SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ [सिद्धहेम.] अभिधानराजन्मपरिशिष्टम् । [अ०८ पा.१] सढिल नवति पसदिलं,सिढिलं पमिढिनमिहात्ववैकल्प्यात्। उणिअमिति संवेद्यः, पानीयादिगणो विदुषा । मुअमअमिङ्गुद-शब्दे म्पद्वयं घोध्यम् ॥ बाहुलकात् कनिदेषु, स्याद् वैकल्प्यं ततः करोसोऽपि । तित्तिरी रः ।। || पाणीअं च अली, उधणीश्रो जीबह स्याच ॥ रस्येतोऽत्वं तित्तिग स्यात, तेन हि तित्तिरो। पानीय ब्रीडितं बल्मी-कं तदानी प्रदीपितम् । तो तो वाक्यादौ ॥ १ ॥ अवसाददलीकं चा-नातं जीवति जीवतु ॥ वाक्यादेरितिशब्द-म्याऽन्त्यस्येतोऽत्र संभवस्यत्वम ॥ उपनौत गृहीतं च, शिरीषं च प्रसीद च । 'न' जाम्पियावसाण, 'अ' विअसिम-कुसुमसरोपीह ॥ गभीरतृतीयकरी-पद्वितीयादयः स्मृताः ॥ इणिहा-सिंह-त्रिंशविंशतो त्या ।। ए३॥ उज्जीणे ।। १०२ ॥ जिह्वादिषु इकारस्य, ईकारः संप्रयुज्यते । जीर्णशन्दे भवेदीत-उत्त्वं जुम्म-सुरा ततः। 'जीदा सीहो 'तथा' 'तीसा', यक तिस्तत्र त्या सह। जिम भोमणमसे च, मात्र बाहुलकाद् भवेत ॥ 'वीसा' इति नवेद् रूपं, किन्तु क्वापि न जायते। - कहींन-विहीने वा ।। १०३ ।। 'सिंहदतो''सिंहरायो' इति बाहुकामतम् ॥ ऊत्वं होने विहीने स्या-दीकारस्य यिभाषया । झुकि निरः ।। ६३ || इणो हीणो विहीणो च, विहणो सिद्धिमाययुः॥ निरो रोपे दीर्घः स्या-दिकारस्येति शब्द्यते । स्याद् 'नोसासो' 'नीसरक्ष,' पवमन्यनिदर्शनम् ॥ तीर्थ हे॥१०४॥ 'लुकोति' किम् ?, यथा-निस्स-दाई अंगाई, निराणो। ऊत्वमीतो भवेत् तीर्थ-शब्द हे तु कृते सति । द्विन्योरुत् ।। ६४॥ तूह, 'हे' इति किं प्रोक्तम् ?, 'तित्थं ' नात्र यथा भवेत् ।। द्विशब्दे न्युपप्तमें च, भवेदुत्वमितो यथा-। एत् पीयूषापीम-विभीतक-कीरशेशे।। १०५॥ दु-मत्तो च दु-आई च, दु-रेहो दु-विहो तया ॥ पीयूथापीड विभीतक-कीदृशेशेषु स्यादेत्त्वम् । ऽवयणं, वैकल्प्यं च ,नवेद् बाहुनकादिह । पेकस पामेलो, बहेडो केरिसो पॅरिसो । बु-नुणो बि-उणो चैव, पुश्मो विश्ओ यथा ॥ नीम-पीछे वा ।। १०६ ।। 'कचिन्न' द्विरदः शान्दो, 'दिरो' स्याद् द्विजो 'दिनो' । श्रोत्वं कापि यथा स्पं, 'दो-वयणं' प्रपठ्यते ॥ नीडपीठयोरीतो, वा स्यादेवं ततश्च सिब्बन्ति । स्याद् 'गुमन्नो' 'एम-जर,' न्युपसर्गे निदर्शनम् । नई नीडं पेढं, पीढ़ क्वाप्यन्यथाऽपि स्यात् ।। अनित्यत्वाद् ‘निवार,'जवतीत्यादि भूरिशः ॥ नतो मुकुलादिवत् ॥ १०७॥ प्रवासीको । ए५॥ मुकुलादीनामादे-रुतो भवेदत्वमत्र तेन स्युः। इको प्रवासिनि तथा, नवेऽत्त्वमितो, यथा-। मउलं मउलो मउरं, मउड अगरुं गलोई च ॥ 'उधू''पावासुनो' चैतद्, दयं व्याहियते पदम् ॥ जहिडिलोऽथ च गरुई, जहुठिलो सोअमल्लमिति शम्दाः। युधिष्ठिरे वा ।। ६ ।। कचिदाकारोऽपि स्याद्. यथा-विदुतस्तु 'विदामो'। युधिष्ठिरे भवेदादे-रित सत्त्वं विकल्पनात् । मुकुलो मुकुरो गुर्वी, सौकुमार्य-युधिष्ठिरौ। जहिलो ततो रूपं, विकल्पेन जदिठियो। अगुरुश्च गुहूची च, मुकुट मुकुलादयः॥ ओच्च दिया कृगः।। ए७॥ वोपरौ।। १०८ ॥ उस्वमोत्त्वं द्विधाशब्दे, वा रुग्धातावितः परे । उपरौ स्यादुतो वाऽत्वम, प्रवरि उवार यथा । 'दोहा-किजाइ' तेन स्यात, “दुहा- किज' श्त्यवि। गुरौ के वा ॥ १० ॥ दोहा-भं दुहा-अ-मिति, का' इति किं , 'दिहाऽऽगय' येन। | गुरोः कृते स्वार्थिके के, वाऽत्त्वमादेरुतो भवेत् । कचित केवलस्य स्यात, 'उहा वि सो सुर-बह-सत्या'। गरुमो गुरुयो रपे, कं विना तु 'गुरु' स्मृतम ।। वा निरे ना || ए८॥ इले कुटौ ॥ ११०॥ निझरे तु नकारेण, सहेतो वौत्त्वमिप्यते । अकुटौ स्यादुतश्चादे-रित्वं हि 'भिउडी' भवेत् । 'प्रोज्झरों' 'निज्करो" वैता-रशं रूपं बुधा विः। पुरुषे रोः ॥ १११ ॥ हरीतक्यामीलोऽत् || एए । पुरुषे रोरुतः स्यादिः, पुरिसो वा पउरिसं। हरीतकीपदे रीका-रस्येतोऽवं विधीयते । ईक्षुते ॥ ११२॥ रूपं 'हरमई' तेन , बुधैरेवं प्रयुज्यते। प्रात कश्मीरे ।। १०० ।। क्षुतं प्रयुज्यते की, भवेदोत्यमुता यदा। भास्वमीतोऽस्तु कश्मीरे, 'कम्हारा' तेन सिध्यन्ति। ऊत् मुजग-मुसले वा।। ११३॥ पानीयादिष्वित् ।। १०१ ।। सुलगे मुसले च स्या-दुत ऊत्त्वं विज्ञापया। पानीयादिषु शन्देषु, स्यादीतोऽवेत्वमध्रुवम् । सुहवो सूहयो तेन, मुसलं मूसलं भवेत। पाणि अनि श्रोसि अंतं जिअ आणिधे ॥ अनुत्साहोत्सने सच्चे ॥ ११४॥ विलिअं करिसो धम्मि-श्रो तयाणि च जीउ । उत्साहोत्सन्नभिन्न यौ, शम्द सच्छी निरीकिती। दुइ त गहिरं, गहि सिरिसो च पलिपि पसिन् । तयोरादेरुकारस्य, नित्यमूत्वं विधीयते। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy