SearchBrowseAboutContactDonate
Page Preview
Page 943
Loading...
Download File
Download File
Page Text
________________ (७७४) भलियवयण अन्निधानराजेन्डः। अलियवयण एतेसिं गाणत्तं, वोच्छामि अहाणुपुब्बीए । ६०। जे य जणो अवाया, सपमीपक्खा ज णेयन्वा ॥ णाणसे विसेसो, प्राणुपुवीए दव्वादिउवनासकमेण ब-| यो धक्ता अलीकवचननाषकः, यश्च वचनीयः-अलीकवचनं पखाणं। यमुद्दिश्य भएयते, बेषु च स्थानेष्वलीकं संत्रवति, यारशीच - स्मे दम्वादि उदाहरणा तत्र शोधिःप्रायश्चित्तम, ये चाऽलीकं भणतो अपाया दोषाः,ते दब्बे वत्थपयादिसु, खेत्ते संथारवसहिमादीम् । सप्रतिपक्षाः सापवादा अत्र भणनीयतया ज्ञातव्याः। इति द्वा रगाथासमासार्थः। कालेऽतीतमणागा, नाचे भेदा इमे होति ॥ ६१ ॥ साम्प्रतं तामेव विवृणोतिपदमपादस्स वक्खाणं प्रायरिए अनिसेगे, निक्खाम्म य थेरए य खुईय। मजा पुणो णेस तुहं,णयावि सो तस्स दबतो अलियं । गुरुगा लहुगा गुरुलहु-जिएणे पमिलोम विश्रणं ॥ गोरस्सं च जणंते, दवंजूते व ज भणति ॥ ६॥ वत्थं पायं च सहसा भणेजा-मज्क एस ण तुऊ, सहसा इहाचार्यादिर्वक्ता, पचनीयोऽपि एकैकतरः । सत श्दमुच्यतेगोरश्वं छूते, द्रव्यतो बा अनुपयुक्त इत्यर्थः। प्राचार्यमलोकं भणति चतुर्गुरु, अभिषेक भणति चतुर्लफु, भिलु भणति मांसगुरु,स्थविरं भणति मासलघु, कुलकं प्रणति . महवा दव्वालियं इम निसमासः । (पडिलोम विहएणं ति) द्वितीयेनादेशेनैतदेव वत्थं वा पाय वा, अणुप्पाक्ष्यं तु सो पुट्ठो। । प्रायश्चितं प्रतिलोमं वक्तव्यम् । तद्यथा-आचार्यमलोक भणति भणति मए उप्पाश्य, दंव्वा भलियं नये अहवा ॥६॥ भिन्नमासः, अनिषेक प्रणति मासलघु, एवं यावत् कुलकं नणतश्चतुर्गुरु, एवमाभिषेकादीनामप्यालीकं भणतां स्वस्थाने वत्थपात्रतादि अनेण उम्गमिया, अमोजण-मए बप्पाश्या ।। परस्थाने च प्रायश्चित्तमिदमेव मन्तव्यम् । भभिलापश्चेत्य दन्बो अलियं गयं। कर्तव्या-अभिषेकमाचार्ये भलीकं प्रणति चतुर्लघु श्त्यादि ॥ खेत्तत्रो (संथारवसतिमादीसु इत्यादि) अस्य व्यास्या- तस्वलीकवचनं येषु स्थानेषु संभवति, तानि सप्रायश्चित्ता नि दर्शयितुकामो द्वारगाथावपमाहणिसिमादीसंमूढो, परसंथारं भणाति मज्झेणं। सो खेत्तवसही व प्रो-syग्गमिया वेति तु मए त्ति ।६।। पयला उद्धे मरुए, पच्चक्खाणा य गमण परियाए। (णिसि ति) राईए अंधकारसंमृदो परसंथारामि प्र समुदेससंखमीभो, खुड्गपरिहारियमुहीओ। प्पणो भणहा मासकप्पपाउग्गं बा वासावासपाउम्गं वा खित्तं श्रावस्सगमणं दिसा-मु एगकुले चेव एगदब्बे य ।। बसही रिवनमा अमेऽणुग्गमिया भणाति-मए ति। स्वित्तो पमियाखित्तागमणं, पमियारिखत्तायचुंजणयं ॥ घा मुसावाश्रो गो। प्रचलापदमापदं मरुकपदं प्रत्याख्यानपदं गमनपद पर्यायकालातीतमणागए त्ति' भस्य व्याख्या पदं समुद्देशपदं संखडीपदं क्षुद्धकपदं पारिवारिकप [मुहीकेणुवसमितो सहो, मए ति उत्सामितोऽणयाऽतीए । भो त्ति] पदैकदेशे पदसमुदायोपचारादू घोटकमुखी पदम, अकोण हुतं नवप्तामे, अणातिसतो अहं एस ॥६॥ वयं गमनपद दिग्विषयपदं, एककुलगमनपदं, एकद्रव्यग्रहण पदं, प्रत्याख्याय गमनपदं, प्रत्यास्याय भोजनपदं चेति द्वारगापको अनिग्गहमिच्छो एगेण सामिणा स्वसामित्रो। अनोसाह थाद्वयसमासार्थः। पुच्छिमो-केणेस सलो उवसामिओ ?। अन्नया विहरतेण मए ति । भवंतीए एगो अभिग्गहमिच्छो अरिहंतसाहुपडिणीओ। प्रयतदेव प्रतिद्वारं विवृणोतिसाहूण व समुल्लायो-को गुतं नवसामेज !! तत्थ एगो साहू पयलासि किंदिवाण य,पयमामिला दुह णिएहवे गुरुगा। प्रणातिसत्तो भणति-सोय अवस्सं मया अवसामियब्वो। एवं अभदरसितनिएहवे, लडुगा गुरुगा बहुतराणं । एण्यकालं प्रति मृषावादः। कोऽपि साधुर्दिया प्रचलायते, स चाम्येन साधुना प्रणित:अधवा कालं परुष इमो मुसाबादो किमेवं दिवा प्रचसायसे । स प्रत्याह-न प्रचलाये;पर्व प्रथमतीतम्मि य अट्ठम्मी, परचुप्पले यणागते चेव । वारं निडवानस्य मासलघु, ततो भूयोऽप्यसौ प्रचलायितु विधिसुत्ते जं जाणित, भणाति णिस्संकितं जावे ॥६६॥ प्रवृत्तः । तेन साधुना प्रणितः-मा प्रचलायिष्ठाः। स प्रत्याहतीतमणागतपप्पनेसु कालेसु जं मपरिमायं तं निस्संकियं न प्रचालये । एवं द्वितीयवारं निहवे मासगुरु । ततस्तथैव भासंतस्स मुसाबानो भवति। विधिसुतं दसवेयालियं, तथापि प्रचसायितुं प्रवृत्तः, तेन च साधुना अन्यस्य साधोर्दशितः बासुकी। तत्थ जे कालं पमुख मुसावायसुत्ता ते शहट्टम्वा । ययैवं प्रचलायते,परं न मन्यते ततस्तेनान्येन साधुना भणितोनावे भेमो इमो ति । नि००२ उ० । ऽपि यदि निहते तदा चतुर्लघु । अथ तेन साधुना बहुतराणां तेषां च पराणामपि यथाक्रममियं प्ररूपणा, तामेव प्रकपणां वित्र्यादीनां साधूनां दर्शितः, तैश्च भणितोऽपि यदि निहते तदा चिकीर्षुरलीकवचनविषयां द्वारगाथामाह चतुर्गुरु। बत्ता वयणिज्जो वा, जेसु य ठाणेसु जा विसोही य । निएहवणे निएहवणे, पछि वकए उ जा सपयं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy