SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ [सिद्धहेम.] अभिधानराजेन्द्रपरिशिष्टम् । [अ०८ पा० १] तबवेण्टं तालबेण्ट, नविओ नाविभो भवेत् । प्रायशब्द भवेदेव-मातो गेज्कं ततो भवेत्। तलवोपटं तावोएट, पायसं पयसं, स्मृतम् ।। द्वारे वा || Bए । हलिओ हालिओ, नारा-श्रो नराओ च, खारं । द्वारशब्दे नवेदेव-माकारस्य विनाषया । खरं, कुमरो वाच्यः, कुमारो, वलया पुनः॥ देरं पके दुभारं स्यादू, दारं बारं पदं तथा ॥ बनाया, बाम्हणो बम्हणो, पुनाएदो मतान्तरे । • नेरइओ नारो , ' स्यातां नरयिकनारकिकयोस्तु । पुन्वएहो च, चमूचामू, दावग्गी च दवग्यपि ॥ भाषेऽन्यत्रापि यथा,-'पच्छेकम्म' तथाऽन्यदपि ॥ उत्थातं चामरं ताल-वृन्तं प्राकृतहासिकी। पारापते रो वा ।। ७०|| स्थापितः कालको नारा-चो बझाका च स्वादिरः ।। नवेत् पारापते रस्या-कारस्यैवं विकल्पनात् । कुमारो, ब्राह्मणः पूर्वा-श्वेमी कस्यचिन्मते । तेन 'पारेवो पारा-वो'रूपदयं मतम् ।। उत्सातादिरयं धार-राकृत्या परिगण्यते ॥ मात्रटि वा ।। ८१ ॥ पञ्छा ।। ६७ ॥ स्यान्मात्रटप्रत्यये वाऽऽत-पत्वं रूपद्वयं ततः। घनिमित्तो वृद्धिरूपो, य आकारोऽस्तु तस्य वाऽद् । एक 'पसिश्रमेतं ए-त्तिभमत्तं' तथाऽपरम् ।। 'पवाहो पवढो' वा स्यात्, 'पयारो पयरो' तथा ॥ 'पत्थावी पत्थयो' कापि, न 'राओ' रागवाधकः । बहुलाद् मात्रशब्दे 'भो-मणमेत्तं ' ततो नवत् । उदोद्धाऽऽः ॥ २ ॥ महाराष्ट्र । ६६ ।। प्राकारस्याऽऽऽशन्दे स्या-पुत्वमोवं विज्ञापया। महाराष्ट्र हकारस्या-55कारस्थ त्वविधानतः । 'उद्धं ओवं ' तथा पक्के, 'अवं अई' च वा नवेत् ॥ 'मरहट्ठ मरदहो,' पुनपुंसकतो भवेत् ॥ ओदाल्यां पडी। ०३ !! मांसादिष्वनुस्वारे ।। ७० ।। 'बाली' शब्दे जवेदात-श्रोत्त्वं पङ्कयर्थबोधने । कृतानुस्वारमांसादा-वाकारो यात्यकारताम् । 'मोली' पति विजानीयात्, 'भासी' नात्र, सखी यदि। मंसं कसं तथा पंसू, पंसणो कंसियोऽपि च ।। चंसिओ पंचो संसि-सिओ संजत्तिो यथा । हस्वः संयोगे ।। ४।। * अनुस्वारे ' इति कथम् ?, 'मासं पासू' न चाऽदिह ॥ दीर्घवर्णस्य हस्वत्वं, संयोगे परतो नवेत् । मांसं कास्यं पांसनं कां-सिकं वांशिकपाएमची। तद्यथादर्शनं वेद्यं, न सर्वत्र विधीयते ॥ पांसुः सांसिफिका सांया-धिको मांसादिरिष्यते । तानं 'तम्ब ' आनं · अम्बं, 'आस्यम् 'अस्सं 'प्रयुज्यते। श्यामाके मः ॥ ७१ ॥ मुनीरूस्तु 'मुणिन्दो' स्यात्, तीर्थ 'तित्थं' तथा पुनः ।। श्यामाके तु मकारस्य, य प्राकारोऽस्ति तस्य तु । गुरुल्लापाः 'गुरुल्लावा, 'चूर्णः 'चुम्यो' प्रपठ्यते। अदाशेन श्यामाका, 'सामो' चिनिगद्यते ।। नरेन्द्रस्तु 'नरिन्दो' स्यात्, 'मिलिच्छो' मुच्छ उच्यते ।। सदादौ वा ।। ७ ।। भधरोष्ठोऽहरु 'सं-वेद्यं, नीलोत्पलं तथा । •मीमुप्पलं 'विजानीया-देवमन्यद् निदर्शनम् ॥ सदाविशम्दग्वित्वं स्या-दाकारस्य विभाषया। 'सया सर'च वा रूपं, 'कुप्पासो कुप्पिसो'ऽपि च । इत एद्वा ॥ ५ ॥ 'निसारो निसिपरो,' तथैवान्ये सदादयः ।। संयोगे तु परे वाऽऽदे-रित एत्त्वं विभाज्यते । भाचार्ये चोऽच्च ।। ७३ ॥ पिएम पेपमं च धम्मिलु, धम्मळ विबुधा विदुः । प्राचार्यशब्दे चस्याऽऽत-इत्वमत्त्वं च वा भवेत् । स्यात् सिन्दूरं तु सन्दूरं, विण्इ वेण्ड मिगधसे । 'मायरित्रो' तेन, सिद्धम् 'मारिनो' सथा । 'पिटुं पटुं' अनित्यत्वात, 'चिता' इत्यत्र मा नवेत् । किंशुके वा ।। ०६ ॥ ई:स्त्यान-खस्वाटे ॥ ७४ ॥ पत्वं चाऽऽदेरितो वेद्यं, किंशुके वाचके यथा । सस्थान-खल्वाटयारादि-रात ईत्वं विधीयते । 'कसुनं किंसु' चैतद्, द्वयं रूपं विऽर्बुधाः ॥ जीणं थीण तथा थिन, खल्लीको तेन सिद्ध्यति॥ उ साना-स्तावके || ७५ ।। मिरायाम् ।। ७७॥ भवेदेवमिकारस्य मिरा मेरा ततो भवेत् । साना-स्तावकयोरादे-रात नत्वं निगद्यते। तेन सास्ना भवेत् 'सुरहा', स्तावकः 'थुवो' भवेत॥ पथि-पृथिवी-प्रतिश्रुन्मूषिक-हरिया-विनीतकेष्वव ।।। पथि प्रतिश्रुत पृथिवी,हरिद्रा-मूषिके तथा । घाऽऽमारे ॥ ७६ ॥ विभीतके नवेदादे-रितोऽत्यमिति भएयते । भासारशब्दे स्यादादे-रात कत्वं विभाषया। पहो च पुहवी पुढवा, पर्मसुआ मृसी दलही तु। तेन सिम्यति ऊसारो, आसारो' रुपयुग्मकम् ॥ वा स्यादत्र हबद्दा, 'वहेमो ' कापि वैकल्प्यम । आर्यायां यः इवचाम् ॥७७|| 'पंथं किर देसित्ते, '-त्यत्र तु पथिशब्दतुल्यवाच्यस्य । यस्याऽऽत ऊत्त्वं ' आर्यायाम, अज्जू' श्ववां ततो भवेत् । पन्धशब्दस्य रूपं, ज्ञातव्यं शब्दविनिरिह । वश्वामिति 'तु किम ?, अजा, साध्वी भ्रष्ठाऽपि भरायते ।। शिथिलेङ्गद वा ।। ए || एन् ग्राह्ये ॥ ७॥ शिधिोदयौरादेरितोऽद वा संप्रयुज्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy