SearchBrowseAboutContactDonate
Page Preview
Page 997
Loading...
Download File
Download File
Page Text
________________ (८२०) अभिधान राजेन्द्रः । असजाइय तेनैकेन जितानां चतुर्थी राजा परितुष्टः सन् नगरे रथ्यादिषु गृहचर्य्यादिषु प्रचारमीप्सितं ददाति । यथा-'यत्किमपि रथ्यायामापणादिपु त्रिचतुवा देव वस्नाहारादिकं प्राप्नुयात् युष्माकमेव एवं प्रसादे हते वखाद्दारा नगरादितः स्वेच्छया गृहीते, राजा यस्य सत्कं यद् गृहीतं, तस्य मूल्यं ददाति । येन चैकेन पुरुषेण भूयस्तरसादायिकं कुर्वता राजा तोषिततरः, जस्य राजा गृहेऽगृहे वा सर्वत्र नगरमध्ये प्रचारमीप्सितं विरतिमन्तरानुजानाति किं तेन ते बनाउदा रादि तस्य मूल्य राहा दीयते । इतरेषां चतुणीरच्याऽऽदिष्वेव प्रचारमनुज्ञातवान् न गृहेषु एवमुक्तेन प्रकारेण प्रस्तुते स्वाध्यायिके उपमादृष्टान्तः । तदेवमुक्तो दृष्टान्तः । सम्प्रति योजनामाद , पदमम्मि सन्चचेहा, सजाओ या विवारितो नियमा । सेसेस य सज्जाओ, चेट्टा न निवारिआ अण्णा ॥ प्रथमे स्वाध्यायिके संयोपपातिल सर्वा कार्यिकी वा विकी नेहा स्वाध्याय नियमाद्वारितः तोषकतर पुरुपानीयतया तस्य सर्वत्र साधुव्यापारेषु प्रवृत्तेः शेषेषु पुनः चतु स्वाध्यायिकेषु, स्वाध्यायः, स्वाध्याय एव केचलो निवारितो, ना. म्या काकी वाचिकी वा प्रतिलेखनादिकाष्टाचारिता, तेषां शेषपुरुषचतुष्टयस्थानीयानां वहिः रथ्यादायि एव व्यापारभावात् । तदेवं पञ्चस्वप्यऽस्वाध्यायिकेषु सामान्यतो विशेषतश्वोदाहरणमुक्तम । इदानीं प्रथममस्वाध्यायिकं संयमोपघाति प्ररूपयतिमडिया व मिश्रवासो, सबित्तरए व संजये तिविहे । दब्वे खेते काले, जहियं वा जमिरं सव्वं ॥ महिका गर्भमा पतन्ती प्रसिद्धा, तस्यां तथा--गृहादौ यत्पतिवर्ष तस्मिन तथा सचितरजसि च एवंवि त्रिप्रकारे संयमे-पदैकदेशे समुदायोपचारात् संयमोपमातिनि अस्वाध्यायिके निपतति द्रव्यतः क्षेत्रतः कालतो भावत वर्जनं भवति । तव द्रव्यतः एतदेव त्रिविधमस्त्राध्यामिकं रूव्यम् | क्षेत्रतो- ( जहियं ति) यादति क्षेत्रे तत्पतति तावत् के. त्रम् | कालतो- ( यच्चिरं ति) यावन्तं कालं पतति तावन्तं कालम् नावतः काशिदवज्यते । एनामेव गाथां व्याख्यानयति महिया उगन्जमासे, वासे पुण होंति तिनि उ पगारा । बुलु तच फुसीए सचितरजो व आयंत्रो || महिका गर्नमा प्रतीता गर्नमासो नाम कार्तिकादियां माघमासः । वर्षे पुनस्त्रयः प्रकारा भवन्ति । तानेवाह - ( बुब्बु त्रिवर्षे निपतति पानीयमध्ये बुझ्दास्तोलाका उत ततो वर्षमप्युपचाराद्बुदमित्युच्यते बु बजे द्वितीय वर्ष तृतीय (फुसी ति) जलस्पर्शिक निपतन्त्यः तत्र बुद्दे वार्यनिपतति यामाष्टकादूर्ध्वम् । भन्ये तु व्याचकतेप्रयाण दिनानां परत दिनानां जलस्पर्शिकारूपे सप्तानां परतः सर्वमप्कायस्पृष्टं नवति । ततस्तत्र व्यतः क्षेत्रतः कालतो जावतश्च वर्जनं प्राग्वद्भावनीयम्, यावच्चापका यमयं न भवति यावदुपाश्रयो निर्गलस्तन सर्व स्वाध्यायप्रतिलेखनादि क्रियते, बस्ति निर्मम्यते इति 'सवित्तरजो' नामपारसमन्वित वातोद्धता साधूलि त सरो Jain Education International सज्जाइय वर्ज्यते, ततोऽस्यां गाधायां पुंस्त्वं प्राकृतत्वात् । तच्च दिगन्तरेषु दृश्यते, तदपि निरन्तरपाते त्रयाणां दिनानां परतः सर्वपृचिकायाभाविकरोति तथापि पतितद्रव्यादित वर्जन प्राग्वत् । तदेवतुमाह दव्वे तं चिय दव्वं, खेत्ते जहियं तु जच्चिरं काले । ठाणादि नास जावे, मोतुं उमासनम्मे ॥ रूव्ये द्रव्यतः तदेषास्वाध्यायिकं माहिकं भिन्नवर्षे सचिन्तरजो या येते तो यत्र क्षेत्रे निपतति कालतो यादचिरं कालं पतति भावतो मुक्या उसमे ने जीता घातसंभवात् । शेषां स्थानादिकाम्, आदिशब्दाद् गमनागमनप्रतिलेखनादिपरिषद कायिकांचे भाषांच वर्जयति ॥ 1 बासत्ताणाssवरिया, निकारण ववंति कज्ज जयलाए । इत्यगुलिसमाए, पोचावरिया व नासंति ॥ निष्कारणे कारणाभावे वर्षत्रयाणां कम्बलमयः कल्पः, तेन सौत्रिककल्पान्तरितम सर्वात्मना भावृतास्तिष्ठन्ति, न कामपि लेशतोऽपि चेष्टां कुर्वन्ति । कार्येतु समापतिते यतनया ढस्तसंक्रया धनिया च व्याहरन्ति पोताऽवरिता या जालनादिप्रयोजने वर्षाकल्पाssवृता गच्छन्ति । गतं संयमोपघात्यऽस्वाध्यामिकम् । इदानीमत्पातिकमाह सुमंसयर हिरं केससिमा तह रोषाए । सरुद्धिरेऽहरतं, अवसेसे जच्चिरं सुतं ॥ अत्र दृष्टिशब्दः प्रत्येकमभिसंबध्यते । पशुवृष्टी केशी दिला व तत्र पनि यदि रजो निपतति मांसमिस पानिपतन्ति वृदि न्ति द्वारा केशाः पतन्ति शिलावृष्टि-पापानिपतनं करकादिशिला वर्षमित्यर्थः । तथा-रारजस्वलासु दिनु सूत्रं न पश्यते शेषाः सर्वा अपि बेाः क्रियन्ते तत्र मांसे रुधिरे व पतति मदोरात्रं वर्त्यते, अवशेपवाद माचिरं पश्यादिपतनकासं तावत् सूत्रे नन्द्यादिशेषका तु पंसू सम्प्रति पांशुरज उदूघातव्याख्यानमाहअचितरजो रयोसलाओ दिसा रउपाते। तत्थ सवाते निव्वा-यए य सुत्तं परिहरति ।। पांशवो नाम धूमाकारमापारमुरमचित्तं रजः । रजउदूघातो रजस्वला दिशः, यासु सतीषु समन्ततोऽन्धकार इव हृश्यते तत्र पशुवृष्टी, रजउदूघाते वा सवाते निर्वाच पतति यावत्पतनं तावत्परिहरन्ति मत्रैवापवादमाद- साभावि तिथि दिया, सुगिम्हर निक्खिति जड़ जोगं । तो तम्मि परंतम्मी, कुशंति संवच्चरऽज्जायं ॥ यदि सुग्रीष्मकालप्रारम्भ उपहारम्भे, चैत्रशुक्रेत्यर्थः शम्याः परतो यावत् पौर्णमासी अशान्तरे निरन्तर श्रीणि दिनानि यावत् यदि योगं निक्तिपन्ति एकादश्यादिषु त्रयोदशीपर्यन्तेषु, यदि वा त्रयोदश्यादिषु पौर्णमासी पर्यन्तेषु प्रचित्तरजोऽव देठ For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy