SearchBrowseAboutContactDonate
Page Preview
Page 998
Loading...
Download File
Download File
Page Text
________________ असकाइय पशुरोपा नायें कार कति भाषिके पतति, संवत्सरं यावत्स्वाध्यायं कुर्वन्ति, इतरथा नेति । ब्य० ७ उ० । “दसविहे ओरालिए असज्जा पाते । तं जहा सोणि असुरसामंत माणसानं बंदोवरा रोबराए पर रायवुग्गढ़ उवस्सयस्स अंतो ओरालिए सरीरे" । ( स्था० ) " दसविहे अंतलिक्खिर भसज्जाद पन्ते । तं जटा उक्काचा दिसिदा गरिबी निवार खात्तिए घूमिए महिया रज्जुग्धाए " । स्था० १० ठा० ॥ भ० च० । व्य० । (ORE) अनिधानराजेन्द्रः | इदानीं सदेवमाह दिसाविज्जुक गजित पक्खदिने । एक्केकपोरिसिं ग-ज्जियं तु दो पोरिसिं इति ॥ - गन्धर्वनगरं नाम यच्चकत्यादि नगरस्पोत्यानसुचनाय संध्यासमये तस्य नगरस्योपरि द्वितीयं नगरं प्राकाराट्टालकादिसं स्थितं ते दिसत होता, उस्का सरेशा प्रकाशयुक्ता बा, गर्जितं प्रतीतं, यूपको वक्ष्यमाणलक्षणः, यक्षदीप्तं नाम एकस्यां दिशि अन्तराऽन्तरा यद् दृश्यते विद्युत्सदृशः प्रकाश तेषु मध्ये नगरादिकमेकामेकां पोरुप च इन्ति गर्जिन पुन पौरुपी सि joaगर नियमा, सदेवयं सेसगाणि भजिओ । जेा न नज्जति फुटं तेण व ते तु परिहारो ॥ अत्र गन्धर्वनगरादिषु मध्ये नियमात्सदेवकम, म म्यथा तस्यानावात | शेषकाणि तु दिग्दाहादीनि भक्कानि विकल्पि तानि कदाचित स्वाभाविकानि भवति कति देवतानि तत्र स्वाभाविकेषु स्वाध्यायो न परिह्रियते किन्तु देवकृतेषु परम् । येन कारमेन स्फुटं वैचित्वेन तानि नायते तेन तेषामविशेषपरिहारः । सम्प्रति दिदाहादिव्याख्यानमाददिसि दाह विमूलो, ठक सरेहा पगासचा वा संज्जच्छेयाऽऽवरणो, न जूनो सुकदिन तिमि || दिशि पूर्वादिकायां विषयो दाहः यदिन्दाहः । किमुक्तं जवनि ? - श्रन्यतमस्यां दिशि महानगर प्रदीप्तमियोपरि प्रकाशोऽवस्तादग्धकारइति दिग्दाहः उल्का पृतः सरेखा, प्रकाशयुक्त या सूपको नाम के दिनानि यावत् द्वितीयस्यां तृतीयस्यां चतुर्थ्यां चेत्यर्थः । संध्याच्छेदः संध्याविभागः स वियते येन स [[दावरणान्द्रयमत्रभावापा रूपेषु त्रिषु दिनेषु संभ्यागतश्चन्द्र इति कृत्वा संध्या न विभाव्यते ततस्तानि शुक्लप श्रीणि दिनानि यावत् चन्द्रः संध्यावरणः स धूपक प्रति। एतेषु त्रिषु दिवसेषु प्रदोष की पौरुषी नास्ति, संध्यादादिभयनादिति । Jain Education International अत्रव मतान्तरमाह- केसिंचि होति मोदा, उ जून ते तु होति आइसा । सिंचाइमा सि खलु पोरिसी दोषि ॥ केषाञ्चिदाचार्याणां मतेन ये भवन्ति शुक्लपके प्रतिपदा दिषु दिवसेषु मोचाः शुभाशुभम्यननिमित्त तिथपादा आदित्य कर विकारजानेता आदित्यस्योदयसमये अस्तमय समये वा श्रताघ्राः कृष्णश्यामा वा ग्रूपक इति ते भवन्ति " २०८ असत्काइय पर्तन्ते चीणः नैतेषु स्वाध्यायः परिष्यित् त्वाचार्याणामनाचीर्णास्तयां मतेन यूपको द्वे पौरुप्यौ हन्ति । वाद न केवलमूनि सदेवानि चंद्रमरुपरागा, निम्पाए गुजिने अहोर चंद जमेण्ड उ, उक्कोसा पोरिमि किं ।। सूरो जहण वारस, उक्को पोरिमीन सोनस । सगह निन्यु एवं मुरादी होना || बोरा सूर्योपरा व दिनानि वाक्यशेषः तथा साखे निरवानाकृतो महाराजित सो तः । गजनी विकारो जमानो महान जित, तस्मिन् निर्घाते गुजिने च प्रत्येकमहोरात्रं यावत् स्वाध्याय परिहारः । तत्र जघन्यत उत्कर्षतश्च चन्द्रोपराग सूर्यो परागं वाथिन्य स्वाध्यायोचितकामानमाह-द्रो जयन्ये नीलम्कनः परुषद्विपम द्वादश पौ रित्यर्थः । कथमिति चेन् ?, सच्यते- उच्छन् चन्द्रमा राहुणा गृइतिस्ततयतः पौराि एवमौ । घादश पुनरेवम्-प्रभातकाले चन्द्रमाः सग्रह एवास्त मुपगतः ततश्चतस्त्रः पौरुषीदिवसस्य इन्ति, चनत्र श्रागामिन्या रात्रेः, तत्र द्वितीयस्य दिवसस्य । श्रथवा श्रौत्पातिकग्रहणेन सर्वरात्रिकं ग्रहणं जातम्: सग्रह एव निमग्नः ततः : संदूषितत्रेचतस्रः पौरुषीः, अन्यच्चा होरात्रम् । अथवा अम्रच्छन्नतया विशेषपरिज्ञानाभावाश्च न ज्ञानं कस्यां वेलायां ग्रहणं, प्रभाते च प्रहोनिमज्जन् दृष्टः, ततः समग्ररात्रिः परिहता, अन्यश्चाहोरात्रमिति द्वादश सूर्यो जघन्येन द्वारा उत्त मिति -सूर्यः सग्रह एवमुत्रः प रुपी रात्रेर्हन्ति चतस्त्र श्रागामिनो दिवसस्य, चतस्त्रस्ततः परस्या रात्रेः एवं द्वादश । श्रभिश पुनरेवम्-सूर्य उच्छन् राहुणा गृहीतः सकलं च दिनं समुत्पातवशात्सग्रहः स्थित्वा सग्रह एवास्त मुपागतः। ततश्चतस्रः पौरुपीदिवसस्य हन्ति चतस्र श्रागामिन्या रात्रेः, ततश्चतस्रः परदिवसस्य, ततोऽपि चतस्रः परतराया रात्रेः, एवं षोडश पौरुपीर्हन्ति, सग्रहनिमग्नः, सग्रह एवास्तमितः । तथा चोक्तम्- " एयं उगगमनं गहिए सग्गहनिःघुमे ददुत्वमिति " (सूरा जेस होरस ति) सूर्यादयो येनाहोराषाः । ततः किमित्याह आनंदिमुके, सोच्चिय दिवसो य राती य । निग्पायगुंजए, सो चिय बेला उ जा पत्ता || यतः सूर्यादिरहोरात्रः, ततो दिनमुक्ते सूर्ये स एव दिवसः, सैव च रात्रिः स्वाध्यायिकतया परिद्वियते चन्द्रे तु तस्यामेव रात्रौ मुके यावदपरको नोदेति तावदस्वाध्यायः इति रात्रिः, अपरं च दिनमिति, एवमहोरात्रमस्वाध्यायः । श्रन्ये पुनराराचीर्णमिदम्-चन्द्रो रात्रौ गृहीतो रात्रावेव मुक्तः, तस्या एव वर्जनीयं यस्मादागामिसूद समाप्ति रोरावस्थ जाता। सूर्योऽपि यदि दिवा गृहीतादियमुक्त स्तस्यैव दिवसस्य शेष, रात्रिश्व वर्जनीया इति । तथा निर्घा सञ्जिनयोः प्रत्येकमः परयां वेलायां नियो गुतं वापि कृते दिने भवेत्, द्वितीयेऽपि दिने यावत्सैव वेला प्राप्तः भवति दस्तयोरप्यस्वाध्याय स्वाहोरात् For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy