SearchBrowseAboutContactDonate
Page Preview
Page 980
Loading...
Download File
Download File
Page Text
________________ (११) प्रवीसभ अभिधानराजेन्सः। अवुसराश्य भवीसंभ-अविश्रम्भ-पुं० । अविश्वासे, गौणे तृतीये प्राणातिपाते असंविग्गा संविग्गजणं इमण प्रालंबणेण हीसंतिच। प्रश्ना प्राणवधप्रवृत्तो हि जीवानामविश्रम्भणीयो प्रवती- | धीरपुरिसपरिहाणी, नाऊणं मंदधम्मिया केश । ति प्राणवधस्याविभ्रम्भकारणत्वादविधम्भव्यपदेशः। प्रश्न०१ | हीलंति विहरमाणं, संविग्गजणं असंविग्गो ॥ ३३१॥ प्राश्रद्वार॥ अवीसत्य-अविश्वस्त-त्रि० । विश्वासरहिते, ग०२ अधिः । कंग । के पुण धीरपुरिसा?, इमे केवलमादि हि चोइस, एवपुचीहिं विरहिए एपिंह । अबुग्गहट्ठाण-अविग्रहस्थान-नाकलहाऽनाश्रये,स्था"पायरियउपज्जायस्स णं गणंसि पंच प्रवुग्गहट्ठाणा पाता। तं जहा. सुद्धममुद्धं चरणं, को जाणति कस्स भावं च ॥३३॥ पायरियनवज्कापणं गणंसि आणं वा धारणं वा सम्मं पउंजित्ता बाहिरकरणेण समं, अजितरयं करेंति अमुणेचा । भवर १,एवं महाराणियाए सम्म०२, आयरिवउवज्झाएणं ग- गंतेणं च नवे, विवजिओ दिसते जेण ।।३३३॥ पंसि जेसु य पजवजाए धारो ते काले सम्म०३, एवं गिला. एते संपदं णस्थि, जदि पते होता तो जाणता, असीदंताणं णसेहवेयावचं सम्म०४, पायरियउवज्झाएणं गणसि आपु चरणं सुद्ध, श्यरोसिं असुरूं। केवलमादिणो णा पमिचोयंता जियचारी यावि भवर, यो प्रणापुच्छियचारी।" स्था०५ पच्छितं च जहारुहं देतो चिंतंति, अभितरगो वि परिसो ना०१०। चेव भावो । ण य एगंतरेण बाहिरकरणजुत्तो अम्भंतरकरणअवुत्त-अनुक्त-त्रि०। केनाप्यप्रेरिते, स्था०८ ठा। युक्तो जवति। कहं ?। उच्यते-जेण विवजितो दीसति-जहाअवुसराइय-अवसराज-पुंoारत्नश्रेष्ठे, तद्वदीप्तिमति पदार्थमा- उदाइमारगस्स पसमचंदस्स य बाहिरे अविसुको, अरहो वे, नि० चू। विसुको चेव । वसुराजमवसुराज भणति जा दाणि पिरतिचारा, हवेज तव्वज्जिा व सुज्किज्जा। जे भिक्खू वुसराश्यं अवुसराइयं वदइ, वदंतं वा साइ- न य हुंति निरतिचारा, संघयणधितीण दोब्बडा ।३३। ज्जा॥ १३ ॥ संपयकासं जदि णितियारा हवेज, महवा-तव्वज्जियाणाम घसूणि रयणाणि, तेसुराओ वसुरानो । अधचा-राई दीप्तिमान, मोहिणाणादिवजिआजह चरित्तसुकी हवेज्ज, तो जुत्तं वस्तु-मे राजते शोभत इत्यर्थः। तं विवरीयं जो अणति, तस्स चरखा। अविसुरुचरणासंघयणवितीण दुम्बात्तणो यपचित्तं करेंति। मा णिज्जुत्ती संघयणधितिब्बलसओ चेव श्मं च ओसया भणंतिवसुमं ति वा वि वसिमं, वसतिरातिणिो पन्जया चरणे। को हा! तहा समत्यो, जं तेहि कयं तु धीरपुरिसहिं । जासत्ती पुण कीरात, दढा पइएणा हव एवं ॥३३५।। तेसु रतो वुसराई, असिम्मि ततो अवुसराई ॥३०॥ धीरपुरिसा तित्थकरादी जहासत्तिए कीरति एवं भणमाणे ते दुविधा-दब्वे,जावे यादब्वे मणिरयणादिया, भावे णाणा ददा पहराणा भवति जो पर्व भणति, जो पुण अपणहा वदति, दिया। इह भाववसुहिं अधिकारो। ताणि जस्स अस्थि सो वसु अमदा य करोति, तस्स सचा पइमाण भवति । मंतिजामति। अहवा-इंदियाणि जस्स वसे वटुंति,सो वसिमं भस्म आयरिमओ नणतिति। अहवा-णाणदसणचरिसेसु जो वसति णिचकालं सो वसतिरातिणिओ जम्मति।अहवा-व्युत्सृजति पापम्-अन्यपदार्थाख्या सव्वेसिँ एव चरणं, पुणोय मोयावगं दहसयाणं। नं, चारित्रं वा वसुमं ति घुञ्चति । वसति वा चारित्रे वसुराती- मा रागदोसवसगा, अप्पण सरणं पलीवेह ।। ३३६॥ भष्मति । अहवा-(पज्जयाचरणे ति)एते चारित्तहियस्स पज्जाया, सम्वेसि भवसिरियाणं, चरण-सरीरमाणसाणं सुक्याण वि. एगट्रिया इत्यर्थः । एसवुसराई जपति । पमिपक्खे अवुसराई।। मोक्षणकर,तं तुझे सयं सीयमाणो अपणो चरित्रोण रागाअहवा णुगता उभयचरणाणं दोसमावमा मा भणह-चरणं णत्यि, बुसि संविग्गो भणितो, अवुसि असंविग्ग ते तु वाञ्चत्यं ।। मा तत्येव बसह, तं चेव सरणं पलीवेह, णो सहेत्यर्थः। ने भिक्खू उ वएज्जा, सोपावति प्राणमादीणि ॥३२॥ कंठा । 'वोचत्थं ति 'खुसिराइयं भसिराश्य, अधुसिराश्य संतगुणणासणा खल, परपरिवाओ व होति अलियं वा। बुसिराइयं भणति । धम्मे य अबहुमारणा, साहुपदोसे य संसारो ॥ ३३७ ।। पत्य पढमं खुसिराइयं अवुसिराइयं त्रपति श्मोहि चरणं णथि त्ति एवं भणतेहिं साधणं संतगुणणासो कतो कारणेहिं भवति, पवयणस्स य परिजवो कतो भवति अलियवयणं च रोसेण पमिणिवेसे--ण वा वि अकयंत मिच्भावणं । । भवति । चरणधम्मे पत्रोविजंते, चरणधम्मे य अबहमाणो संतग पोच्छाएत्ता, भासति अणुणेसणे ते ॥३३०॥। कतो नवति, साधूण य पदोसो कतो भवति, साधुपदोसेण कोर फस्स वि कारणे अकारणेवा रुठो पमिणिवेसेण 'सो पृ.। य संसारो वठितो नवति ॥ इज्जति, अहंण पूज्जामि'। एवमादिविभासा अकयपूयाए । 'पतेण तस्स नवयारो कओ, ताहे मा एयस्स पडिउवयारोकायब्वो। खय-उवसम-मीसं पिअ.जिणकाले वितिविहं भवे चरणं । होहि'सि मिनभावणं मित्तेणं नदिमेणं । सेसं कं। 1 मिस्सातो च्चिय पावति, खयउवसमं चणाणचा ॥३३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy