SearchBrowseAboutContactDonate
Page Preview
Page 979
Loading...
Download File
Download File
Page Text
________________ (१०) अविवज्जय अभिधानराजेन्द्रः। प्रवीरिय अविवज्जय-अविपर्यय--पुं० । अतस्मिंस्तहिर्विपर्ययः,न वि- अविसोहिकोहि-अविशोधिकोटि-स्त्री० । आधाकर्मादिगुणेऽ पर्ययोऽविपर्ययः । तत्वाभ्यवसाये सम्यक्त्वे, विशे० । विशुरुवर्ग, ताश्च पमिमाः-स्वतो हन्ति घातयति नन्तमनुअविवेग-अविवेक-पुं० । असदुपयोगे, अष्ट० १५ अष्ट। | जानीते । तथा-पचति, पाचयति, पचन्तमनुजानीते इति । अविवेगपरिच्चाग-अविवेकपरित्याग-पुं०। नावतोऽशानपरि आचा० १ श्रु० १ ० १ उ०। त्यागे, पं० व १ द्वार। अविस्स-अविश्र-न० । मांसरुधिरे, प्रध०४० द्वार। अविसंधि--अविसन्धि-पुं० । अव्यवच्छिन्ने, आव०४०। अविस्ससाणज-अविश्वसनीय-त्रिका विश्वासकर्तुमयोग्ये,तंक प्रा० चू०। ध। अविस्सामवेयणा-अविश्रामवेदना-स्त्री। विश्रान्तिरहितायाअविसंवाइ (ण)-अविसंवादिन्-त्रि०ारष्टेष्टाऽविरोधनि, पा मसातवेदनायाम, प्रश्न० १ आश्र० द्वार। अविसंवाश्य-अविसंवादित-त्रि०। सद्भुतप्रमाणाबाधिते,पा। अधिहडा-देशी-पुं०। बालके, “सीहं पाले गुहा, अविहम तेल अविसंवाद-अविसंवाद-पुं० संवादे,स च प्राप्तिनिमित्तं प्रव- सा महही य" । ०१ उ०। त्तिहेतुभूतार्थक्रियाप्रसाधकार्थप्रदर्शनम् । सम्म १काएम। | अविहलमाण-अविहन्यमान-त्रि० । न विहन्यमानोऽविहन्यअविसंवायण (णा)जोग-अविसंबादन (ना) योग-पुं। विसं- मानः। विविधपरिषदोपसगैरहन्यमाने, “अविहम्ममाणो फवादनमन्यथाप्रतिपन्नस्वान्यथाकरण, तद्रूपोयोगो व्यापारः,तेन लगावतही"। विधातमक्रियमाणे, प्राचा०१ श्रु०६ अ०५ न वा योगः संबन्धो विसंवादनयोगः, तनिषेधोऽविसंवादनयोगः। अविहवबह-अविधववध-स्त्री०। जीवत्पतिकना-म,भ०१२ भ०० श०६00 । अनाभोगादिना गवादिकमश्वादिकं यदति, श०२ उ०। कस्मचित किञ्चिदज्युपगम्य वा यन्न करोति सा विसंवादना, अविहाम-अविघाट-स्त्री० । अविकटावर्ते, व्य०७ उ०। तद्विपक्केण योगः सम्बन्धोऽविसंवादनायोगः। संवादनासंबन्धे, स्था० ४ ठा० १०॥ अविहिंस-अविहिंस-त्रि०ान विद्यते विहिंसा येषां तेऽविहिअविसम-अविषम-त्रि०। समतले, तं०। साः । विविधैरुपायैरहिसकेषु, आचा०१ श्रु०६०४०। अविसय-अविषय-न । बाह्यार्थाभावेन निर्गोचरे, पञ्चा- अविाहसा-अविहिंसा-स्त्री० । विविधा हिंसा विहिंसान विहिं५विव०। सा अविहिंसा । विविधप्राणातिपातवर्जने,"अविहिंसामेव पब्वअविसहण-अविसहन-त्रि० । कस्यापि परानवाऽलोदरि., अणुधम्मो मुणिणा पवेदितो" सूत्र०१ श्रु०२१०१३०। वृ०१०। परिहिकय-प्राविधिकृत-त्रि० । अविधिना कृतमविधिकृतम् । अविसाइ ( ए )-अविषादिन-त्रि० । विषादवर्जिते, अणु०३] अशक्त्यादिना न्यूनाधिककरणे, दर्श० । घर्ग। धामदीने,प्रश्न०१ सम्ब०द्वार । खेदरहिते,ध० ३अधि० । अविहिएणु-प्रविधिक-त्रि० । न्यायमार्गाऽप्रवेदिनि,दश०१० किं मे जीवितेनेत्यादिचिन्तादिरहिते, अन्त०७ वर्ग । परीषहाद्यभिद्रुतत्वेन कायसंरकणादौ दैन्यमनुपयाते, पं० ब०१द्वार । अविहिजोयण-अविधिनोजन-ब०। “कागसियालयनुतं दविप्राविसारय-अविशारद-त्रि० । अचतुरे, उत्त०२८ १०। यरसंसव्वो परामुळं । एसो उ हवे अविही " । इत्युक्तलक्षणे काकष्टादिभोजने, ओधा अविमुछ-अविशुद्ध-त्रि० । विशुद्धवर्णादिरहिते, स्था० ३] अविहिसेवा-अविधिसेवा-स्त्री०। भविधेर्विधिविपर्ययस्य सेवा ग०४० सेवनम्-अविधिसेवा। निषिकाचरणे, पो०५ विव०। अविसुनेस्स-अविशुषोश्य-त्रि०कृष्णादिलेश्ये, जी०३ | भावहडेय-अविहेठक-पुं० ान काचिदप्युचिते पादरशून्ये, “श्रप्रति। विनाशानिनि, भ०६ २०१301 (तत्र अविशुद्धलेश्यो विहेमए जो स भिक्खू" । दश०१० अ०। देवो विशुद्धलेश्यं देवं पश्यतीति 'विनंग' शब्दे वयते) | अवीश्दव्व-अवीचिद्रव्य नानवीचिरून्यमवीचिकव्यम् ।सअविसेस-अविशेष-त्रि० । निर्विशेष, पञ्चा० १३ विव० । नग म्पूर्णे आहारद्रव्ये, सर्वोत्कृष्टायामाहारवर्गणायां च । १३ नगरनद्यादिकृतविशेषरहिते अविशेषलकणे जूनागादौ, स्था० श० ६ उ01 ('वीश्दव्य' शब्देऽस्य व्याख्या) २ ठा०३ उ०। प्रवीमंत-अवीचिमत-त्रि० । अकषायसंबन्धवति, प्र०१००० अविससिय-अविशेषित-त्रि विभागरहिते, वृ० ५ उ० ।। २ उ०। अनर्पिते, स्था० १० ग०। प्रविसेसियरसपग-अविशेषितरसप्रकति-स्त्री० । रसः स्ने- | अवीश्य-अविविच्य-अव्याअपृथग्भूयेत्यर्थे, भ०१० श०२०। होऽनुभाग श्येकार्थः, तस्य प्रकृतिःस्वभावः । अविशेषिता अवि- अविचिन्त्य-अन्य० । अविकल्प्येत्यर्थे, ज०१० श०२ उ० । वकिता रसप्रकृतिः, उपलकणत्वात् स्थित्यादयो यस्मिन्नसावविशेषितरसप्रकृतिः । अविवकितानुभावे,क० प्र०। अवीय-अद्वितीय-त्रि०ान० ब० । एकाकिनि, कल्प० ६ क्षा अविसोहि-अविशोधि-पुं० । उपपाते, शबलीकरणे च ।। असहाये, विपा० १ ०२०। ओघ०। अतिचारे, आ-चू०१०। अवीरिय-अवीर्य-पुं० । मानसशक्तिवार्जते, भ०७ETON Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy