजित्ता पच्छा आहारज्जत्ति) सिप्पनाराए सेवं ते ! नंते ! त्ति ( सत्तरसमस्म अयः पुनरीमिकासनिभसमुदातगामी स पूर्वमाहारयति उत्पत्तिकेत्रे प्रदेशप्रकपणेनाहारं गृह्णातीति तत्समनन्तरञ्च प्राक्त ट्ठमो नसो सम्मत्तो ॥१७॥ ८॥) आनकायणं भंते ! नशरीरस्तु प्रदेशानुत्पत्तिकेत्रे संहरति अत उच्यते ( पुब्धि मोहम्मे कप्पे समोहए समोहएत्ता जे जविएश्मीसे रयणश्राहारित्ता पच्चा उघवज्जेज्जाति) विंशतितमशते षष्ठ उद्देशः। प्पनाए पुढवीए घगोदधिवल एसु आउकाइयत्ताए उववजिपुढवीकाझ्याणं भंते !श्मीसे रयणप्पजाए पुढवीए समोहए तर सेणं नंते ! सेसं तं चव एवं जाव अहे सत्तमाए जहा समोहइत्ता जे नविए सोहम्मे कप्पे पुढवीकाइयत्ताए उवव सोहम्मानकाओ एवं जाव सिप्पजाए आजकाइनो जित्तए से लेते ! किं पुब्धि नवन जित्ता पच्छा मंपाउणेज्जा जाव अहेसत्तमाए उववातेयव्यो सेवं ते! ते ! ति ॥ पुन्धि वा संपाउजित्ता पच्छा नववज्जेज्जा? गोयमा ! ( सत्तरसमस्स य णवमो नदेसो सम्मत्तो ।। १७ ॥६॥) पुब्बि वा उववज्जित्ता पच्छा संपाउणेज्जा पुमि वा संपा वाचकाइएणं जंते ! श्मीसे रयणप्पभाए पुढवीए जाव जे नणेत्ता पच्छा उपवज्जेज्जा । सेकेण्डेणं जाव पच्छा। जविए सोहम्मे कप्पे वाउकाइयत्ताए नववज्जित्तए से एणं नववज्जज्जा ? गोयमा ! पुढवीकाझ्याणं तओ समुग्घाया जहा पुढवीकाइओ तहा वानकायोवि णवरं वानकाइपरमत्ता तं जहा वेयणासमुग्याए कसायसमुग्याए मारणां- याणं चत्तारि समग्याया पामत्तातं जहा वेदणासमुग्याए जाव तियसमुग्याए । मारणांतियसमुग्घाएणं समोहणमाणे देसणं वेनब्बियसमुग्याए मारणांतियसमुग्याएणं समोहणमाणे देवा समोहण सम्बेण वा समोहण, देसेण समोहणमाणे सेण वा समोहए ससं तं चव जाव अहे मत्तमा समोहयाओं पुब्धि संपाउणित्ता पच्छा नवज्जिज्जा सम्वेण समोहण सिप्पनाराए नववाएयव्वो सेवं ते नंते ! त्ति ( सत्तमाणे पुचि नक्वजिज्जा पच्छा संपाउणेज्जा से तेणटेणं | रसमस्स य दसमो नदेसो सम्मत्तो।। १७॥१०) वानकाइजाव नववज्जेज्जा । पुढवीकाइयाणं भंते ! श्मीसे रयण एणं नंते ! सोहम्मे कप्पे समोहए समोहएत्ता जे जविए प्पभाए पुढवाए जाव समाहए समोहएत्ता जे नविए साणे श्मीसे रयणप्पनाए पुढवीए घणवाए तणुवाए घणवायवलकप्पे पुढवी एवं चव ईसाणेवि । एवं अच्चुयगेवेज्जवि एमु तवायवलएसु बाउकाइयत्ताए नववज्जित्तए सेणं नंते ! माणे अत्तरविमाणे इसिप्पभाराए य एवं चैव पुढवीकाइ सेसं तं चेव एवं जहा सोहम्मकप्पवाउकाइओ सत्तमुवि याणं भंते ! सकरप्पनाए पुढवोए समोहए समोहएत्ता जेन. पुढवीसु उववाओ एवं जावईमिप्पनाए वाचकाइओ अहेविए सोहम्मे कप्पे पुढवीए एवं जहा रयणप्पनाए पुढवीका सत्तमाए जाव उववाएयव्चो सेवं ते! तेत्ति (सत्तरइओ नववाओ एवं सक्करप्पनाए पुढवीकाओ उववाए समस्स एक्कारसमो नद्देसो सम्मत्तो ।। १७ ॥११।) यो जाव ईसिप्पनाराए एवं जहा रयणप्पजाए वत्तव्बया (समोहएत्ति) समवहतःकृतमारणान्तिकसमुद्धातः (उववजिजणिया, एवं जाव अहे सत्तमाए समोहए ईसिप्पनाराए त्तित्ति) उत्पादक्षेत्रं गत्वा (संपाउणेज्जत्ति) पुमलग्रहणं कुर्यात् नववाएयत्रो सेवं जंते ! नंते ! ति ( सत्तरसमस्स उट्ठो जतव्यत्यय इति प्रश्नः (गोयमा पुविवाउववज्जित्तापच्छा संपाउ ।। १७॥६॥) पुढवीकाइएवं नंते ! मोहम्मे कप्पे समोहए ज्जत्ति) मारणान्तिकसमुद्धातानिवृत्य यदा प्राक्तनशरीरस्य समोहणित्ता जे जविए इमीसे स्यणप्पनाए पुढवीए पुढवी सर्वथा त्यागात गेन्दुकगत्योत्पत्तिदेशं गच्चति तदोच्यते पूर्वमुत्प द्य पश्चात्सम्प्राप्नुयात् पुलान् गृह्णीयात् आहारयेदित्यर्थः । काइयत्ताए उववज्जित्तए सेणं भंते ! कि सेसं तं चेव जहा (पुदिव वा संपाणित्ता पच्ग उववज्जति) यदा मारणान्तिकरयणप्पभाए पुढवीकाइओ सव्वकप्पेसु जान ईसिप्पनाराए समुदातगत एव म्रियते ईलिकागत्योत्पादस्थानं याति तदोच्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy