SearchBrowseAboutContactDonate
Page Preview
Page 1026
Loading...
Download File
Download File
Page Text
________________ (१००१) निधानराजेन्द्रः | उववाय " अपज्जत्ता सुदुमेत्यादि" ( अहेलोयखेत्तणालोएति ) । अधोलोक्षणे त्रे या नामी त्रसनामी सा ऽधोलोक क्षेत्रनामी तस्या एव लोक क्षेत्रनाज्यपि ( तिसमश्णवति ) अधोलोक क्षेत्रनाड्या बहिः पूर्वादिदिशि मृत्वा एकेन नामीमध्ये प्रविष्टो द्वितीये समये करूँ गतस्तत एकप्रतरे पूर्वस्यां पश्चिमायां वा यदोत्पत्तिर्भवति तदा तु श्रेण्यां गत्वा तृतीयसमये उत्पद्यत इति । ( च समपणवत्ति) यदा नामघा बहिर्वायव्यादिविदिशि मृतस्तदैकेन समयेन पश्चिमायामुत्तरस्यां वा गतो द्वितीयन नामां प्रविष्टस्तृतीये कर्जे गतश्चतुर्थे तु श्रेण्यां गत्वा पूर्वादिदिश्युत्पद्यत इति । इदं च प्रायो वृत्तिमङ्गीकृत्योतमन्यथा पञ्चसामायिक्यपि गतिः सम्भवति यदाऽधोलोक कोणार्कोककोण एवोत्पत्तव्यं भवतीति । भवन्ति चात्र गाथाः । " सुप्ते वनसमयाओ, नत्थि गईओ परावि णिद्दिठा । जुज्जश् य पंचसमया, जीवस्स गई हो || १ | जो तमतमविदिसाए, समोहश्रो वंभलोगविदिसाए । उववज्जई गईए, सो नियमा पंचसमयाए ॥ २ ॥ वजयाय तेगबंका, डुओ बंका गई वि सिद्दिठा । जुज्जति यति चका, विनाम चच पंच समयाए ॥ ३ ॥ उवधाया नावाओ, न पंच समया ऽहवा न सत्तावि । नणिया जह चचसमया, मह बंधन सत्ताविति ॥ ४ ॥ " " अपजता वायरते उक्कारणमित्यादी" ( समरण वा तिसमश्रण या विग्गणं सववज्जेज्जति ) एतस्येयं भावना समयक्षेत्रादसावेकेन समयेनोई गतो द्वितीयेन तु नाड्या बहिर्दिध्यवस्थितमुत्पतिस्थानमिति । तथा समय क्षेत्रादेकेनोई याति द्वितीयेन तु नाड्या बहिः पूर्वादिदिशि तृतीयेन विदिध्यवस्थितमुत्पत्तिस्थानमिति । अथ लोकचरमान्तमाश्रित्याह " अपज्जत्ता सुदुमपुढवी काईएणं भंते ! लोगस्सेत्यादि " । इह च लोकचरमान्ते बादराः पृथिवी कायिकाकायिक तेजोवनस्पतयो न सन्ति सूक्ष्मास्तु पञ्चापि सन्ति बादरवायुकायिकाश्चेति, पर्याप्ता पर्याप्तभेदेन द्वादश स्थानान्यनुसर्तव्यानीति । इह च लोकस्य पूर्वचरमान्तात् पूर्वचरमान्ते उत्पद्यमा स्यैकसमयादिका चतुःसमयान्ता गतिः सम्भवत्यनुश्रेणिविथेणिसम्भवात् । भ० ३४ श० १ ३० । [२०] पृथ्वी कायादीनां समचत्य देवलोकेषूत्पादः ॥ yaari जंते ! इम से रयणप्पनाए य सकरप्पनाए अंतरासमोर समोह लित्ता जे नविए सोहम्मे कप्पे पु इयत्ताए उववज्जित्तए से णं जंते ! किं पुव्वि उववज्जित्ता पच्छाहारेज्जा पुत्रि आहारिता पच्छा नववज्जेज्जा ? गोयमा ! पुत्रि वा उववज्जित्ता एवं जहा सत्तरस बहुद्देस जाव से ट्ठे गोयमा ! एवं बुच्चइ पुत्रि वा उववज्जेज्जा एवरं तेहिं संपाणिज्जा इमेहिं आहारो भष्म सेमं तं चैत्र । पुढवीकाइएवं जंते ! इमीसे रयणप्पभाए वीए सरप्पना पुढी अंतरा समोहए जे नविए ईसाणे कप्पे पुढवीकाइयत्ताए नववज्जित्तए। एवं चत्र जाव ईसि पन्नाराए उववायव्वो । पुढवीकाइएणं भंते ! सक्करपजाए बाबुयपनाए पुढवीए अंतरा समोहए समोहाणित्ता जे विए सोहम्मे जाव ईसिप्पनाराए । एवं एएवं कमेणं जावतमा हेमतमाए पुढवीए अंतरा समोहए समोहणिजे विए सोहम्मे कप्पे जान ईमिजाराए लववाए Jain Education International उवत्राय roat | पुढवीकाइएणं जंते! सोहम्मीसाणं सां कुमारमाहिंदाय कप्पाणं अंतरा समोहए समोहत्ता जे भविए इमीसे रयणपनाए पुढवीए पुढवीकाइयत्ताए उववज्जित्तए सें जंते ! पुवि उववज्जित्ता पच्छा आहारेज्जा सेसं तं चैव जाव से गणं जाव लिक्खेव । पुढवीकाइएणं जंते ! सोहम्मीसागाणं सकुमारमाहिंदाण य कप्पाणं अंतरासमोहए समाहता जे जरिए सकरप्पजाए पुढवीए पुढवीकाइयत्ताए उववज्जित्तए । एवं चैव एवं जाव असत्तमाए उववायव्वो । एवं सर्णकुमारमाहिंदाणं बंनलोगस्स कप्पस अंतरा समोह समोहइत्ता पुरणरवि जाव असत्तमाए नववा एयन्त्र । एवं वंजलोगस्स अंतगस्स य कप्पस्स अंतरासमोह पुणरवि जाव असत्तमाए एवं लंतगस्स महा कस्स कप्पस अंतरा समोहए पुणरवि जाव आहेसनमाए एवं महामुकस्स सहस्सारस्सय कप्पस्स अंतरा पुलरवि जाव आहेसत्तमाए, एवं सहस्सारस्म य आणयपाणयकष्पाणं अंतरा, पुणरवि जाव आहेसत्तमाए एवं प्राणयपाएयप्रारण अच्चुताण य कप्पाणं अंतरा, पुणरत्रि जाव समाए एवं आरण्यच्चुताणं । गेबेज्जगविमाणाणय अंतरा पुणरवि जाव आहे सत्तमाए एवं गेवेज्जगविमाला अत्तरविमाणाण य अंतरा पुणरवि जान असत्तमाए एवं अत्तरविमाणाएं ईसिप्पनाराए य पुरवि जाव असत्तमाए उववायव्वो । आउकाइए ते ! इमी से रयणप्पजाए य सकरप्पंजाए य पुढवीए - तरा समोहए समोहत्ता जे भविए सोहम्मे कप्पे आनुकाइयत्ताए उववज्जित्तए सेसं जहा पुढवीकाइयस्स जाव से तेद्वेणं एवं पढमा दोच्चाणं अंतरा समोहओ जाव ईसिप्पनाराए जववायव्वो । एवं एएवं कमेणं जाद तमाए हे सत्तमाए पुढवीए अंतरा समोहए समोहइत्ता जाव ईसिप्पन्नाराए उववायव्वो । उकाइयत्ताए आउकाइयाएणं भंते ! सोहम्मीसागाणं सगं कुमारमाहिंदाण य कप्पाणं अंतरा समोहए समोहत्ता जे जविए इमीसे रयणप्पना पुढत्रीए घपोदघोलिएसु आउकाइयत्ताए नववज्जित्तए सेसं तं चैव एवं एएहिं चैव अंतरे समोहइत्ताओं जाव प्रहसतमा पुढची घणोदधिधरणोदधिवलएसु आउकाश्यत्ताए उFarmers, एवं जाव अणुत्तर विमाणाएं ईसिप्पभाराए पुढair तरासमोर जाव असत्तमाए घणोदधिघरणोदधिवलए उक्वायव्वो २ वाचकाइएणं जंते ! इमीसे रयणप्पा पुढवीए सकरप्पभाए पुढवीए अंतरा समोहर समोढइत्ता जे जत्रिए सोहम्मे कप्पे वाडकाइयत्ताए उ जित्तए एवं जहा सत्तरसमसए वाउकाइय उद्देसएस तहा Ferri अंतरे समोहरणा वेयच्वो सेसं तं चैव जाव For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy